
तेलङ्गाना-प्रदेशस्य संगरेड्डी-मण्डलस्य समीपे मैलाराम-चरण-प्रथम-क्षेत्रे सोमवासरे रसायन-कारखाने विस्फोटेन ३४ श्रमिकाः मृताः। ३५ तः अधिकाः श्रमिकाः घातिताः अभवन् । उत्तरप्रदेशस्य नोएडा-नगरस्य थाना-फेज-वन-क्षेत्रे डी-९३ सेक्टर्-२-इत्यत्र स्थिते शाम-पेण्ट्-इण्डस्ट्रीज-केमिकल्-कम्पनीयां त्रयः दिवसाः पूर्वं विशालः अग्निः अभवत् अग्निः एतावत् घोरः आसीत् यत् ज्वालाः आकाशं स्पृशन्तः दृश्यन्ते स्म। प्रायः सार्धद्विघण्टापर्यन्तं अग्निः नियन्त्रयितुं शक्यते स्म । अग्निशामकदलेन उक्तं यत् अस्मिन् अग्निप्रसङ्गे प्राणहानिः सम्पत्तिः वा न अभवत्। १६ जून दिनाङ्के उत्तरप्रदेशस्य अमरोह मण्डलस्य रजबपुरपुलिसस्थानक्षेत्रे अत्रासी ग्रामात् प्रायः द्वौ किलोमीटर् दूरे अयं कारखानः आसीत्, यस्मिन् चत्वारि महिलाः मृताः आसन् नव घातिताः श्रमिकाः चिकित्सालये प्रवेशिताः। आरोपः अस्ति यत् कारखान चालकः समीपे निवसन्तः महिलाः अल्पवेतनेन पटाखा निर्माणार्थं नियुक्ताः आसन्। तेभ्यः प्रतिदिनं केवलं ३०० रूप्यकाणि एव दत्तानि आसन्। श्रमिकाणां कृते न किमपि प्रशिक्षणं दत्तं न च आपत्कालस्य निवारणार्थं किमपि प्रशिक्षणं दत्तम्। यदा कारखानेषु दुर्घटना भवति तदा कतिपयान् दिनानि यावत् वर्णः, रोदनं च भवति। मृतानां क्षतिपूर्तिघोषणानन्तरं सर्वं शान्तं भवति। दुर्घटनानिवारणाय योजना न क्रियते। कारखानाकर्मचारिभ्यः दुर्घटनासमये आव्हानानां विषये न कथ्यते। दुर्घटनासमये आव्हानानां कृते अपि ते प्रशिक्षिताः न भवन्ति। दुर्घटनायां किं कर्तव्यमिति अपि तेषां प्रशिक्षणं न भवति। कारखानानि स्थापितानि सन्ति किन्तु तेषां तान्त्रिक निरीक्षणं न भवति। निरीक्षणं कुर्वन्तः अधिकारिणः धनस्य साहाय्येन स्वकार्यालयेषु उपविश्य प्रतिवेदनानि कुर्वन्ति। यथार्थतः यः कर्मचारी समये समये तेषां सुरक्षा व्यवस्थायाः निरीक्षणं करोति सः कारखानेषु घटमानानां दुर्घटनानां, तेषु घटमानानां मृतानां च उत्तरदायी अपि भवति श्रम-रोजगार-मन्त्रालयस्य कारखाना-परामर्श-सेवा-श्रम-संस्थानां महानिदेशालयेन प्रकाशितस्य आँकडानुसारं भारते पञ्जीकृत-कारखानेषु दुर्घटनानां कारणेन प्रतिदिनं औसतेन त्रयः श्रमिकाः मृताः, ११ जनाः घातिताः च भवन्ति नवम्बर २०२२ तमे वर्षे आरटीआई-उत्तरेण भारते प्रतिवर्षं पञ्जीकृत कारखानेषु दुर्घटनासु १,१०९ श्रमिकाः मृताः, ४००० तः अधिकाः श्रमिकाः घातिताः च अभवन् एतत् २०१७ तः २०२० पर्यन्तं दत्तांशैः आधारितम् अस्ति ।तस्मिन् एव काले विशेषज्ञाः मन्यन्ते यत् एषा संख्या अधिका अस्ति यतोहि असंगठित क्षेत्रे बहूनां दुर्घटनानां सूचना न दीयते कारखाना परामर्श सेवानां श्रम संस्थानां च महानिदेशालयस्य प्रतिवेदनस्य २०२२ तमे वर्षे २०२१ तमे वर्षे महाराष्ट्रे ६,४९२ खतरनाक कारखानानां मध्ये केवलं १५५१ कारखानानां निरीक्षणं कृतम्, येन निरीक्षणस्य दरः २३.८९ प्रतिशतं प्राप्तः तदतिरिक्तं ३९,२५५ पञ्जीकृतकारखानानां मध्ये केवलं ३,१५८ कारखानानां निरीक्षणं कृतम्। अनेन ८.०४ प्रतिशतं निरीक्षणस्य प्रतिशतं प्राप्तम्। अन्येषु प्रमुखेषु औद्योगिक राज्येषु अपि एषा प्रवृत्तिः दृश्यते। तमिलनाडुदेशे सामान्य निरीक्षणस्य दरः १७.० प्रतिशतं, खतरनाक कारखानानां निरीक्षणस्य दरः २५.३९ प्रतिशतं च आसीत् । गुजरातनगरे सामान्यनिरीक्षणस्य दरः १९.३३ प्रतिशतं, खतरनाककारखानानां निरीक्षणस्य दरः १९.८१ प्रतिशतं च आसीत्। २०२१ तमे वर्षे अखिलभारतीयानां आँकडानां सामान्य निरीक्षणस्य १४.६५ प्रतिशतं, खतरनाककारखानानां कृते २६.०२ प्रतिशतं च आसीत्। उपर्युक्तं वचनं गृहीतम्।
निरीक्षणस्य दरस्य दुर्बलतायाः एकं कारणं कर्मचारिणां अभावः अस्ति। महाराष्ट्रे निरीक्षकाणां नियुक्तिदरः केवलं ३९.३४ प्रतिशतं आसीत्। स्वीकृतेषु १२२ अधिकारिषु केवलं ४८ अधिकारिणः एव कार्यरताः आसन्। गुजरातदेशे ५०.९१ प्रतिशतं प्लेसमेण्ट्-दरः आसीत्, तमिलनाडु-देशे तु ५३.५७ प्रतिशतं आसीत्। अखिलभारतीयस्थापनस्य दरः ६७.५८ प्रतिशतं आसीत्। पञ्जीकृतकारखानानां संख्यायाः सापेक्षतया वार्षिकनिरीक्षणं सुनिश्चित्य स्वीकृतपदानां संख्या अपर्याप्तवती अस्ति। २०२१ तमे वर्षे अखिलभारतीयस्तरस्य ९५३ स्वीकृत निरीक्षकाणां प्रत्येकं प्रतिवर्षं ३३७ पञ्जीकृत कारखानानां निरीक्षणं कर्तव्यं भवति। २०२४ तमस्य वर्षस्य मई-मासे महाराष्ट्र-उद्योग-विकास-सङ्घस्य अध्यक्षः मीडिया-रिपोर्ट्-मध्ये स्वीकृतवान् यत् सुरक्षानिरीक्षणं प्रमाणीकरणं च प्रायः लेखापरीक्षकाणां कारखानानां स्वामिनः वा प्रबन्धकानां वा मध्ये ‘समझौ’ आधारेण क्रियन्ते स्म एतेन ज्ञायते यत् नियोक्तारः श्रम निरीक्षकाः इव दोषिणः सन्ति, भ्रष्ट प्रथानां ‘आपूर्तिपक्षं’ सम्बोधयितुं ‘माङ्ग’पक्षस्य सुधारः इव महत्त्वपूर्णः इति राज्यस्तरस्य विशिष्ट दहलीज मात्रा युक्तानां खतरनाक रसायनानां ज्वलनशील वायुनाञ्च सूची स्थापनीयम्। प्रत्येकं राज्यं प्रमुखानां खतराणां कार्यस्थानानां सूचीं स्थापयितव्यम्। तत्र सुविधायाः प्रकारः, प्रयुक्तं रसायनं, संगृहीतं परिमाणं च विस्तरेण वक्तव्यम्। खतरनाकसामग्रीणां सूचीं सूचीं च केन्द्री कृत दत्तांशकोशे संग्रहयन्तु यत् नियामकसंस्थाः, आपत्कालीन प्रतिसादकाः, जनसामान्यं च सुलभतया प्राप्तुं शक्नुवन्ति निरीक्षणव्यवस्थायाः उदारीकरणस्य स्थानेसर्वकारैः सम्मेलनस्य प्रावधानानाम् अनुसरणं कृत्वा सुदृढं श्रम विपण्य शासनं सुनिश्चितं कर्तव्यम्। प्रौद्योगिक्याः द्रुतगतिना उन्नतिं दृष्ट्वा खतरनाकानां रासायनिकपदार्थानां च प्रयोगं दृष्ट्वा कठोरनिरीक्षणस्य आवश्यकता वर्तते।
औद्योगिकाfवपदानां पुनरावृत्तिः पूर्वघटनाभ्यः पाठं न ग्रहीतुं सर्वकारस्य असफलतां प्रतिबिम्बयति। सुधारस्य, दुर्बल शासनस्य च नामधेयेन राज्यं सुरक्षितं कार्यं जीवनं च सुनिश्चित्यस्वस्यमूलभूतकर्तव्यंत्यक्तुं न शक्नोति। श्रमिकानाम् समुदायस्य च सुरक्षां कल्याणं च प्राथमिकताम् अददात् एकं प्रभावी नैतिकं च श्रमनिरीक्षण व्यवस्थां सुनिश्चित्य सार्थक सुधारानाम् आवश्यकता वर्तते। एतेन सह कारखानानां श्रमिकाणां कृते आपदासु सुरक्षापरिपाटानां विषये, स्वस्य रक्षणं कथं करणीयम् इत्यादिषु पुनः पुनः प्रशिक्षणं दातव्यं भविष्यति, सर्वेषां उद्योगानां निरीक्षणार्थं तकनीकीविशेषज्ञानाम् एकं दलं निर्मातव्यं भविष्यति। तेषां नियमितनिरीक्षणार्थं निर्देशः दातव्यः भविष्यति। अनेन दुर्घटनायां मृत्योः, चोटस्य च संख्यान्यूनीभवति।दुर्घटनायांएतेषां तकनीकी पदाधिकारिणां उत्तरदायित्वं अपि निर्धारितं कर्तव्यं भविष्यति। निरीक्षण कर्मचारिणां कारखाना स्वामिभिः सह साझेदारी कारणात् उद्योगस्वामिनः प्रायः प्रशिक्षित कर्मचारिणः न धारयन्ति इति दृश्यते। उत्तरप्रदेशस्य अमरोहा-नगरस्य अग्वानपुर-नगरस्य दुर्घटना प्रवणस्य पटाखाकारखानस्य अपि कारणम् आसीत्। कारखानस्य स्वामिना सस्तेन कार्याय कारखानस्य परितः स्त्रियः निवसन्ति स्म। तेभ्यः प्रतिदिनं केवलं त्रिशतरूप्यकाणि वेतनरूपेण ददाति स्म। तेषां सामाजिकसुरक्षा इत्यादीनां व्यवस्था नासीत् न केवलं केन्द्रं, अपितु राज्यसर्वकारैः उद्योगस्वामिभ्यः अपि वक्तव्यं भविष्यति यत् तेषां सह कार्यं कुर्वन्तः श्रमिकाः, तकनीकीविशेषज्ञाः च देशस्य धरोहरम् एव सन्ति। तेषां सुरक्षायाः उत्तरदायित्वं न केवलं उद्योगस्य अपितु देशस्यसमाजस्य च अस्ति।घटनायाःसन्दर्भेकेवलं अन्वेषणस्य आदेशः दत्तः, क्षतिपूर्तिः च न पर्याप्तः भविष्यति।
दुर्घटनायाः उत्तरदायित्वं अपि निर्धारितं कर्तव्यं भविष्यति। उत्तरदायीजनानाम् अपि दण्डः दातव्यः भविष्यति, तदा एव एते दुर्घटनाः स्थगिताः भविष्यन्ति। एकं अपि, यदि उद्योगे सुरक्षामानकाः कठोराः सन्ति, यदि श्रमिकाः समये समये सुरक्षासम्बद्धं प्रशिक्षणं प्राप्नुवन्ति तर्हि दुर्घटना न भविष्यति। यदि कुर्वन्ति तर्हि मृत्योः, चोटस्य च संख्या अतीव न्यूना भविष्यति । यदि दुर्घटना न भवन्ति तर्हि उद्योगः न म्रियते। दुर्घटनाकारणात् श्रमिकैः सह तत्सम्बद्धः उद्योगः अपि एकप्रकारेण म्रियते । प्रायः दुर्घटनाप्रवणस्य उद्योगस्य स्वामिनः दुर्घटनायाः कारणेन क्षतिं प्राप्नुवन्ति, श्रमिकान् क्षतिपूर्तिं ददति इत्यादि ते पुनः कार्यं आरभुं कदापि न शक्नुवन्ति। अस्य कारणात् देशस्य कश्चन व्यापारी अपि एकप्रकारेण म्रियते । तस्य मृत्योः आर्थिकदृष्ट्या अपि देशस्य प्रगतेः हानिः भवति ।