केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

नवदेहली। ब्रिटिश-राजनौसेनायाः युद्धविमानं एफ-३५ इति केरलस्य तिरुवनन्तपुरम्-अन्तर्राष्ट्रीयविमानस्थानके अद्यापि निरुद्धम् अस्ति। अनेकवारं मरम्मतं कृत्वा अपि विमानस्य उड्डयनस्य स्थितिः नास्ति। तस्य समाधानार्थं ब्रिटेनदेशात् अभियंतानां दलम् आगतं, परन्तु एतावता मरम्मतं सफलं न जातम।मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अधुना सैन्य मालवाहक विमानद्वारा युद्धविमानं खण्डखण्डं ब्रिटेनदेशं प्रति नेष्यति।युद्धविमानस्य केरलस्य तिरुवनन्तपुरम-अन्तर्राष्ट्रीय विमान स्थानके जूनमासस्य १४ दिनाङ्के रात्रौ आपत्कालीन-अवरोहणं जातम् । अवरोहणानन्तरं विमानस्य तकनीकी दोषः ज्ञातः, यस्मात् कारणात् सः पुनः गन्तुं न शक्तवान् विमानं १३ दिवसान् यावत् विमानस्थानके निरुद्धम् अस्ति ९१८ कोटिरूप्यकाणां मूल्यस्य एतत् विमानं ब्रिटिश राजनौसेनायाः एच् एम एस प्रिन्स् आफ् वेल्स कैरियर स्ट्राइक ग्रुप् इत्यस्य भागः अस्ति। विश्वस्य उन्नततमेषु युद्धविमानेषु अन्यतमम् इति मन्यते। एच् एम एस विशेषज्ञाः उक्तवन्तः यत् जेट्-विमानस्य मरम्मतार्थं ब्रिटेनस्य अभियांत्रिकी-दलस्य साहाय्यस्य आवश्यकता भविष्यति। ब्रिटिशसेवायां लाइटनिङ्ग् इति नाम्ना प्रसिद्धं एफ-३५ मॉडल् युद्धविमानस्य लघु-उड्डयन/ऊर्ध्वाधर-अवरोहण इति प्रकारः अस्ति, यत् लघुक्षेत्र-आधारात् वायु-सक्षम-जहाजात् च कार्यं कर्तुं डिजाइनं कृतम् अस्ति एफ-३५बी इति एकमेव पञ्चमपीढीयाः युद्धविमानं यस्य उड्डयनं लघुउड्डयनं, ऊर्ध्वाधर-अवरोहण क्षमता च अस्ति। यत् लघु-डेक्, साधारण-आधार-जहाजात् च कार्याणि कर्तुं आदर्शं करोति इत्यस्य विकासः लॉकहीड् मार्टिन् कम्पनी इत्यनेन कृतः अस्ति। अस्य विमानस्य निर्माणं २००६ तमे वर्षे आरब्धम्। २०१५ तमे वर्षात् अमेरिकी वायुसेनायाः अन्तर्गतम् अस्ति। पञ्चकोणस्य इतिहासे एतत् महत्तमं विमानम् अस्ति। अमेरिकादेशः एफ-३५ युद्ध विमानस्य कृते औसतेन ८२.५ मिलियन डॉलर व्यययति। समाचारानुसारं एतत् चोरीविमानं ब्रिटेनस्य एच् एम एस प्रिन्स् आफ् वेल्स वाहकप्रहार समूहस्य भागः अस्ति। भारत-प्रशांत क्षेत्रे कार्यं कुर्वन् आसीत्, अद्यैव भारतीय नौसेनायाः सह संयुक्तं समुद्री-अभ्यासं सम्पन्नम्। सूत्रेषु उक्तं यत् केन्द्र सर्वकारात् अनुमोदनं प्राप्त्वा ईंधनस्य पूरणकार्यं आरभ्यते।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page