
नवदेहली। क्वाड्-देशानां विदेशमन्त्रिणः मंगलवासरे जम्मू-कश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणस्य घोर-निन्दां कृत्वा आतज्र्वादस्य विरुद्धं एकीकृत-कार्याणि कर्तुं संकल्पं कृतवन्तः। अस्य आक्रमणस्य दोषिणः यथाशीघ्रं न्यायालये उपस्थापिताः भविष्यन्ति इति सः अवदत्। क्वाडा-नगरे भारतं, अमेरिका, जापानं, आस्ट्रेलिया च अन्तर्भवति। क्वाड्-संस्थायाः जारीकृते वक्तव्ये उक्तं यत्-वयं सीमापार-आतज्र्वाद-सहितस्य सर्वस्य आतज्र्वादस्य हिंसायाः च विरोधं कुर्मः एषा सभा अमेरिकादेशस्य राजधानी वाशिङ्गटननगरे अभवत्, यस्मिन् भारतस्य विदेशमन्त्री एस. समागमे आतज्र्वादं विहाय नेतारः महत्त्वपूर्ण खनिज सम्पदां, वैश्विक तापमान वृद्धिः, कृत्रिम बुद्धिः इत्यादयः बहवः महत्त्वपूर्णाः विषयाः चर्चां कृतवन्तः। सभायां ‘क्वाड् क्रिटिकल् मिनरल्स इनिशिएटिव्’ इत्यस्य प्रारम्भः अपि अभवत्। अस्य अर्थः अस्ति यत् क्वाड् देशाः मिलित्वा खनिजानाम् आपूर्तिं सुरक्षितं सुलभं च करिष्यन्ति। एतेन देशाः आवश्यकखनिजानाम् अभावं परिहरितुं मिलित्वा कार्यं करिष्यन्ति, तेषां आपूर्तिं कर्तुं अन्येषां उपरि अधिकं न निर्भराः भविष्यन्ति। विदेशमन्त्री एस.जयशंकरः सभायां उक्तवान्-भारतस्य जनानां रक्षणार्थं आतज्र्वादविरुद्धं कार्यवाही कर्तुं सर्वाधिकारः अस्ति। भारतं एतस्य अधिकारस्य उपयोगं निरन्तरं करिष्यति। जयशंकरः आतज्र्वादस्य पीडितान् आतज्र् प्रसारकान् च समानदृष्ट्या न पश्यतु इति अवदत्। सः आतज्र्वाद विरुद्धं भारतस्य शून्यसहिष्णुता नीतिं पुनः उक्तवान् एतेन सह विदेशमन्त्री आतज्र्वाद विरुद्धं विश्वं एकीकृत्य भवितुं बलं दत्तवान्। सः पहलगाम-आक्रमणस्य प्रतिक्रियारूपेण भारतस्य’ऑपरेशन सिन्दूर’ इत्यस्य अपि उल्लेखं कृतवान्, यस्मिन् मई-मासस्य ७ दिनाङ्के पाकिस्ताने, पोके च नव आतज्र्वादीनां निगूढ स्थानानि नष्टानि अभवन् भारत-अमेरिका-सम्बन्धानां विषये चर्चा जयशंकरः समागमानन्तरं पृथक् पृथक् अमेरिकी विदेशसचिवं मार्को रुबियो इत्यनेन सह मिलितवान्। उभौ भारत-अमेरिका-रणनीतिक साझेदारीम् अधिकं सुदृढीकरणस्य विषये चर्चां कृतवन्तौ। क्षेत्रीय वैश्विक विषयेषु अपि विचाराः साझाः अभवन्।भारत-प्रशांतक्षेत्रे शान्ति-स्थिरतायाः विषये मन्त्रिणः बलं दत्तवन्तः। एतेन सह वैश्विकतापः, साइबरसुरक्षा, समुद्रीय सुरक्षा इत्यादयः विषयाः अपि चर्चा कृता। क्रिटिकल् मिनरल्स इनिशिएटिव् प्रारब्ध क्वाड्-देशाः मिलित्वा विशेषं खनिज-उपक्रमं आरब्धवन्तः। अस्य नाम खनिज क्षेत्रे चीनस्य वर्चस्वं न्यूनीकर्तुं एषा उपक्रमः आरब्धा अस्तिविदेशमन्त्रिणां वार्तालापानन्तरं संयुक्तवक्तव्ये देशानाम् विदेशमन्त्रिणः उपक्रमस्य आरम्भस्य विषये चर्चांकृतवन्तः। यत् विदेशमन्त्रिणः खनिजानाम् सुरक्षायै, प्रचारार्थं च महत्त्वपूर्णं वर्णितवन्तः। अमेरिका rविदेश सचिवः मार्को रुबियो क्वाड्-देशान् महत्त्वपूर्णान् सामरिक साझेदारान् इति वर्णयन् अधुना अनेकेषु विशेष विषयेषु कार्यवाही कर्तुं समयः आगतः इति च अवदत्। जयशंकरः अवदत् – भारतं परमाणुशस्त्राणां तर्जनेन भयं न प्राप्स्यति जयशंकरः अवदत् यत् पाकिस्तानतः आगच्छन्तं आतज्र्वादं भारतं समुचितं उत्तरं दास्यति। सः अवदत् यत् भारतं परमाणुशस्त्राणां तर्जनेन पुनः भयं न प्राप्स्यति। जयशंकरः अवदत्- अधुना भयं दर्शयितुं समयः समाप्तः, उभयदेशः परमाणुशक्तयः अस्ति, अतः भारतेन संयमः करणीयः। यदि पाकिस्तानदेशः आक्रमणं करोति तर्हि वयं अपि प्रतिक्रियां दास्यामः, आक्रमणं कुर्वतां प्रत्यक्षतया च। न आतज्र्वादिनः मुक्तिं प्राप्नुयुः, न च तेषां स्वामिनः सुरक्षिताः भविष्यन्ति।
भारत-पाकिस्तानयोः मध्ये मई-मासस्य १० दिनाङ्के युद्धविरामः अभवत्-२२ एप्रिल दिनाङ्के पहलगाम-आक्रमणस्य प्रतिशोधं ग्रहीतुं भारतीयवायुसेना मे ६-७ दिनाङ्के रात्रौ प्रातः १:०५ वादने पाकिस्ताने, झ्दख् इत्यत्र च वायुप्रहारं कृतवती। केवलं २५ निमेषपर्यन्तं यावत् चलिते अस्मिन् अभियाने ७ नगरेषु ९ आतज्र्वादीनां निगूढस्थानानि नष्टानि अभवन। अस्य नाम ऑपरेशन सिन्दूर इति अभवत्।भारत-पाकिस्तानयोः मध्ये चतुर्दिनानां यावत् परस्परं ड्रोन्-क्षेपणास्त्र-आक्रमणानां अनन्तरं मे-मासस्य १० दिनाङ्के युद्धविरामः अभवत्। ट्रम्पः प्रथमं स्वस्य सामाजिकमाध्यममञ्चे अस्य विषये सूचनां दत्तवान्। ततः परं सः भारत-पाकिस्तानयोः द्वन्द्वस्य समाप्तिम् १५ वाराधिकं कृतवान् इति दावान् अकरोत् परन्तु भारतेन निरन्तरं उक्तं यत् भारतीय-पाकिस्तान-सेनायोः सैन्य-सञ्चालन-महानिदेशकानां प्रत्यक्षवार्तायाः अनन्तरं युद्धविरामस्य विषये सहमतिः अभवत् परन्तु पाकिस्तानदेशेन युद्धविरामस्य श्रेयः राष्ट्रपति ट्रम्प इत्यस्मै अनेकवारं दत्तः अस्ति।