
हरिकृष्ण शुक्ल/देहरादून। केदारनाथं प्रति ७ कि.मी.दीर्घं सुरङ्गं निर्मातुं केन्द्रीय मार्गपरिवहन मन्त्रालयः सज्जः अस्ति। यदि एतत् भवति तर्हि आगामिषु ४-५ वर्षेषु केदारनाथमन्दिरं प्राप्तुं मार्गद्वयं भविष्यति। एतेषु एकः मार्गः प्रत्येकस्मिन् ऋतौ मन्दिरस्य प्रत्यक्षं प्रवेशं प्रदास्यति। सम्प्रति गौरी कुण्डतः केदारधाम्पर्यन्तं रामबाडा-लिन्चोली मार्गेण पद यात्रा मार्गः १६ कि.मी. सुरङ्गस्य निर्माणानन्तरं केवलं ५ कि.मी. वस्तुतः २०१३ तमस्य वर्षस्य जुलाई २०२४ तमस्य वर्षस्य च त्रासदीतः पाठं गृहीत्वा केदारनाथमन्दिरं प्रति नूतनस्य सुरक्षितमार्गस्य निर्माणस्य योजनायाः कार्यं आरब्धम् अस्ति। अस्य कृते मन्त्रालयेन सल्लाहकारस्य माध्यमेन पर्वतस्य प्रारम्भिकं सर्वेक्षणं कृतम् अस्ति।
उत्तराखण्डे ६५६२ पादपरिमितं ऊर्ध्वं सुरङ्गस्य निर्माणं भविष्यति। कालिमथ उपत्यकायाः अन्तिम ग्रामस्य चौमासीतः लिञ्चोलीपर्यन्तं भविष्यति। लिञ्चोली केदारनाथ मन्दिरात् पञ्चकिलोमीटर् पूर्वम् अस्ति। चौमासीपर्यन्तं पक्को मार्गः अस्ति। भवन्तः अत्र कारयानेन गन्तुं शक्नुवन्ति। ततः सुरङ्गः भविष्यति, लिन्चोलीतः मन्दिर पर्यन्तं ५ कि.मी. एषः एव मार्गः अधुना अधुना पटलः १६ कि.मी. गौरीकुण्डतः रामबाडा ९ कि.मी दूरे, लिन्चोली २ कि.मी दूरे, केदारमन्दिरं लिञ्चोलीतः ५ कि.मीदूरे अस्ति। रुद्रप्रयाग गौरीकुण्ड राष्ट्रियराजमार्गे कुण्डतः चुन्नीबन्दमार्गेण कालिमठं, कोटमा ततः चौमासीं प्राप्यते। कुण्डतः चौमासी ४१ कि.मी दूरे अस्ति।चौमासीतः ७ कि.मी.दीर्घः सुरङ्गः लिन्चोली-नगरं प्रति नेष्यति। ततः लिञ्चोलीतः ५ कि.मी दूरे मन्दिरम् अस्ति। नूतनमार्गे भूस्खलनक्षेत्रं नास्ति, पुरातनमार्गात् सुरक्षिततरम् अस्ति राष्ट्रीयराजमार्ग उत्तराखण्डस्य मुख्य अभियंता मुकेश परमारस्य मते सल्लाहकारेन सर्वेक्षणं कृत्वा सुरङ्गस्य रेखाचित्रं दत्तम् अस्ति। केन्द्रीयाधिकारिणां दलं तस्य अन्तिमरूपं निर्धारयति। कालिमथ-मार्गः गुप्तकाशी-नगरात् च्छिन्दति। गतवर्षस्यसितम्बरमासेपञ्चसदस्यीय दलेन चौमासी-खामबुग्याल-केदारनाथ-मार्गस्य स्थल सर्वक्षणं कृतम् आसीत्। तदा दलेन उक्तं यत् अस्मिन् सम्पूर्णे मार्गे कुत्रापि भूस्खलनक्षेत्राणि नास्ति इति। कठिनशिलाः सन्ति, बुग्यालस्य उपरि अधः च मार्गः कर्तुं शक्यते। भूमिगतजलं बहुषु स्थानेषु प्रवहति, यस्य उपायाः कर्तुं शक्यन्ते।पूर्वं रामबाडातः सुरङ्गस्य निर्माणं कर्तव्यम् आसीत्, परन्तु क्षेत्रं दुर्बलम् अस्ति!
२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २१ दिनाङ्के केदारनाथस्य पूर्व विधायिका स्वर्गीयः शैलरानी रावतः पीएम नरेन्द्रमोदी इत्यस्मै गौरीकुण्ड-रामबाडा-चौमासी-मोटरमार्गस्य निर्माणस्य आग्रहं कृतवान् आसीत्, ततः रुद्रप्रयागजिल्लाप्रशासनेन रामबाडापर्यन्तं सुरङ्गनिर्माणस्य प्रस्तावः अग्रे कृतः, परन्तु सुरङ्गस्य निर्माणं कुत्र भविष्यति इति निर्णयः न कृतः रम्बाडा भूस्खलनक्षेत्रम् अस्ति अतः अत्र मार्गः सम्भवः नास्ति। पदातिषु कठिनतमा तीर्थयात्रा केदारनाथस्य भवति चतुर्णां धामानां मध्ये पदातियात्रा कठिनतमा केदारनाथं भवति। अत्र सर्वदा संकटः भवति। २०१३ तमस्य वर्षस्य जूनमासस्य १६-१७ दिनाज्र्स्य दुःखदघटनायाः अनन्तरम् अपि अत्र समये समये व्यत्ययाः अभवन्। गतवर्षस्य जुलैमासस्य ३१ दिनाङ्के केदारनाथमार्गे अतिवृष्ट्या तीर्थयात्रा स्थगिता आसीत्। तदनन्तरं शीघ्रमेव अगस्तमासस्य ४ दिनाङ्के अत्र भयंकरः भूस्खलनः अभवत्, यस्मिन् १५ सहस्राणि तीर्थयात्रिकाः फसन्ति स्म, ५ तीर्थ यात्रिकाः च मृताः।