
हरिकृष्ण शुक्ल/देहरादून। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री मार्गविक्रेता आत्मनिर्भरनिधि (पीएम स्वनिधि) योजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणकालस्य विस्तारः च अनुमोदितः अस्ति। अधुना एषा ऋणकालः ३१ मार्च २०३० यावत् विस्तारिता अस्ति। अस्याः योजनायाः कुलव्ययः ७,३३२ रुप्यकाणि अस्ति कोटिः। पुनर्गठित योजनायाः उद्देश्यं ५० लक्षं नवलाभार्थिनः सहितं १.१५ कोटिलाभार्थिनः लाभं दातुं वर्तते। अस्याः योजनायाः कार्यान्वयनस्य उत्तरदायित्वं आवास-नगरीयकार्याणां मन्त्रालयस्य वित्तीयसेवाविभागस्य (Dइए) च संयुक्तरूपेण भविष्यति। अस्मिन् डीएफ एसस्य भूमिका बैंकानां/वित्तीयसंस्थानां माध्यमेन तेषां भूतल स्तरीयानाम् अधिकारिणां माध्यमेन ऋणं/ क्रेडिट् कार्ड् प्राप्तुं सुविधां दातुं भविष्यति। पुनर्गठित योजनायाः प्रमुखविशेषतासु प्रथमद्वितीयकिस्तयोः ऋण राशिः वर्धिता, द्वितीयऋणस्य परिशोधनं कुर्वतां लाभार्थीनां कृते यूपीआई-सम्बद्धस्य रुपे-क्रेडिट्-कार्डस्य प्रावधानं, खुदरा-थोक-व्यवहारयोः कृते डिजिटल-कैशबैक-प्रोत्साहनं च अन्तर्भवति योजनायाः व्याप्तिः चरणबद्धरूपेण जनगणनानगरेषु अर्धनगरीय क्षेत्रेषु इत्यादिषु विस्तारं क्रियते।
उन्नतऋण संरचनायां प्रथमकिस्तऋणस्य १५,००० रुप्यकाणि (१०,००० रुप्यकात्) द्वितीय किस्त ऋणस्य च २५,००० रुप्यकाणि (२०,००० रुप्यकात्) यावत् वर्धनं भवति, तृतीयकिस्तं ५०,००० रूप्यकेषु अपरिवर्तितं वर्तते। यूपीआई-सम्बद्धस्य क्रेडिट् कार्डस्य आरम्भेण पथविक्रेतारः कस्यापि उदयमान व्यापारस्य व्यक्तिगतस्य च आवश्यकतायाः पूर्तये तत्क्षणं क्रेडिटं प्राप्तुं समर्थाः भविष्यन्ति। तदतिरिक्तं डिजिटलीकरणस्य प्रवर्धनार्थं पथविक्रेतारः खुदरा-थोक-व्यवहारं कर्तुं १६०० रुप्यकाणां यावत् कैशबैक-प्रोत्साहनस्य लाभं लब्धुं शक्नुवन्ति। योजना डिजिटल कौशलद्वारा उद्यम शीलता, वित्तीय साक्षरता, विपणनं च केन्द्रीकृत्य पथ विक्रेतृणां क्षमतानिर्माणे अपि केन्द्रीभूता अस्ति। भारतस्य खाद्य सुरक्षामानक प्राधिकरणस्य सहकारेण पथविक्रेतृणां कृते मानकस्वच्छता, खाद्यसुरक्षाप्रशिक्षणं च क्रियते। पथविक्रेतृणां तेषां परिवारानां च समग्रं कल्याणं विकासं च सुनिश्चित्य मासिक लोक कल्याण मेलानां माध्यमेन ‘स्वानीधि से समृद्धि’ उपक्रमं अधिकं सुदृढं भविष्यति। भारतसर्वकारस्य विविध योजनानां लाभः लाभार्थिभ्यः तेषां परिवारेभ्यः च पूर्णतया प्राप्नुवन्तु इति अस्य उद्देश्यम् अस्ति।
कोविड-१९ महामारी-काले अभूतपूर्व-कठिनतानां सम्मुखी भूतानां पथ-विक्रेतृणां सहायार्थं सर्वकारेण प्रधानमन्त्रिस्वनिधि-योजनायाः आरम्भः २०२० तमस्य वर्षस्य जून-मासस्य प्रथमदिनाङ्के कृतः। प्रारम्भात् एव एषा योजना केवलं पथविक्रेतृणां कृते आर्थिकसाहाय्यात् अधिकं सिद्धा अभवत्, अर्थ व्यवस्थायां तेषां योगदानस्य परिचयं औपचारिक मान्यतां च प्रदत्तवती अस्ति।
पीएम स्वनिधि योजना पूर्वमेव महत्त्वपूर्णानि माइलस्टोन्स् प्राप्तवती अस्ति। २०२५ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाज्र्पर्यन्तं ६८ लक्षाधिकानां पथ विक्रेतृभ्यः १३,७९७ कोटिरूप्यकाणां ९६ लक्षाधिकं ऋणं वितरितम् अस्ति। प्रायः ४७ लक्षं डिजिटल रूपेण सक्रियलाभार्थिनः ६.०९ लक्षकोटिरूप्यकाणां मूल्यस्य ५५७ कोटिभ्यः अधिकान्डिजिटलव्यवहारं कृतवन्तः,येन तेषां कृते कुलम् २४१ कोटिरूप्यकाणां कैशबैक् प्राप्तम्। ‘स्वनिधि से समृद्धि’ उपक्रमस्य अन्तर्गतं ३,५६४ नगरीयस्थानीयसंस्थानां ४६ लक्षलाभार्थिनां प्रोफाइलं कृतम् अस्ति यस्य परिणा मेण १.३८ कोटिभ्यः अधिकानां योजनानां स्वीकृतिः अभवत् योजनायाः राष्ट्रियमान्यता प्राप्ता अस्ति। अर्थव्यवस्थां आजीविकां च वर्धयितुं, वित्तीयसमावेशं प्रवर्तयितुं, डिजिटलसशक्तिकरणं च प्रवर्धयितुं उत्कृष्ट योगदानार्थं लोकप्रशासनस्य उत्कृष्टतायाः प्रधान मन्त्रीपुरस्कारः (२०२३) (केन्द्रीयस्तरः) तथा डिजिटल परिवर्तनार्थं सरकारी प्रक्रियापुन ईञ्जिनीय रिङ्गस्य उत्कृष्टतायाः रजतपुरस्कारः (२०२२) च पुरस्कृतः अस्ति योजनायां पथविक्रेतृणां समग्रविकासस्य परिकल्पना कृता अस्ति यत् तेषां व्यावसायिक विस्तारं प्रवर्धयितुं स्थायिवृद्धेः अवसरान् च प्रवर्धयितुं वित्तस्य विश्वसनीयं स्रोतः प्रदातुं शक्यते। एतेन न केवलंपथविक्रेतारःसशक्ताःभविष्यन्ति अपितु समावेशी आर्थिक वृद्धिः, पथविक्रेतृणां तेषां परिवारानां च सामाजिक-आर्थिक-उत्थानम् अपि प्रवर्धयिष्यति, येन तेषां आजीविकायाः वर्धनं भविष्यति, नगरीयक्षेत्राणि च जीवन्ताः आत्मनिर्भराः च भविष्यन्ति।