गुजरातस्य प्रत्यक्षविदेशीय निवेश प्रवाहस्य विजयः, प्रत्यक्षविदेशीय निवेशप्रवाहः २०२३-२४ वित्तीयवर्षे ५५ प्रतिशतं अधिकः आसीत्

गांधीनगर। उद्योग-आन्तरिक-व्यापार-प्रवर्धनविभागेन भारतसर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयेन प्रकाशितस्य नवीन-आँकडानां अनुसारं गुजरात-राज्ये वित्तवर्षे २४ तमेवर्षे प्रत्यक्षविदेशीय-विदेशीय-आयातस्य ५५ प्रतिशतं वृद्धिः अभवत्, यत्र ४.७ अरब-डॉलर्-रूप्यकाणां तुलने २.६अरब-डॉलर्-रूप्यकाणांसंग्रहः अभवत् पूर्ववित्तीयवर्षे देशे सर्वाधिकवृद्धिं दर्शितवती अस्ति। गुजरातदेशः अपि कर्नाटकं दिल्लीं च अतिक्रम्य वित्तवर्षे २४ मध्ये ७.३ अरब डॉलरस्य नूतनप्रत्यक्ष विदेशीय निवेशस्य संग्रहणं कृत्वा प्रत्यक्ष विदेशीय निवेश प्रवाहस्य द्वितीयस्थानं प्राप्तवान् अस्ति प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य विकसित भारतस्य दृष्टिकोणस्य अनुरूपं गुजरातस्य मुख्यमन्त्रीश्रीभूपेन्द्रभाई पटेलः राज्ये अनेके उद्योगानुकूल निर्णयाः नीतयः च कार्यान्विताः सन्ति, यस्य परिणामः अस्ति यत् गुजरातेन क्रमशः त्रयः वित्तीयवर्षेषु २.७ अरब डॉलरं अर्जितम् अर्थात्। वित्तवर्षे २०२२.वित्तवर्षे २०२३ तमे वर्षे ४.७ अरब डॉलरस्य निवेशं प्राप्य २०२४ वित्तवर्षे ७.३ अरब डॉलरस्य निवेशं प्राप्य अस्य स्थिरवृद्धिः दर्शिता अस्ति गुजरातदेशं प्रति निरन्तरं प्रत्यक्ष विदेशीय निवेश प्रवाहस्य विषये गुजरातस्य उद्योगखान विभागस्य मन्त्री श्री बलवन्तसिंह राजपूतः अवदत् यत्, ‘माननीय प्रधानमन्त्री श्री नरेन्द्रभाई मोदीजी इत्यस्य मार्गदर्शनेन अस्माकं मुख्यमन्त्री श्री भूपेन्द्र पटेलः राज्ये निवेशः व्यापारः च सुनिश्चितं कुर्वन् अस्ति . प्रधानमन्त्रिणः मुख्यमन्त्रिणः च विशेष प्रयत्नात् अद्य गुजरात देशे अर्धचाल कादिषु बृहत्क्षेत्रेषु अपि महत् निवेशः प्राप्यते’ इति। गुजरात प्रदेशे प्रत्यक्षविदेशीय निवेशस्यप्रवाहस्यप्रमुखकारणानि अत्याधुनिक औद्योगिक मूलसंरचना, उद्योगमैत्री पूर्णनीतयः, व्यापारं कर्तुं सुगमता च सन्ति, मण्डल बेचाराजी इत्यादीनि क्लस्टर-आधारित-औद्योगिक-संपत्तयःअप्अिस्मिन् प्रत्यक्ष विदेश-प्रवाह-प्रवाहस्य महत्त्वपूर्णां भूमिकां निर्वहन्ति एतदेव कारणं यत् गुजरातदेशे २०२३-२४ वित्तीयवर्षे अर्धचाल कक्षेत्रादिषु मार्कीपरियोजनासु विशालनिवेशः प्राप्तः। तदतिरिक्तं विगतत्रिषु वर्षेषु नवीकरणीय ऊर्जा, अर्धचालक, इलेक्ट्रॉनिक्सनीतिः इत्यादीनां क्षेत्रविशिष्ट नीतीनां प्रभावी कार्यन्वयनेन प्रत्यक्षविदेशीयनिवेशस्य प्रवाहस्य आकर्षणे अपि साहाय्यं कृतम् अस्ति नवीन संयंत्राणां कृते विविधाः आर्थिक प्रोत्साहनाः, भूमि विनियोगे सुगमता पारदर्शिता च, राज्यसर्वकारेण व्यय निवृत्ति प्रयासाः च गुजरातदेशे प्रत्यक्षविदेशीय निवेशप्रवाहं प्रोत्साहित वन्तः एतस्य अतिरिक्तं प्रधानमन्त्री श्री नरेन्द्रमोदी इत्यस्य दूरदर्शी उपक्रमः वाइब्रेन्ट् गुजरातः अपि राज्ये निवेशं आकर्षयितुं महती भूमिकां निर्वहति। उल्लेखनीयं यत् अस्मिन् वर्षे जनवरीमासे आयोजितं स्वातन्त्र्यस्य अमृतकालस्य प्रथमं वाइब्रेण्ट् शिखर सम्मेलनं अपि अत्यन्तं सफलं जातम्। प्रत्यक्षविदेशीयनिवेशप्रवाहे देशस्य शीर्ष ५ राज्यानां स्थितिः-महाराष्ट्रं वित्तवर्षे २०२४ तमे वर्षे कुलप्रदेश विनिवेश प्रवाहेन १५.१ अरब डॉलरं कृत्वा शीर्षस्थाने अस्ति, तदनन्तरं गुजरातदेशः ७.३ अरब डॉलरं यावत् द्वितीयस्थाने अस्ति। कर्नाटकं, दिल्ली, तेलङ्गाना च तृतीयचतुर्थपञ्चमस्थाने सन्ति, यत्र प्रत्यक्ष विदेशीय निवेशस्य प्रवाहः क्रमशः ६.६ अरब डॉलर, ६.५ अरब डॉलर, ३ अरब डॉलर च अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page