किमर्थं वृत्ताकार-अर्थव्यवस्थायाः आवश्यकता वर्तते?

अभय शुक्ल/ हिन्दुसनातनसंस्कृतिः अस्मान् शिक्षयति यत् प्रकृतेः उपयोगः आर्थिक विकासाय करणीयः न तु शोषणाय। परन्तु, अद्य आर्थिक विकासस्य अन्धदौडस्य मध्ये सम्पूर्णे विश्वे प्रकृतेः शोषणं क्रियते। प्राकृतिक संसाधनानाम् विवेकपूर्ण प्रयोगेन अस्माकं आवश्यकानि आवश्यकतानि प्रकृत्यतः अतीव सुलभतया पूरयितुं शक्यन्ते, परन्तु दुर्भाग्येन वस्तूनाम् अतिप्रयोगस्य, एतेषां वस्तूनाम् सञ्चयस्य च कारणेन प्राकृतिकसंसाधनानाम् शोषणं कर्तुं बाध्यतां प्राप्तवन्तः कथ्यते यत् यदि विकास शीलाः अविकसिताः च देशाः अपि प्राकृतिक संसाधनानाम् शोषणं तथैव वेगेन आरभन्ते यथा विकसिताः देशाः प्राकृतिक संसाधनानाम् शोषणं कुर्वन्ति तर्हि केवलं एकस्मिन् स्तरे एतत् सम्भवं न भविष्यति अपितु शीघ्रमेव वयं करिष्यामः तादृशीनां चत्वारि पङ्क्तयः आवश्यकाः। अनुमानानुसारं सम्पूर्णे विश्वे अङ्गार-गैस-तैल-आदि-सम्पदां यथा वेगेन उपयोगः क्रियते तस्मात् कारणात् आगामिषु कतिपयेषु वर्षेषु तेषां भण्डारः शीघ्रमेव क्षयस्य कगारं प्राप्तुं शक्नोति २०१६ इत्यस्य अनुसारं यदि विश्वे गैस-भण्डारस्य उपयोगः यस्मिन् दरेन भवति तत्निरन्तरं भवति तर्हि आगामिषु ५२ वर्षेषु प्राकृतिक-गैस-भण्डारस्य क्षयः भविष्यति जीवाश्म-इन्धनेषु अङ्गारस्य भण्डारः अधिकतया उपलभ्यते। परन्तु यदि विकसिताः अन्ये च देशाः यया गतिना तस्य उपयोगं कुर्वन्ति तत् निरन्तरं भवति तर्हि आगामिषु ११४ वर्षेषु विश्वस्य अङ्गारस्य भण्डारः क्षीणः भविष्यति। अन्यस्य अनुमानस्य अनुसारं भारते समासे प्रत्येकः व्यक्तिः प्रतिमासं १५ लीटराधिकं तैलं सेवते। अधुना पृथिव्यां केवलं ५३ वर्षाणि यावत् तैलस्य भण्डारः अवशिष्टः अस्ति। भूमिस्य उर्वरता अपि अतीव शीघ्रं न्यूनीभवति। विगत ४० वर्षेषु ३३ प्रतिशतं कृषियोग्यभूमिः वन्ध्या वा अभवत् अथवा तस्याः उर्वरता महती न्यूनीभूता अस्ति। यस्य कारणात् विगत २० वर्षेषु विश्वे कृषि उत्पादकतायां प्रायः २० प्रतिशतं न्यूनता अभवत् अधुना अनेकेषां शोधप्रति वेदनानां माध्यमेन सिद्धं जातं यत् वर्तमानस्य अनियमित मानसूनस्य कृते जलवायु परिवर्तनस्य योगदानं भवितुम् अर्हति कतिपयेषु घण्टेषु सम्पूर्णमासस्य सीमां अतिक्रम्य वर्षा, नगरेषु जलप्रलयस्य स्थितिः, सुनामी-सहितं नगरेषु भूकम्प-आघाताः इत्यादयः प्राकृतिक-आपदानां पुनः पुनः भवितुं कारणम् अपि जलवायुः अस्ति, परिवर्तनं मुख्यकारणं भवितुम् अर्हति एकस्य शोधप्रतिवेदनस्य अनुसारं यदि वायुमण्डलस्य तापमानं ४ डिग्री सेल्सियसपर्यन्तं वर्धते तर्हि भारतस्य तटीयप्रान्तेषु निवसतां प्रायः ५.५ कोटिजनानाम् गृहाणि समुद्रे निमग्नाः भविष्यन्ति। अपि च, शङ्घाई, चीनस्य शान्तौ, भारतस्य कोलकाता, मुम्बई, वियतनामस्य हनोई, बाङ्गलादेशस्य खुलना च नगरेषु एतावत् भूमिः समुद्रे डुबति यत् एतेषां नगरानां आर्धजन संख्यायां तस्य दुष्प्रभावः भविष्यति . वेनिस, पीसा-गोपुरं च सहितं दशकशः युनेस्को-विश्वविरासतां स्थलं समुद्रस्य स्तरस्य वर्धनेन प्रतिकूलरूपेण प्रभाविताः भवितुम् अर्हन्ति। विश्वस्य सर्वेषु जलेषु ९७.५ प्रतिशतं जलं लवणयुक्ते समुद्रे अस्ति। १.५ प्रतिशतं हिमरूपेण उपलब्धम्। केवलं १ प्रतिशतं जलं पेयस्य कृते उपलभ्यते। २०२५ तमे वर्षे भारतस्य जनसंख्यायाः अर्धभागः विश्वस्य १.८ कोटिजनसङ्ख्यायाः च पेयजलस्य उपलब्धिः न भविष्यति। अधुना अग्रिमयुद्धं जलार्थं भविष्यति इति विश्वस्तरीयाः बहवः संस्थाः उक्तवन्तः। नवपानजलस्य दुर्भिक्षस्य सर्वा सम्भावना अस्ति इत्यर्थः। न केवलं जलार्थं भिन्नदेशानां मध्ये युद्धानि भविष्यन्ति, अपितु प्रत्येकस्मिन् ग्रामे, प्रत्येकस्मिन् वीथिकायां, स्थानीये च जलार्थं युद्धानि भविष्यन्ति इति न संशयः। परन्तु अस्माभिः अद्यापि तस्य विषये अवगतं न जातम्। आगामिषु काले तस्य परिणामः अतीव गम्भीरः भविष्यति। परिपत्र अर्थव्यवस्था इति अर्थव्यवस्थायाः अभिप्रायः यस्मिन् निर्माणोत्पादेषु प्रयुक्तानां कच्चामालस्य, जलस्य, ऊर्जायाः च उपयोगः न्यूनीकरोति, अपशिष्टं न्यूनी करोति च तेषां पुनरुपयोगः प्रवर्धितः भवति विविध सामग्रीणां उपयोगं उच्चतमस्तरं प्रति नेत्वा एतेषां सामग्रीनां अपव्ययस्य निवारणं कृत्वा एतत् लक्ष्यं प्राप्तुं प्रयत्नः क्रियते। एतेन प्राकृतिक संसाधनानाम् अतिप्रयोगः नियन्त्रयितुं शक्यते। वृत्ताकार-अर्थ व्यवस्थायाः अन्तर्गतं उत्पादानाम्, विविध सामग्रीणां च उपयोगस्य न्यूनीकरणं, पुनः उपयोगः निर्माण-एककैःएतादृशीप्रक्रियाः स्वीक्रियताम् इत्यादयः उपायाः अपि समाविष्टाः सन्ति, येन कच्चामालस्य, ऊर्जा-जलस्य इत्यादीनां उपयोगं न्यूनीकर्तुं शक्यते यदि उत्पादानाम् मरम्मतं पुनः उपयोगः च कर्तुं शक्यते तर्हि एषा आदतिः अपि विकसितव्या, एतेन तस्य उत्पादस्य कुलजीवनचक्रं वर्धयितुं तस्य स्थाने नूतनस्य उत्पादस्य आवश्यकता न्यूनीकर्तुं शक्यते क्षतिग्रस्तं वा दूषितं वा उत्पादं पुनः उपयोगयोग्यं कर्तुं अपिप्रयत्नाः करणीयाः। अपशिष्टस्य सम्यक् प्रबन्धनस्य अपि प्रचारः करणीयः। एतेन समग्रतया प्राकृतिक संसाधनानाम् उपरि दबावः न्यूनीकरिष्यते। अधुना अस्मिन् सन्दर्भे परिपत्र अर्थव्यवस्थायाः ७ इत्यस्य स्वीकरणस्य अपि विचारः क्रियते-न्यूनीकरणं (उत्पादानाम् उपयोगं न्यूनीकरोतु), पुनः उपयोगः (उत्पादानाम्पुनः उपयोगः), पुनःप्रयोगः (अपव्ययित-उत्पादानाम् पुनःप्रयोगः। करोतु), पुनः परिकल्पना-उत्पादानाम् डिजाइनस्य विकासः यथा कच्चा मालः, जलं,ऊर्जा च न्यूनतया उपयुज्यते, मरम्मतं-उत्पादस्य मरम्मतंकृत्वापुनः उपयोग योग्यं करणीयम्, नवीकरणम्-क्षतिग्रस्तस्य उत्पादस्यमरम्मतं कृत्वा पुनः उपयोगः), पुनः प्राप्तुम् (क्षतिग्रस्तस्य उत्पादस्य केषाञ्चन भागानां पुनः उपयोगः) अतः समग्रतया इदानीं सर्वेषां देशानाम् गम्भीरतापूर्वकं चिन्तनस्य समयः अस्ति यत् एतस्याः पृथिव्याः शोषणात् कथं उद्धारः करणीयः इति। अस्य कृते न केवलं अस्मात् पृथिव्याः गृहीतानाम् पदार्थानां प्रयोगं निवारयितुं आवश्यकता वर्तते अपितु एतेषां पदार्थानां पुनः उपयोगाय पद्धतीनां विकासस्य अपि महती आवश्यकतावर्तते यथा, जीवाश्म ऊर्जायाः आश्रय स्य न्यूनीकरणस्य उद्देश्यं कृत्वा भारतंवैकल्पिक-नवी करणीय-ऊर्जा-स्रोतानां प्रवर्धनार्थं कार्यं कुर्वन् अस्ति। ऊर्जामिश्रणस्य विविधीकरणे अपि ध्यानं भवतिसौर-वायु-जलविद्युत्-परमाणुशक्तयोः उपयोगस्य विस्तारः अपि अत्र अन्तर्भवति। भारतं परिवहनं, औद्योगिक प्रक्रियाः, प्राथमिकता भवनानि इत्यादिषु विविध क्षेत्रेषु ऊर्जा दक्षतायाः उपायान् प्राथमिकताम् अददात्। अस्मिन्ऊर्जाकुशल स्वीकरणं, औद्योगिक प्रक्रियाणां अनुकूलनं, सशक्त ऊर्जा संरक्षण परिपाटनानां कार्यान्वयनञ्च अन्तर्भवति। तदतिरिक्तं जीवाश्मतैलेन सह इथेनॉलस्य मिश्रणमपि क्रियते येन पेट्रोल-डीजलयोःउपयोगः न्यूनीकर्तुं शक्यते। अद्यत्वे घण्टायाः आवश्यकता अस्ति यत् विश्वस्य सर्वे देशाः ऊर्जा समायोजन क्षेत्रे मिलित्वा कार्यं कुर्वन्तु। भारतेन सुझावःदत्तः यत् वैश्विकरूपेण पेट्रोले इथेनॉल-मिश्रणं २० प्रतिशतं यावत् वर्धयितुं, अथवा वैश्विक-हिताय अन्यं किमपि मिश्रण-सामग्रीअन्वेष्टुंसामूहिक-प्रयत्नाः करणीयाः, येन ऊर्जा-आपूर्तिः अबाधितः एव तिष्ठति तथा च पर्यावरणम् अपि सुरक्षितं भवेत ्भारतेन उत्सर्जन वृद्धिं न्यूनीकर्तुं बहुपूर्वं आसन्।
एतेषु २०३० तमवर्षपर्यन्तं तस्य सकलराष्ट्रीय उत्पादस्य उत्सर्जन तीव्रता २००५ तमे वर्षस्य स्तरात् ३० तः ३५ प्रतिशतं यावत् न्यूनीकर्तुं (भारते इदानीं एतत् लक्ष्यं ४५ प्रतिशतं यावत् वर्धितवान्), गैर-जीवाश्म-आधारित-ऊर्जायाः उपयोगं वर्धयितुं (भारते इदानीं स्वस्य लक्ष्यं ५० प्रतिशतं यावत् वर्धितवान्) अपि च अतिरिक्तवनानि वृक्षाच्छादनानि च निर्माय वायुमण्डले कार्बन-उत्सर्जनं न्यूनीकरोति इत्यादि। एतेषु सन्दर्भेषु अन्यैः अनेकैः देशैः एतावता कृतं कार्यं दृष्ट्वा ज्ञातं यत् जी-२० देशेषु भारतमेव एकमात्रः देशः यः पेरिस-सम्झौतेन निर्धारितलक्ष्याणि साधयति इति भासते।. जी-२० ते देशाः सन्ति ये विश्वे७० तः ८० प्रतिशतं यावत् उत्सर्जनं वायुमण्डले उत्सर्जयन्ति। यत्र अद्य भारतम् अस्मिन् क्षेत्रे बहुदूरं गतः, अस्मिन् विषये सम्पूर्णं विश्वं नेतृत्वं कर्तुं स्थितिं प्राप्नोति। भारतेन २०३० तमे वर्षे ५५० जीडब्ल्यू सौर ऊर्जायाः उत्पादनस्य लक्ष्यं निर्धारितम् अस्ति। भारतेन २०३० तमे वर्षे पुनः २६ मिलियन हेक्टेर् बंजरभूमिः कृष्यर्थम् उर्वरः कर्तुं अपि स्वस्य लक्ष्यं निर्धारितम् अस्ति। अपि च, एतत् दृष्ट्या भारतेन अन्तर्राष्ट्रीयस्तरस्य सौरसन्धिं कृत्वा ८८ देशानाम् एकः समूहः निर्मितः येन एतेषां देशानाम् मध्ये प्रौद्योगिक्याः आदानप्रदानं सुलभतया कर्तुं शक्यते।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page