केदारनाथयात्रा एकमासे २०० कोटिव्यापारं जनयति, हवाई सेवातः, अश्वखच्चर सञ्चालनात् उत्तमं आयं प्राप्नोति

नवदेहली। केदारनाथधामयात्रा न केवलं तीर्थयात्रिकाणां संख्यायां अपितु व्यापारे अपि अभिलेखं कुर्वती अस्ति। एकमास पर्यन्तं यात्रायां प्रायः २०० कोटिरूप्यकाणां व्यापारः कृतः अस्ति । होटेलव्यापारात् १०० कोटिरूप्यकाणि, हेलिकॉप्टरसेवातः ३५ कोटिरूप्यकाणि, अश्वखच्चरसञ्चालनात् ४०.५० कोटिरूप्यकाणि च अर्जितानि सन्ति। बाबा केदारस्य द्वाराणि मे २ दिनाङ्के उद्घाटितानि। अधुना यावत् सप्तलक्षाधिकाः तीर्थयात्रिकाः केदारनाथधामस्य दर्शनं कृतवन्तः। अनेन स्थानीयजनानाम् रोजगारः वर्धते। केदारनाथधामयात्रा देशस्य कठिनतमासु धार्मिकयात्रासु अन्यतमा अस्ति। प्रायः २० किलोमीटर् यावत् कठिनं पदयात्रामार्गं लङ्घयित्वा हिमालयस्य अङ्के स्थितस्य ११ ज्योतिलिंगस्य दर्शनं कर्तुं शक्यते। अस्मिन् कठिने धार्मिकयात्रायां पदातिरूपेण अश्वानाम्, खच्चराणां च अतीव महत्त्वपूर्णा भूमिका अस्ति। अशक्ताः वृद्धाः च भक्ताः प्रायः तेषु गच्छन्ति। एतैः अश्वैः खच्चरैः च अन्नवस्तूनि अन्ये च आवश्यकवस्तूनि तीर्थमार्गं केदारनाथं च प्रति परिवहनं कुर्वन्ति। मई ३१ दिनाज्र्पर्यन्तं १,३९,४४४ तीर्थयात्रिकाः अश्वैः खच्चरैः च केदारनाथं प्राप्तवन्तः। यस्य माध्यमेन ४० कोटिभ्यः ५० लक्षाधिकं आयं प्राप्तम् अस्ति। होटेलव्यापारात् १०० कोटिरूप्यकाणि प्राप्तानि तथा च जीएमवीएन इत्यनेन विश्रामगृहस्य ध्यानगुहायाश्च बुकिंग् कृत्वा ३.८० कोटिभ्यः अधिकं धनं प्राप्तम्।

हेलीसेवायाः संचालनात् ३५ कोटिरूप्यकाणि अर्जितानि

केदारनाथधामस्य यात्रायाः कृते हेलीसेवायाः महती माङ्गलिका वर्तते। ३१ मे पर्यन्तं हेलीसेवाद्वारा प्रायः ३३००० ??भक्ताः बाबा केदारनाथधामं प्राप्तवन्तः। यस्य कारणेन प्रायः ३५ कोटिरूप्यकाणां आयः प्राप्तः अस्ति ।केदारनाथधामपदयात्रामार्गे अश्वानाम्, खच्चराणां च संचालनं दण्डी-काण्डी-सञ्चालनम् इव महत्त्वपूर्णम् अस्ति । अस्मिन् वर्षे यात्रायाः कृते ७००० तः अधिकाः दण्डी-काण्डी-सञ्चालकाः पञ्जीकृताः सन्ति । ३१ मे पर्यन्तं २९२७५ भक्ताः दण्डी-काण्डी-मार्गेण गतवन्तः, येन १ कोटि-१६ लक्ष-८९ सहस्र-१०० रुप्यकाणां आयः प्राप्तः ।तत्सह-काले गन्दगी-प्रसारणस्य अन्यनियम-उल्लङ्घनस्य च विभिन्नप्रतिष्ठानात् २,२६,००० रुप्यकाणां दण्डः संगृहीतः अस्ति ।

टैक्सीसञ्चालनात् ७ कोटिव्यापारः

केदारनाथधामयात्रायां शटलसेवायै २२५ टैक्सीः पञ्जीकृताः सन्ति । एतेषु वाहनेषु भक्ताः सोनप्रयागतः गौरीकुण्डं प्राप्नुवन्ति । अद्यावधि सप्तलक्षाधिकाः भक्ताः श्री केदारनाथधामं प्राप्तवन्तः। प्रत्येकं यात्रिकं गमनार्थं ५० रूप्यकाणि, सोनप्रयागं प्रत्यागन्तुं च ५० रूप्यकाणि दातव्यानि सन्ति। ०१ जूनपर्यन्तं ७ लक्षं भक्ताः धामं प्राप्तवन्तः, अस्य अर्थः अस्ति यत् अधुना यावत् टैक्सी-सञ्चालकाः शटल-सेवाद्वारा प्रायः ७ कोटिरूप्यकाणि अर्जितवन्तः । केदारनाथ धामयात्रा आस्था-संस्कृतेः केन्द्रं जातम् अस्ति । सर्वकारस्य उद्देश्यं न केवलं तीर्थयात्रिकाणां सुविधाः प्रदातुं अपितु स्थानीययुवानां, महिलानां, व्यापारिणां च आर्थिकसशक्तिकरणम् अस्ति। यात्रां सुरक्षितं, सुचारुं, समृद्धं च कर्तुं सर्वं सम्भवं पदं क्रियते। – पुष्कर सिंह धामी, मुख्यमंत्री

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page