‘किशनगंगा व रातले विवादयोः क्रियान्वयनं स्थगितव्या’ इति भारतं विश्वबैज्र्ं प्रति अपीलं करोति

नवदेहली।‘किशनगंगाव रातले-जलविद्युत्-परियोजनानां विषये विवादसम्बद्धानां कार्यवाहीनां स्थगितीकरणाय भारतेन औपचारिकरूपेण अपीलं कृतम् अस्ति। वस्तुतः भारतं सिन्धुजल सन्धिना अन्तर्गतं स्वस्य पश्चिम नदी व्यवस्थानां नियन्त्रणं कर्तुं सज्जः अस्ति। विश्वबैङ्केन नियुक्तस्य तटस्थ विशेषज्ञस्य मिशेल् लिनो इत्यस्मै पत्रं लिखित्वा कार्यवाही स्थगयितुं सर्वकारेण उक्तम्। भारतेन अगस्तमास पर्यन्तं पाकिस्तान देशात् लिखित आश्वासनानि समाविष्टस्य सम्मतकार्य कार्यक्रमस्य निलम्बनस्य आग्रहः कृतः। एतेन सह भारतेन नवम्बर मासस्य संयुक्तविमर्शानां रद्दीकरणस्य विषये अपि चर्चा कृता अस्ति। पहलगाम-आतज्र्वादीनां आक्रमणानन्तरं भारतेन सिन्धुजलसन्धिः स्थगितवती आसीत्।कदा कस्य मध्ये च सन्धिः हस्ताक्षरिता आसीत् भारत-पाकिस्तानयोः मध्ये १९६० तमे वर्षे सितम्बर्-मासस्य १९ दिनाङ्के कराची-नगरे सिन्धुजलसन्धिः कृत। सम्झौता सिन्धुनद्याः तस्याः उपनद्याः च जलस्य उपयोगविषये आसीत् विश्वबैज्र्स्य उपक्रमस्य अनन्तरं भारत-पाकिस्तानयोः मध्ये सम्झौतां प्राप्तुं ९ वर्षाणि यावत् भिन्न-भिन्न-स्तरयोः वार्ता अभवत्। भारतस्य पक्षतः प्रधानमन्त्री जवाहरलाल नेहरू, पाकिस्तानस्य पक्षतः राष्ट्रपतिः मोहम्मद अयुबखानः च सन्धिं हस्ताक्षरित वन्तः सिन्धुजलसन्धिः भारत पाकिस्तान योः मध्ये १९६० तमे वर्षे जलसाझेदारी सम्झौता आसीत्। तस्य मध्यस्थता विश्वबैङ्केन कृता। अस्य सम्झौतेः उद्देश्यं सिन्धुनद्याः तस्याः उपनद्याः च जलस्य उपयोगविषये द्वयोः देशयोः मध्ये विवादाः निवारयितुं आसीत्। अस्याः सन्धिना हिमालयस्य सिन्धुनद्याः षट् नद्यः द्विधा विभक्ताः आसन्। भारते पूर्वदिशि ब्यास्, रवि, सतलज इति नद्यः जलं प्राप्यते स्म, पाकिस्तानस्य पश्चिमे सिन्धु, झेलुम्, चिनाब इति नद्यः नियन्त्रणं आसीत्।
अधुना भारतं सिन्धुनद्यां जलबन्धनिर्माणं कृत्वा जलं निवारयितुं स्वतन्त्रः अस्ति-भारत सर्वकारेण पाकिस्तानेन सह सिन्धुजल सन्धिं स्थगयितुं निर्णयेन पाकिस्तानस्य आर्थिकमेरुदण्डः भग्नः अस्ति। वस्तुतः सम्झौतेः निलम्बनस्य अर्थः न भवति यत् पाकिस्तान देशः सिन्धुनद्याः जलं तत्क्षणं न प्राप्स्यति, परन्तु अस्य अन्तर्गतं भारतं पाकिस्तानाय सिन्धुजलस्य आपूर्तिं सुनिश्चितं कर्तुं बाध्यं न भविष्यति। भारतं भविष्ये सिन्धुनद्यां जलबन्धं निर्माय जलं निवारयितुं स्वतन्त्रः भविष्यति। यदि एतत् भवति तर्हि पाकिस्तानस्य कृते वास्तविकं संकटं जनयिष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page