
देहरादून/वार्ताहर:। गुरुपूर्णिमा सनातनधर्मस्य युगधर्मस्य रूपेण स्थापनायाः उत्सवः अस्ति। भारतस्य गौरवपूर्णगुरु शिष्य परम्परा, ऋषिपरम्परा, वेदपरम्परा, सनातनपरम्परा च प्रतिनिधित्वं कृत्वा तेभ्यः सिद्धतां ददाति इति उत्सवः अस्ति। राष्ट्रधर्मः वेद ऋषि गुरुधर्मेषु अपि अन्तर्भवति। स्वामी रामदेव आचार्य बालकृष्ण च परस्परं माला कृत्वा गुरु पूर्णिमा उत्सवस्य शुभकामनाम् अयच्छन्। पतञ्जलिविश्वविद्यालयस्य छात्रान् सम्बोधयन् स्वामी रामदेवः अवदत् यत् भवद्भिः ऋषित्वे दिव्यतायां च निवासः कर्तव्यः, एतेन विश्वे नूतना क्रान्तिः आगमिष्यति। सः अवदत् यत् अद्य समग्रे जगति वर्चस्व युद्धं प्रचलति। आधिपत्यं सत्ययोगस्याध्यात्मस्य न्यायस्य च भवेत्। भिन्न-भिन्न-कारणानां कारणात् सम्पूर्णे विश्वे भिन्न-भिन्न-प्रकारस्य वैचारिक-उन्मादः,धार्मिक-उन्मादः, भौतिकवादः बौद्धिक-आतज्र्वादः, धार्मिक-आतज्र्वादः, राजनैतिकः, आर्थिक-आतज्र्वादः, चिकित्सा-आतज्र्वादः, शैक्षिक-आतज्र्वादः च प्रचलति। एतादृशे परिस्थितौ भारतात् सम्पूर्णं विश्वं शिक्षां, चिकित्सा, आर्थिकं, सामाजिकं, राजनैतिकं च दिशां प्राप्स्यति तथा च भारतस्य विश्वगुरुप्रतिष्ठा भविष्यति। आचार्य बालकृष्ण जी महाराज ने कहा- गुरु-पूर्णिमा-पर्व गुरु-शिष्य-परम्परा-प्रदर्शनार्थं उत्सवः अस्ति, परन्तु सः तदा एव सार्थकः भवति यदा अस्माकं गुरु-प्रति पूर्ण-विश्वासः भवति।
, तस्य दर्शित-मार्गस्य अनुसरणं च भवति। तेन कथितानां नियमानाम् समर्थनं गृहीत्वा स्वप्राणान् सम्यक् मार्गे नेतुम्। जीवनस्य प्रगतेः मार्गं प्रशस्तं कृत्वा जीवने महान् पुरुषः एतादृशस्य आदर्शस्य गुरुस्य आश्रयं समर्थनं च गृहाण। अध्यक्ष एन.पी. सिंहः सनातनं नमस्कृत्य उक्तवान् यत् गुरुपूर्णिमायाः एतत् दिव्यं वातावरणं अद्भुतम् अस्ति।