
नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम् अस्ति, तस्मिन् राज्यपालानाम् कोऽपि भूमिका नास्ति। ते केवलं औपचारिकशिरः एव सन्ति। राज्यैः उक्तं यत् केन्द्रसर्वकारः न्यायालयस्य समय सीमा स्थापनस्य निर्णयं चुनौतीं दत्त्वा संविधानस्य मूलभूत भावनाम् दुर्बलं कर्तुम् इच्छति। मुख्य न्यायाधीश बी आर गवै, न्यायाधीश सूर्यकांत, न्यायाधीश विक्रम नाथ, न्यायमूर्ति पी. एस. नरसिंहः न्यायाधीशः च अ. चन्दूरकरः प्रकरणं श्रुतवान्। न्यायालयेन मंगलवासरे उक्तं यत् राज्यपालः विधेयकं अनिश्चितकालं यावत् लम्बितुं न शक्नोति। अग्रिमः सुनवायी ९ सेप्टेम्बर् दिनाङ्के भविष्यति।
पश्चिमबङ्गः-जनानां इच्छा निवारणं कर्तुं न शक्यते-पश्चिमबङ्गस्य वकीलः कपिल सिब्बलः अवदत् यत्, ‘यदि सभायाः पारितं विधेयकं राज्यपालं प्रति प्रेष्यते तर्हि तस्य हस्ताक्षरं कर्तव्यं भविष्यति। सिब्बलः तर्कयति स्म यत् संविधानस्य अनुच्छेदे २०० राज्यपालस्य सन्तुष्टेः कोऽपि शर्तः नास्ति। सः अवदत् यत्, ‘सः वा विधेयकस्य हस्ताक्षरं कुर्यात्, अथवा राष्ट्रपतिं प्रति प्रेषयतु। निरन्तरं स्थगितत्वं संविधानस्य भावनायाः विरुद्धं भवति। यदि राज्यपालः स्वेच्छया विधेयकं स्थगयति तर्हि लोकतन्त्रं असम्भवं भविष्यति।
हिमाचलप्रदेशः-कानूननिर्माणे राज्यपालानाम् भूमिका नास्ति-हिमाचलसर्वकारस्य वकिलः आनन्द शर्मा इत्ययं कथयति यत्, ‘संघवादः भारतस्य बलम् अस्ति तथा च एतत् संविधानस्य मूलभूतसंरचनायाः भागः अस्ति। यदि राज्यपालः विधेयकं स्थगयति तर्हि केन्द्रराज्यसम्बन्धेषु द्वन्द्वः वर्धते, लोकतन्त्राय च खतरनाकः भविष्यति। राज्यपालकार्यालयस्य उपयोगेन जनानां इच्छां नकारयितुं न शक्यते।
कर्नाटक- राज्ये ‘ड्यार्की’ न भवितुमर्हत्-िकर्नाटक सर्वकारस्य वकीलः गोपाल सुब्रह्मण्यमः सर्वोच्च न्यायालये अवदत् यत् राज्ये द्वयशासनस्य (डायर्की) व्यवस्था न भवितुमर्हति। राज्यपालेन सर्वदा मन्त्रिपरिषदः सल्लाहेन कार्यं कर्तव्यं भविष्यति। सः अवदत् यत् संविधानेन राज्यपालाय केवलं द्वयोः परिस्थितौ विवेकः दत्तः। प्रथमं यदा राज्यपालः अनुच्छेद ३५६ इत्यस्य अन्तर्गतं राष्ट्रपतिं प्रति प्रतिवेदनं प्रेषयति तथा च द्वितीयं यदा विधेयकं उच्चन्यायालयस्य अधिकारान् प्रभावितं करोति एतयोः परिस्थितयोः अतिरिक्तं राज्यपालस्य स्वतन्त्र शक्तिः नास्ति। सर्वोच्चन्यायालयेन पूर्वमेव उक्तं यत् यदि राज्यपालः विधेयकं अनिश्चितकालं यावत् स्थगयति तर्हि ‘शीघ्रमेव’ इति शब्दस्य महत्त्वं समाप्तं भविष्यति। परन्तु केन्द्रसर्वकारेण तर्कः कृतः आसीत् यत् राज्यसर्वकाराः अस्मिन् विषये सर्वोच्च न्यायालयस्यसमीपंगन्तुं न शक्नुवन्ति, यतः राष्ट्रपतिस्य राज्यपालस्य च निर्णयाः न्यायिक समीक्षायाः व्याप्ते न आगच्छन्ति वस्तुतः मेमासे राष्ट्रपतिः द्रौपदी मुर्मू सर्वोच्च न्यायालयं पृष्टवान् आसीत् यत् न्यायालयः राज्यपालानाम् राष्ट्रपतिना च विधेयकनिर्णयस्य समयसीमा निर्धारयितुं शक्नोति वा इति।
विवादः तमिलनाडुतः आरब्धः…तमिलनाडुराज्यपालस्य राज्यसर्वकारस्य च विवादात् एषः विषयः उत्पन्न। यत्र राज्यपालः राज्यसर्वकारस्य विधेयकं निरुद्धवान् आसीत्। सर्वोच्चन्यायालयेन एप्रिल-मासस्य ८ दिनाङ्के आदेशः दत्तः यत् राज्यपालस्य वीटो-शक्तिः नास्ति अस्मिन् एव निर्णये उक्तं यत् राज्यपालेन प्रेषितस्य विधेयकस्य विषये राष्ट्रपतिना ३ मासाभ्यन्तरे निर्णयः करणीयः भविष्यति। एषः आदेशः एप्रिल-मासस्य ११ दिनाङ्के बहिः आगतः, तदनन्तरं राष्ट्रपतिः अस्मिन् विषये सर्वोच्च न्यायालयस्य मतं याचितवान्, १४ प्रश्नान् च पृष्टवान्। सर्वोच्च न्यायालयेन उक्तं यत्, राष्ट्रपतिप्रकरणे एव संविधानस्य व्याख्यां करिष्यामि, न तु कस्यापि राज्यस्य व्यक्तिस्य वा सम्बद्धेषु भिन्नप्रकरणेषु। राज्यसर्वकारेण प्रेषितविधेयकेषु हस्ताक्षरं कर्तुं राज्यपालानाम् राष्ट्रपतिना च समयसीमाः निर्धारयितुं न्यायालयेन एषा टिप्पणी कृता। केन्द्र सर्वकारेण उक्तं यत्, विधानसभाद्वारा पारित विधेयकेषु राष्ट्रपति राज्यपालयोः कार्यवाहीविरुद्धं राज्यानि सर्वोच्च न्यायालये रिट् याचिका दातुं न शक्नुवन्ति। केन्द्रेण उक्तं यत् राज्यसर्वकाराः अनुच्छेदस्य ३२ उपयोगं कर्तुं न शक्नुवन्ति यतः मौलिकाः अधिकाराः सामान्य नागरिकाणां कृते सन्ति, न तु राज्यानां कृते। सुनवायीकालेभाजपाशासितराज्यानिन्यायालयेस्वपक्षं कृतवन्तः। महाराष्ट्र,गोवा, उत्तरप्रदेश, हरियाणा, छत्तीसगढ, ओडिशा, पुडुचेरी इत्यादीनां भाजपा शासित राज्यानांवकिलाः अवदन् यत् न्यायालयस्य विधेयकानाम् अनुमोदनस्यअधिकारःनास्ति।
केन्द्रसर्वकारेण सर्वोच्चन्यायालये उक्तं यत् यदि राज्यपालः विधेयकानाम् विषये किमपि निर्णयं न करोति तर्हि राज्यैः न्यायालयस्य स्थाने संवादद्वारा समाधानं अन्वेष्टव्यम्। केन्द्रेण उक्तं यत् न्यायालयाः सर्वाणि समस्यानि समाधानं कर्तुं न शक्नुवन्ति। लोकतन्त्रे संवादं प्राधान्यं दातव्यम्। दशकैः अस्माकं एषः अभ्यासः अस्ति।