गृहमंत्री अमितशाहः उक्तवान्-नेतारः असत्य वक्तव्यं न दद्युः-पचमढ़ीयां भाजपा सांसदान् विधायकान् च परामर्शं दत्तवान्

नवदेहली। केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे सांसद सांसदान् विधायकान् च गलत् वक्तव्यं न दातुं सल्लाहं दत्तवान्। उवाच- एकदा दोषो भवति, पुनः न भवेत्। पचमढ़ी नगरे आयोजिते भाजपा सांसद विधायकानां प्रशिक्षणशिबिरे शाहः एतानि वचनानि अवदत्। मध्यप्रदेशसर्वकारस्यसर्वे मन्त्रिणः-विधायकाः, लोकसभा-राज्यसभासांसदाः अस्मिन् त्रिदिवसीय कार्यक्रमे भागं गृह्णन्ति। कार्यक्रमे मुख्यमन्त्री डा. मोहन यादव सम्पूर्ण त्रिदिन तक उपस्थित कार्यक्रमे प्रशिक्षण शिबिरं सम्बोधयित्वा शाहः भोपालं प्रति प्रस्थितवान् अस्ति। सांसदाः विधायकाः च वृक्षाः रोपितवन्तः ततः पूर्वं पचमढ़ी-नगरस्य कैन्ट्-क्षेत्रे श्मशानस्यपार्श्वभाजपा-प्रदेशाध्यक्षवी.डी.शर्मा इत्यनेन सह केन्द्रीयमन्त्री वीरेन्द्रकुमारखाटिकः, एल मुरुगनः, दुर्गादास उइके, सावित्री ठाकुरः, मध्यप्रदेश सर्वकारस्य मन्त्रिणः अपि एक पेड माँ के नाम अभियानस्य अन्तर्गतं विधायकैः सांसदैः च सह वृक्षाः रोपिताः। अस्य उद्यानस्य नाम अटल वाटिका इति अभवत्। प्रशिक्षणशिबिरस्य अन्तिमे दिने प्रातः ७ वादनात् ४५ मिनिट् यावत् योगप्रार्थना, क्रीडाः च आयोजिताः भविष्यन्ति। प्रातःभोजनानन्तरं केन्द्रीयजलशक्तिमन्त्री सी.आर.पाटिलः सांसदान् विधायकान् च भाषण कौशलं, सामाजिकं, चलशिष्टाचारं च शिक्षयिष्यति। राज्यसभा सांसद कविता पाटीदार इस अधिवेशन की अध्यक्षता करेंगे। अन्तिमसत्रे विधायकानां सांसदानां च प्रश्नोत्तराणां विषये भविष्यति। राष्ट्रीयसङ्गठनस्य महासचिवः बी एल संतोषः अस्मिन् भागं गृह्णीयात्। सर्वे विधायकाः सांसदाः च जूनमासस्य १३ दिनाङ्के एव पचमढ़ीनगरं प्राप्तवन्तः। प्रशिक्षणशिबिरे विधायकानां सांसदानां च मोबाईल फोनस्य उपयोगः न भविष्यति। प्रशिक्षण शिबिरे प्रतिभागिनां मोबाईलफोनाः तेषां नामचिह्नैः सह मौनमोड् मध्ये स्थापिताः भविष्यन्ति। विरामसमये प्रशिक्षु विधायकाः सांसदाः च स्वस्य मोबाईलफोने वार्तालापं कर्तुं शक्नुवन्ति। प्रशिक्षण शिविरे मन्त्रिभ्यः, विधायकेभ्यः, सांसदेभ्यः च विभिन्नेषु सत्रेषु सार्वजनिक व्यवहारस्य, मोबाईल प्रबन्धनस्य, समयव्यवस्थापनस्य, दलस्य नीतीनां, यात्रायाः च विषये सूचनाः प्रदत्ताः भविष्यन्ति। विधायकानां सांसदानां च प्रातः ६वादने जागरणं कर्तव्यं भविष्यति। प्रशिक्षणस्थले प्रातः ७ तः ८ वादन पर्यन्तं योगः प्रार्थना च भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः केन्द्रीयकृषिमन्त्री शिवराजसिंह चौहानः च दिल्लीतः भोपालं प्राप्तवन्तौ। इतः सीएम मोहन यादवःअपिद्वयोःनेतारयोः सह हेलिकॉप्टरेण्पचमढ़ीनगरं गमिष्यति।मध्यप्रदेशस्यराज्यसभासांसदः, केन्द्रसर्वकारे मत्स्यपालन दुग्ध, अल्पसंख्यक कार्याणां राज्यमन्त्री जार्ज कुरियनः अपि पचमढ़ी नगरे आयोजिते भाजपा प्रशिक्षण शिविरे भागं ग्रहीतुं आगतः अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page