
प्रयागराज:। वार्ताहर:। कोर्डटे, मोतीलाल नेहरू कृषकप्रशिक्षण संस्थान द्वारा एकीकृत ग्रामीण विकास कार्यक्रमस्य अन्तर्गतं बेलहाबंध, सावडीह, खोदयपुर ग्राम ४४ कृषकाणां कृते एकदिवसीयः कृषक प्रशिक्षण कार्यक्रमः आयोजितः। डॉ. डी.के. कार्यक्रमे मुख्य अतिथि:, कोर्डेट फुलपुरस्य प्राचार्य: उपस्थिता: आसन। उपस्थित कृषकान् सम्बोधयन् प्राचार्यः नैनो यूरिया प्लस् तथा नैनो डीएपी इत्येतयोः उपयोगस्य लाभं तथा खरीफसस्येषु नैनो उर्वरकस्य उपयोगस्य पद्धतिं विस्तरेण व्याख्यातवान्। सः अवदत् यत् बीजानि नैनो डीएपी द्रवेण प्रतिकिलो ग्रामं ५ मि.ली. अस्मिन् एव क्रमे नैनो यूरिया प्लस् इत्यस्य पर्णस्प्रेकरणं ३५ तः ४० दिवसपर्यन्तं प्रति लीटर जलस्य ४ मिलिलीटरस्य घोलं कृत्वा करणीयम् नैनो उर्वरकं पर्यावरणसौहृदं उत्पादम् अस्ति।इफ्फकोकृषकाणांसेवायै सर्वदा सज्जः अस्ति। आईआरडीपी प्रभारी राजेशकुमारसिंहः कृषिक्षेत्रे जैव-उर्वरकस्य जैव-विघटनस्य च उपयोगस्य विषयेविस्तृतं सूचनांदत्तवान्कार्यक्रमस्य अन्ते सर्वेभ्यः सहभागिभ्यः कृषकेभ्यः पपीतावृक्षाः निःशुल्कं वितरिताः।