
लखनऊ। यूपी इत्यस्मिन् प्रयागराजकुम्भात् पूर्वं यूपीएसआरटीसी १ सहस्राणि रोडवेजबसानि क्रीतवान्। एतानि कुम्भे विशेष बसरूपेण चालितानि भविष्यन्ति। एतानिबसयानानिअयोध्या,लखनऊ, प्रयागराज इत्यादिषु विभिन्नेषु जिल्हेषु प्रेषिताः भविष्यन्ति यूपीएसआर टीसी संचालक मण्डलस्य सत्रे १ सहस्रं डीजलबीएस ६ बसयानानां क्रयणस्य अनुमतिः प्राप्ता अस्ति। एतानि बसयानानि विशेषतया प्रयागराज, वाराणसी, कानपुर, लखनऊ, अयोध्या, गोरखपुर नगरेभ्यः दीयन्ते। परिवहन निगमस्य एमडी मासूम अली सरवरः अवदत् यत् एषः निर्णयः मुख्यमन्त्री परिवहनमन्त्री च सभायां कृतः अस्ति। एतानि बसयानानि मार्गमार्गेषु समाविष्टानि भविष्यन्ति। बसयानानां शरीराणां निर्माणस्य प्रक्रिया प्रचलति। परिवहननिगमस्य एमडी उक्तवान् यत् १२० विद्युत्बसानां क्रयणस्य योजना अपि कृता अस्ति। अस्य निविदाप्रक्रिया प्रचलति। वाराणसी अयोध्यातः, मथुरातः, वृन्दावनतः एतानि बसयानानि चालयितुं योजना अस्ति।
आगामिवर्षे १०० विद्युत्बसाः समाविष्टाः भविष्यन्ति-यूपी-नगरे निगमेन १०० विद्युत्बसानां शरीराणि निर्मातुं प्रक्रिया प्रचलति। एताः बसयानानि २०२५ जनवरीमासे यावत् बेडेषु सम्मिलिताः भवितुम् अर्हन्ति। स्वीच मोबिलिटी इत्यस्य १०० विद्युत्बसाः प्रयागराज, आगरा, गाजियाबाद इत्यत्र च चालिताः भविष्यन्ति। एषा बसयानं एकवारं चार्जं कृत्वा २२० किलोमीटर् यावत् चलति। एतेषां बसयानानां चार्जिंग् आधारभूत संरचनायाः निर्माणस्य कार्यं प्रचलति।