कावड़यात्रायां खाद्यविपणेषु नाम लिखितुं आवश्यकम्-एतत् न कृत्वा २ लक्षरूप्यकाणां दण्डः आकर्षितः भविष्यति

देहरादून/वार्ताहर:। अस्मिन् वर्षे अपि कवड यात्रायाः समये खाद्यविपणेषु खाद्यानुज्ञापत्रं विक्रेतुः नाम च लिखितव्यं भविष्यति। अस्य कृते उत्तराखण्ड सर्वकारेण आदेशाः निर्गताः सन्ति। कवड यात्रामार्गेषु भक्तानां शुद्धं सुरक्षितं च भोजनं प्रदातुं एते निर्देशाः दत्ताः सन्ति। दुकानदारेन सर्वेषु खाद्य दुकानेषु खाद्यानुज्ञापत्रं पञ्जीकरण प्रमाणपत्रं च अनिवार्यतया प्रदर्शयितव्यं भविष्यति।
सर्वकारस्य निर्देशस्य अनुसरणं न कृत्वा दुकानदारस्य उपरि लक्षं यावत् दण्डः भवति। यात्रामार्गेषु अभियानं चालयिष्यते एफडीए आयुक्तः डॉ. आर राजेशकुमारः अपि कवड यात्रामार्गाय देहरादून, हरिद्वार, तहरी, पौरी, उत्तरकाशी जिल्हेषु खाद्य पदार्थेषु मिलावटं स्थगयितुं अभियानं चालयितुं निर्देशं दत्तवान्। लघुव्यापारिणां, पथविक्रेतृणां च खाद्यानुज्ञापत्र पञ्जीकरण प्रमाणपत्रं अपि अनिवार्यं कृतम् अस्ति। एतेन सह कवडयात्रायाः समये पण्डालेषु, भण्डारेषु, तथैव दुकानदारेषु च परोक्षितानां खाद्य पदार्थानाम् गुणवत्तायाः विषये कोऽपि सम्झौता न भविष्यति। अस्य कृते सर्वकारेण १८००१८०४२४ ६. खाद्य पदार्थानाम् गुणवत्ता सम्बद्धाः शिकायतां अस्मिन् सङ्ख्यायां दातुं शक्यन्ते। आयुक्त खाद्य सुरक्षा तथा औषध प्रशासन डॉ. आर. खाद्य सुरक्षा कानूनस्य २००६ तमस्य वर्षस्य धारा ५५ इत्यस्य अन्तर्गतं तेषां विरुद्धं कार्यवाही भविष्यति यस्मिन् २ लक्षपर्यन्तं दण्डः कर्तुं शक्यते। एतेषां आदेशानां सख्यं पालनं भवतु इति सर्वैः सम्बद्धैः अधिकारिभिः सुनिश्चितं कर्तव्यम्। भक्तानाम् आरोग्येण सह सम्झौता न भविष्यति। खाद्य पदार्थानाम् गहनपरीक्षणस्य अभियानम् हरिद्वार, देहरादून, तिहरी, पौरी, उत्तरकाशी मण्डलेषु खाद्यसुरक्षाधिकारिणां विशेषदलानि तैनातानि सन्ति। एते दलाः नियमित रूपेण पण्डालात् दुग्धस्य, मिष्टान्नस्य, तैलस्य, मसालानां, पेयस्य च नमूनानि गृहीत्वा परीक्षणार्थं प्रयोगशालासु प्रेषयिष्यन्ति। यदि कोऽपि नमूना मानकं न पूरयति तर्हि सम्बन्धितस्थानं तत्क्षणमेव बन्दं भविष्यति। अनुज्ञापत्रं विना खाद्यव्यापारं कुर्वतां विरुद्धं कोऽपि नम्रता न दर्शयिष्यते।
नियमितरूपेण प्रतिवेदनं तथा अधिकारिणां दायित्वं निर्धारितम्-खाद्यसुरक्षा तथा औषध प्रशासनस्य अपर आयुक्तः ताजबरसिंह जग्गी इत्यनेन उक्तं यत् प्रत्येकं मण्डलात् प्रतिदिनं क्रियमाणस्य कार्यवाहीयाः प्रतिवेदनं सर्वकाराय प्रेषितं भविष्यति। वरिष्ठाधिकारिभ्यः निगरानीयस्य दायित्वं दत्तम् अस्ति। यदि कस्मिन् अपि स्तरे प्रमादः दृश्यते तर्हि सम्बन्धित-अधिकारिणां विरुद्धं कठोर-कार्यवाही भविष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page