केरलराज्‍ये मानसूनः आगतः, मौसमविभागस्य एषा भविष्यवाणी बहिः आगता

मुंबई। महाराष्ट्रे अत्यन्तं तापस्य कारणेन विनाशः भवति। अनेकेषु क्षेत्रेषु तापमानं वर्धितम् अस्ति । एतादृशे सति जनाः आशां कुर्वन्ति यत् ते कदा तापात् उपशमं प्राप्नुयुः इति। यदि भवान् अपि एतत् चिन्तयति तर्हि वयं भवद्भ्यः एतत्सम्बद्धानि नवीनतमसूचनाः दद्मः।

भारतस्य मौसमविज्ञानविभागेन उक्तं यत् दक्षिणपश्चिममानसूनः केरलदेशे प्रविष्टः अस्ति, अद्य ३० मे २०२४ दिनाङ्के पूर्वोत्तरभारतस्य अधिकांशभागेषु अग्रे गमिष्यति।

मौसमविभागस्य अनुसारं केरलं प्राप्य मानसूनस्य सम्पूर्णं महाराष्ट्रं प्राप्तुं प्रायः अष्टतः दशदिनानि यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति। तस्मिन् काले मुम्बई सहितं महाराष्ट्रस्य विभिन्नक्षेत्राणि आच्छादयिष्यति इति तात्पर्यम् ।

मौसमविभागेन उक्तं यत्, “मुम्बईनगरे ग्रीष्मकाले तापमानं प्रायः ३५ तः ३६ डिग्री सेल्सियसपर्यन्तं भवति, यत् सामान्यं मन्यते। तथापि ८०% तः ९०% पर्यन्तं आर्द्रतायाः उच्चस्तरस्य कारणात् तापमानं ३५-३६ डिग्री सेल्सियसपर्यन्तं तिष्ठति।” .किन्तु सम्पूर्णे महाराष्ट्रे तापमानं ४० डिग्री सेल्सियसपर्यन्तं भवति ।

editor

Related Posts

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

Leave a Reply

Your email address will not be published. Required fields are marked *

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

  • By editor
  • July 3, 2025
  • 7 views
मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

  • By editor
  • July 3, 2025
  • 7 views
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

  • By editor
  • July 3, 2025
  • 5 views
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

  • By editor
  • July 3, 2025
  • 6 views
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

  • By editor
  • July 3, 2025
  • 7 views
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

  • By editor
  • July 3, 2025
  • 6 views
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page