
लखनऊ/प्रयागराज। वार्ताहर:। गुरुपूर्णिमाया: अवसरे गुरुवासरे लखनऊ स्थित उत्तर प्रदेश संस्कृत संस्थानेन सम्मान समारोह: आयोजित:। संस्थानस्य प्रेक्षागृहे आयोजिते अस्मिन् समारोहे गुरुवर्य: एवं संस्कृतसेवाव्रतीनांसम्मानसमारोह: अभवत्। सेवानिवृत्त संस्कृताध्यापका: अपि सम्मानिता:। संस्कृत सेवाव्रती एवं संस्कृत दैनिक समाचार पत्र आह्निक वार्ता पत्रस्य प्रधानसंपादक: एवं प्रकाशकश्च आनन्द नारायण शुक्ल: अपि सम्मानितो जात:। समारोहे प्रख्यात संस्कृत विद्वान गुरु: प्रो. ओम प्रकाश पाण्डेय: (पूर्व विभागध्यक्ष: संस्कृत एवं प्राकृत भाषा विभाग, ल.्वि.वि.लखनऊ),प्रो.आजाद मिश्र: (पूर्व निदेशक: केन्द्रीय संस्कृत विश्वविद्यालय गोमती नगर लखनऊ), प्रो. उमारानी त्रिपाठी (पूर्व विभागाध्यक्ष संस्कृत विभाग: महात्मा गांधी काशी विद्यापीठ), डा. रेखा शुक्ला (पूर्व विभागाध्यक्ष संस्कृत विभाग, जुहारी देवी गर्ल्स पीजी कालेज कानपुर) एते गुरुवर्य: संस्कृतसंस्थानस्य निदेशक विनय श्रीवास्तव महाभागेन गुरुरुपेण सम्माानिता: अभवन्। एतद् पूर्वं आधुनिक शिक्षापद्धतौ गुरुशिष्य परम्परायां च अन्तर्सम्बन्ध: इत्यस्मिन् विषये संगोष्ठी आयोजिता यस्मिन् गुरुशिष्य परम्पराया: माहात्म्यं व्याख्यातिम् कार्यक्रमस्य कुशल संचालनं डा. जगदानन्द झा महादयेन कृतम्।

