
प्रयागराजे जलप्रलयस्य संकटः वर्धमानः अस्ति। गङ्गायाः यमुनायाश्च जलस्तरः तीव्रगत्या वर्धमानः अस्ति। गङ्गा प्रति ४ घण्टेषु ४ तः ८ से.मी.पर्यन्तं वर्धमाना अस्ति। तथैव यमुनाया: जलस्तर: अपि वर्धमान: अस्ति अद्य शुक्रवासरे प्रातःकाले गङ्गायाः जलस्तरः ७९ मीटर् उपरि प्राप्तः, न केवलम् एतत्, यमुनायाः जलस्तरः अपि अभिलेखितः अस्ति। सम्प्रति गङ्गा संकटस्तरात् केवलं ५ मीटर् अधः प्रवहति। वस्तुतः अत्र संकटस्तरः ७९ मीटर् इति निर्धारितः अस्ति। यदि जलस्तरः एवं वर्धते तर्हि ६ तः ७ दिवसेषु जलं संकटस्तरस्य समीपं प्राप्स्यति। नागवासुकीमन्दिरस्य पुरतः गंगाजीजलं प्राप्तम् अस्ति। तथैव रामघाट, दशेश्वरमेध, दरागंज घाट इत्यत्र गङ्गायाः जलस्तरः वर्धमानः दृश्यते। जलप्रलय आश्रयार्थं विद्यालयेभ्यः सूचना वस्तुतः तटीयक्षेत्रेषु वा जलप्रलयक्षेत्रेषु वा निवसतां जनान् सुरक्षितस्थानं प्रति नेतुम् अधुना सज्जता आरब्धा अस्ति । अस्य कृते प्रशासनं समीपस्थेभ्यः विद्यालयेभ्यः अपि सूचनां ददाति यत् तेषां विद्यालयाः महाविद्यालयाः च आश्रयाय सज्जाःभवेयुः। जलप्लावित क्षेत्राणां व्यक्तिगत रूपेण निरीक्षणं करिष्यति सर्वेषां एसडीएम-तहसीलदारानाम् निर्देशः दत्तः यत् ते बाढकाल पर्यन्तं प्रतिदिनं प्रभावित ग्रामेषु निरीक्षणं कुर्वन्तु तथा च आपदा कार्यालयाय तथा व्हाट्सएप ७५२४९२१३९० इत्यस्मै प्रतिदिनं प्रतिवेदनं प्रदातुं शक्नुवन्ति।ते स्वस्वतहसीलेषु जलयुक्तक्षेत्राणां व्यक्तिगत रूपेण निरीक्षणं करिष्यन्ति, जलनिष्कासनस्य समुचित व्यवस्था च करिष्यन्ति। स्थापितेषु बाढ-आश्रयेषु ते चिकित्सा विभागं, पशुपालन विभागं, राजस्व सम्बद्ध व्यवस्थां, सुरक्षां, प्रकाश व्यवस्थां इत्यादीन् कर्तव्यं नियुत्तäय स्वहस्ताक्षरेण सूचयिष्यन्ति तथा च कर्तव्यं कुर्वन्तः अधिकारिणः कर्मचारी च स्वस्व-बाढ़-आश्रयेषु कर्तव्यं कुर्वन्ति वा न वा इति सुनिश्चितं करिष्यन्ति।