
आनन्द शुक्ल/प्रयागराज
केन्द्रसर्वकारेण विकसितस्य कृषिसंकल्पाभियानस्य माध्यमेन देशस्य प्रत्येकस्मिन् कोणे कृषकाणां कृते यथा प्रयत्नाः कृताः तथा च कृषिकृषकैः सह सम्बद्धाः सूचनाः यथा साझाः कृताः, तथैव एतत् महत्त्वपूर्णं भवति यत् देशस्य समृद्धिः केवलं कृषकाणां समृद्ध्या एव सम्भवति। यदि सर्वकारेण सह कृषिक्षेत्रसम्बद्धाः गैरसरकारीसंस्थाः अपि अग्रे आगच्छन्ति तर्हि कृषकाणां समृद्धेः मार्गः अधिकवेगेन प्रशस्तः भविष्यति। परन्तु मिशन फार्मर साइंटिस्टपरिवार इत्यादीनि संस्थानि नवीनकृषकाणां नवीनतानां मान्यतां प्राप्तुं कृषकाणां हिताय च निरन्तरं कार्यं कुर्वन्ति। निर्वाचनसमये कृषकः सर्वेषां राजनैतिकदलानां केन्द्रे एव तिष्ठति, कृषकाणां कृते लोकतावादीनां प्रतिज्ञानां वर्षणं भवति इति न संशयः, परन्तु ऋणमाफीद्वारा कृषकस्य लाभः न भवितुम् अर्हति इति कदापि गम्भीरतापूर्वकं न अवगतम्। कतिपयानि लघुकिट्-वितरणं कृत्वा कृषकस्य लाभः न भवितुम् अर्हति। वस्तुतः कृषक क्षेत्रं प्रयोगशालां कृत्वा एव कृषकाणां कृषिं च सम्भवं भविष्यति तथा च कृषकाणां परिश्रमस्य पूर्णं धनं दातुं शक्यते। किं विडम्बना यत् लघुतमस्य अपि उत्पादकः स्वस्य उत्पादस्य विक्रयणस्य मूल्यं निर्धारयति, अपरपक्षे यः कृषकः न केवलं स्वस्य रक्तेन स्वेदेन च सर्वेभ्यः पोषयति, अपितु तस्मात् अधिकं पोषयति, सः कृषकः अपि देशस्य अर्थव्यवस्थायाः त्वरणस्य मुख्यः कारकः अस्ति। एतत् सर्वं कृत्वा अपि कृषकः स्वस्य उत्पादानाम् अत्यल्पमूल्येन विक्रयणं कर्तुं बाध्यः भवति। तस्य परिश्रमस्य फलं मध्यस्थेभ्यः गच्छति।
अस्य बृहत्तमं उदाहरणं टमाटरं गणयितुं शक्यते, यत् कदाचित् कृषकं कदाचित् सामान्यजनं च रोदिति, परन्तु भवता कदापि न दृष्टं यत् कस्यापि विपण्यस्य मध्यस्थं रोदिति। अपि दृश्यते यत् कृषकः यत् धनं व्ययम् अपि न प्राप्नोति, तत् उत्पादं विपण्यं प्रति नेतुम् अपि न प्राप्नोति। टमाटरः केवलं उदाहरणम् एव। विगत ११ वर्षेषु कृषकाणां हिताय बृहत् लाभप्रदाः निर्णयाः कृताः इति न संशयः। प्रधानमन्त्री किसानसम्माननिधिः अथवा सस्यबीमा इत्यादीनि योजनाः, सस्यस्य बोयनात् पूर्वमपि न्यूनतमसमर्थनमूल्यस्य घोषणा च निश्चितरूपेण प्रशंसनीयाः उपक्रमाः सन्ति। सद्यः १५ दिवसीयः विकासित कृषि संकल्प अभियानः अपि प्रशंसनीयः उपक्रमः इति गणयितुं शक्यते। एतस्य सर्वस्य मध्ये एषः अपि प्रश्नः उत्पद्यते यत् देशे बहवः प्रगतिशीलाः जनाः सन्ति ये स्वशत्तäया कृषिक्षेत्रे नवीनतां साकारं कुर्वन्ति, तान् प्रोत्साहयितुं अपि प्रयत्नाः करणीयाः। परन्तु कृषि पत्रकारस्य मिशन कृषक वैज्ञानिक परिवारस्य च माध्यमेन डॉ. महेन्द्रमधुप सदृशैः कर्मयोगिभिः एतादृशैः कर्मयोगी कृषकान् अग्रे आनयितुं, प्रोत्साहयितुं, अन्यकृषकाणां समक्षं स्वप्रयोगान् प्रस्तुतुं च समग्र प्रयासः निरन्तरं क्रियते। डॉ. मधुपः २०१७ तः कृषक वैज्ञानिकानां जीवनशैल्यां एतत् प्रतिरूपं समावेश यित्वा देशे विदेशे च स्वपरिचयस्य विस्तारं कर्तुं प्रवृत्तः अस्ति, एतत् सकारात्मकं उपक्रमं गणयितुं शक्यते। देशस्य संचारमाध्यमाः अपि अस्मिन् विषये गम्भीराः सन्ति अतः एव प्रमुखाः मीडियासमूहाः कृषकैः सह सम्बद्धानि सूचनानि समाविष्टानि आवधिकपूरक पत्राणि प्रकाशयन्ति।
कृषिक्षेत्रे कार्यं कुर्वन्तः डॉ मधुप इत्यादयः गैरसर्वकारी संस्थाः अपि अग्रे आगच्छन्तु तथा च तथा कथिताः कृषकानुकूलाः जनाः अपि एतादृशानां कर्मठ कृषकाणां नवीनतानां महत्त्वं दद्युः। कोरोनाकालस्य उदाहरणम् अस्माकं पुरतः अस्ति। यदा सम्पूर्णे विश्वे सर्वं निरुद्धम् अभवत् तदा कृषि क्षेत्रात् सर्वाधिकं समर्थनं प्राप्तम्। कृषकाणां परिश्रमेण अर्जितानि अन्नधान्यानि अस्मिन् संकटकाले महत् समर्थनं जातम्। सर्वकाराः स्व नागरिकाणां कृते अन्नसामग्रीः सहजतया प्रदातुं समर्थाः आसन्। अद्यत्वे अपि कृषकाणां परिश्रमः देशे विश्वे च खाद्य संकटस्य निवारणे साहाय्यं करोति। अत्र ऋणमाफीविषये चर्चा महत्त्वपूर्णा भवति यतोहि यदि कृषिनिवेशाः अर्थात् ऋणमाफी प्रमाणस्य उर्वरकाः, बीजानि, कीटनाशकाः कृषकाणां कृते उपलब्धाः भवन्ति तर्हि एषा राशिः वास्तवतः कृषिक्षेत्रे उत्पादकतारूपेण उपयोक्तुं शक्यते। ऋणमाफी एतादृशरीत्या अवगन्तुं भवति यत् कृषकः अपि अवगन्तुं आरब्धवान् यत् निर्वाचनसमये ऋणं माफी अवश्यं भवति, अतः ऋणं किमर्थं परिशोधयितुं। द्वितीयं ऋणमाफी भारं सर्वकारेण वहितुं भवति, परन्तु तदा अपि न कृषकान्सन्तुष्टं करोति न च एषा राशिः कृषकाणां कृते उपयोगी भवति। एतादृशे परिस्थितौ व्याज सहायतायां व्ययस्य वा एतादृशी अनुदानस्य वा कृषकाणां कृते निवेश रूपेण प्रदातुं सर्वकारेण गम्भीरतापूर्वकं विचारः करणीयः। एतेन कृषिक्षेत्रे निवेशः उपयोगी भवति तथा च यदि निवेशस्य गुणवत्तायाः विषये ध्यानं दीयते तर्हि कृषिक्षेत्रे उत्पादकता वर्धते, देशस्य लाभः अपि भविष्यति। देशे अन्नस्य भण्डारः पूरितः भविष्यति। आयातस्य आश्रयः न्यूनीकरिष्यते निर्यातस्य प्रचारः च भविष्यति।१५ दिवसीयः सर्वकारस्य संवादः उत्तमः उपक्रमः इति गणयितुं शक्यते तथा च यदि खरिफ-रबी-सस्ययोः बीजस्य बीजस्य पूर्वं एतादृशाः अभियानाः चालिताः भवन्ति तर्हि देशस्य लाभः अवश्यमेव भविष्यति। एतेन सह एतादृशेषु अभियानेषु कृषिक्षेत्रस्य अनुदान राशिस्य बृहत् भागः निवेश वितरण रूपेण उपयुज्यते, तदा कृषकाणां कृते यथार्थतया लाभप्रदं भविष्यति। कृषिक्षेत्रेण सह सम्बद्धाः मिशन फार्मर साइंटिस्ट् परिवार इत्यादीनि संस्थानि अपि तया सह सम्बद्धानि भवेयुः। एतेन सह क्षेत्रस्य नवीन कृषकाणां अनुभवान् प्रोत्साहयितुं, सम्मानयितुं, साझेदारी कर्तुं च समन्विताः प्रयत्नाः करणीयाः। कृषक भ्रमण कार्यक्रमेषु अपि स्थानीयनवीन कृषकाणां क्षेत्राणि प्रयोगशाला रूपेण द्रष्टव्यानि येन परस्परं अनुभवान् साझाकरणेन सह नवीन कृषकान् अपि प्रोत्साहयितुं शक्यन्ते।