केन्द्रीय क्षेत्रीय परिषदः संगोष्ठी सज्जा-सीएम धामी महोदयेन अधिकारिभ्यः प्रतिक्रियाः गृहीताः, अमितशाहस्य अध्यक्षतायां २४ जून दिनाङ्के वाराणसीनगरे सभा भविष्यति

देहरादून/वार्ताहर:। केन्द्रीयगृहमन्त्री अमितशाहस्य अध्यक्षतायां २४ जून दिनाङ्के वाराणसीनगरे २५ तमे केन्द्रीय क्षेत्रीय परिषदः बैठकः भविष्यति। अस्मिन् सभायां मुख्यमन्त्रीपुष्करसिंह धामी उत्तराखण्डस्य प्रतिनिधित्वं करिष्यति। अस्मिन् सत्रे उत्तराखण्डेन स्थापनीयानां प्रस्तावानां विषये सर्वकारेण सज्जता अपि तीव्रता कृता अस्ति। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सज्जतायाः विषये अधिकारिभिः सह बैठकः कृता। यस्मिन् उत्तराखण्डेन केन्द्रीय क्षेत्रीय परिषदः सभायां स्थापनीयाः बिन्दवः चर्चा कृता। अस्मिन् कालखण्डे मुख्यमन्त्री पुष्करसिंह धामी पारिस्थितिकी-अर्थव्यवस्थायोः समन्वयस्य भावनायां ठोस-अद्वितीय-प्रस्तावान् सज्जीकर्तुं अधिकारिभ्यः निर्देशं दत्तवान्। यत् राज्यस्य समग्रस्य सन्तुलितस्य च विकासस्य नीतेः प्रेरणादातुम् अर्हति। सीएम धामी राज्यसम्बद्धाः एतादृशाः सर्वे बिन्दवः केन्द्रीयगृहमन्त्री अमितशाहस्य समक्षं स्थापयिष्यन्ति।
समागमे सः अधिकारिभ्यः राज्ये बालकानां पोषणं, शारीरिकं, मानसिकं च विकासं प्रति विशेषं ध्यानं दातुं निर्देशं दत्तवान्। मुख्यमन्त्री उक्तवान् यत् बालानाम् भविष्यं राज्यस्य देशस्य च भविष्यम् अस्ति। तेषां समग्रविकासाय एकीकृता लक्ष्याधारित योजना निर्मातव्या। मुख्यमन्त्री सर्वेषु सर्वकारीय चिकित्सालयेषु आयुष्मान योजना अन्तर्गतं अनिवार्य पञ्जीकरणं सुनिश्चितं कर्तुं निर्देशं दत्तवान्। राज्यस्य प्रत्येकं नागरिकं अस्याः योजनायाः लाभं प्राप्नुयात् इति प्रशासनस्य प्राथमिकता भवितुमर्हति इति सः अवदत् आपत्कालीन स्थितौ साहाय्यार्थं यथासम्भवं ११२ हेल्पलाइन सङ्ख्यायाः प्रचारं कर्तुं मुख्यमन्त्री निर्देशं दत्तवान्, येन सामान्यजनाः आवश्यक समये एतस्याः सुविधायाः लाभं ग्रहीतुं शक्नुवन्ति।

विद्युतकर्मचारिणः मृत्योः विषये मुख्यमंत्री धामी इत्यस्याः क्रियान्वयनं-प्रमादस्य कारणेन विद्युत् विभागस्य ३ अभियंताः निलम्बिताः-पौरीमण्डलस्य रिखनिखाल खण्डस्य वड्डखालक्षेत्रे एकस्य अनुबन्धस्य लाइनमैनस्य मृत्योः विषये सीएम धामी इत्यनेन सख्त कार्यवाही कृता अस्ति। प्रमादं कृतवन्तः ३ अभियंताः सीएम इत्यस्य निर्देशानुसारं निलम्बिताः सन्ति। बुधवासरे विद्युत्रेखायां कार्यं कुर्वन् एकः अनुबन्ध रेखाकारः विद्युत्प्रहारेन मृतः। विधायकः महन्तदलीपसिंह रावतः अपि एतस्य विषये शिकायतां कृतवान् आसीत् विधायकः दिलीप रावतः सीएमतः कार्यवाहीम्आग्रहंकृतवानआसीतमुख्यमंत्री निर्देशानुसासम्बन्धितराज्यकार्यस्थलेषुसुरक्षा मानकानां अनुसरणं न कृत्वा एषः निर्णयः कृतः अस्ति। मुख्यमन्त्री धामी स्पष्टतया उक्तवान् यत् अस्मिन् अन्तर्गतं प्रमादं कस्यापि परिस्थितौ न सह्यते। सः विद्युत्कार्यकाले सुरक्षां प्राधान्यं दातुं अधिकारिभ्यः निर्देशं दत्तवान्। कार्यस्थले सर्वाणि आवश्यकानि सुरक्षा साधनाः उपलभ्यन्ते इति सुनिश्चितं कर्तव्यम्सी एम विभागीयाधिकारिभ्यः अपि स्पष्टीकरणं याचितवान-मुख्यमन्त्री उत्तराखण्ड विद्युत्निगम लिमिटेड् (यूपीसीएल) इत्यस्य अधिकारिभ्यः अपि अस्मिन् विषये स्पष्टीकरणं याचितवान् अस्ति। सः अवदत् यत् विभागेन सह सम्प्रति कियन्तः सुरक्षा साधनाः उपलभ्यन्ते इति स्पष्टीकरणीयम्। एते उपकरणाः क्षेत्रे कार्यं कुर्वतां कर्मचारिणां कृते प्राप्यन्ते वा न वा। मुख्यमन्त्रीपुनःउक्तवान् यत् राज्यसर्वकारः प्रत्येकस्य कर्मचारिणः जीवनं सुरक्षां च सर्वोपरि मन्यते, अस्मिन् दिशि यत्किमपि प्रकारस्य प्रमादः क्षमा न मन्यते ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page