

देहरादून। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः शुक्रवासरे देहरादूनस्य डोयवाला खण्डस्य अन्तर्गत पाववाला सौदाग्रामे आयोजिते किसानचौपाले भागं गृहीतवान्। क्षेत्रमध्ये एकस्मिन् खाटके उपविश्य सः कृषकैः सह संवाद कृत्वा भूस्तरस्य समस्याः अवगच्छति स्म। अस्मिन् काले एक पेड माँ इति नाम्ना रोपाः अपि रोपिताः अस्मिन् अवसरे उत्तराखण्ड सर्वकारस्य कृषिमन्त्री गणेशजोशी तथा कृषि विभागस्य वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्। चौपाले कृषकाः बीजं, सिञ्चनं, विपणनं, सस्यबीमा योजना, कृषि जन्यपदार्थानाम् उचितमूल्यं च विषये स्वविचारं प्रस्तौति। एतेन सह लीची, बासमती तण्डुलः, जाकप्रâूट्, शाक उत्पादकाः अपि स्वसमस्याः साझां कृतवन्त। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे कृषकाणां आयस्य दुगुणीकरणाय सर्वकारः प्रतिबद्धः अस्ति। सः अवदत् यत् अहं स्वयं कृषककुटुम्बस्य अस्मि, कृषकस्य दुःखं जानामि इति। अत एव अहम् अद्य साक्षात् क्षेत्रम् आगत्य शय्यायाम् उपविष्टः अस्मि। येन अहं ज्ञातुं शक्नोमि यत् सर्वकारीय योजनानां लाभः भूमिं प्राप्नोति वा न वा। कृषकैः सह प्रत्यक्ष सञ्चारः तेषां दृढ सहभागिता सुनिश्चितं करोति। कृषकैः कथितानां समस्यानां शीघ्रं समाधानं कर्तुं केन्द्रीय मन्त्री अधिकारिभ्यः निर्देशं दत्तवान्। संचार माध्यमेन सह वार्तालापं कुर्वन् सः अवदत् यत् पवित्रे देवभूमिं प्रति आगत्य मनः, बुद्धिः, आत्मा च नूतन शत्तäयापूरितः भवति। मुख्यमन्त्री पुष्करसिंह धामी इत्यस्य नेतृत्वे राज्यसर्वकारः कृषिक्षेत्रे उत्तमं कार्यं कुर्वन् अस्ति। उत्तराखण्ड सर्वकारेण सह केन्द्र सर्वकारः एतत् सुनिश्चितं करिष्यति यत् अत्रत्याः कृषकाः न केवलं आधुनिक कृषि विधिनालाभं प्राप्नुयुः, अपितु राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य स्व-उत्पादानाम् अपि विपण्यं प्राप्नुयुः। प्राकृतिक कृषेः, प्रौद्योगिक्याः, जलसंरक्षणस्य च विषये विशेषं बलं दीयते इति अपि सः अवदत्।