केन्द्रीय मन्त्री शिवराजसिंह चौहान: उक्तवान्-उत्तराखण्डं उद्यानस्य केन्द्रं करिष्यति, खाटस्य उपरि स्थित्वा कृषकैः सह वार्तालापं कृतवान्

देहरादून। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः शुक्रवासरे देहरादूनस्य डोयवाला खण्डस्य अन्तर्गत पाववाला सौदाग्रामे आयोजिते किसानचौपाले भागं गृहीतवान्। क्षेत्रमध्ये एकस्मिन् खाटके उपविश्य सः कृषकैः सह संवाद कृत्वा भूस्तरस्य समस्याः अवगच्छति स्म। अस्मिन् काले एक पेड माँ इति नाम्ना रोपाः अपि रोपिताः अस्मिन् अवसरे उत्तराखण्ड सर्वकारस्य कृषिमन्त्री गणेशजोशी तथा कृषि विभागस्य वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्। चौपाले कृषकाः बीजं, सिञ्चनं, विपणनं, सस्यबीमा योजना, कृषि जन्यपदार्थानाम् उचितमूल्यं च विषये स्वविचारं प्रस्तौति। एतेन सह लीची, बासमती तण्डुलः, जाकप्रâूट्, शाक उत्पादकाः अपि स्वसमस्याः साझां कृतवन्त। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे कृषकाणां आयस्य दुगुणीकरणाय सर्वकारः प्रतिबद्धः अस्ति। सः अवदत् यत् अहं स्वयं कृषककुटुम्बस्य अस्मि, कृषकस्य दुःखं जानामि इति। अत एव अहम् अद्य साक्षात् क्षेत्रम् आगत्य शय्यायाम् उपविष्टः अस्मि। येन अहं ज्ञातुं शक्नोमि यत् सर्वकारीय योजनानां लाभः भूमिं प्राप्नोति वा न वा। कृषकैः सह प्रत्यक्ष सञ्चारः तेषां दृढ सहभागिता सुनिश्चितं करोति। कृषकैः कथितानां समस्यानां शीघ्रं समाधानं कर्तुं केन्द्रीय मन्त्री अधिकारिभ्यः निर्देशं दत्तवान्। संचार माध्यमेन सह वार्तालापं कुर्वन् सः अवदत् यत् पवित्रे देवभूमिं प्रति आगत्य मनः, बुद्धिः, आत्मा च नूतन शत्तäयापूरितः भवति। मुख्यमन्त्री पुष्करसिंह धामी इत्यस्य नेतृत्वे राज्यसर्वकारः कृषिक्षेत्रे उत्तमं कार्यं कुर्वन् अस्ति। उत्तराखण्ड सर्वकारेण सह केन्द्र सर्वकारः एतत् सुनिश्चितं करिष्यति यत् अत्रत्याः कृषकाः न केवलं आधुनिक कृषि विधिनालाभं प्राप्नुयुः, अपितु राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य स्व-उत्पादानाम् अपि विपण्यं प्राप्नुयुः। प्राकृतिक कृषेः, प्रौद्योगिक्याः, जलसंरक्षणस्य च विषये विशेषं बलं दीयते इति अपि सः अवदत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page