
नवदेहली। सर्वकारस्य दृष्टिकोणे बेईमानतायाः आरोपं कृत्वा काङ्ग्रेसेन शनिवासरे उक्तं यत् पाकिस्तान जनित आतज्र्वादस्य विषये भारतस्य स्थितिं व्याख्यातुं विदेशदेशेषु सर्वकारेण प्रस्तावितानां प्रतिनिधि मण्डलानां कृते स्वस्य चतुर्णां नामाज्र्तिानां सांसदानां नाम परिवर्तनं न करिष्यति।एतत् सर्वकारेण सप्तसांसदानां मध्ये काङ्ग्रेस नेता शशि थरूरं समावेशितस्य अनन्तरम् अभवत् ये अन्तर्राष्ट्रीय मञ्चेषु भारतस्य प्रतिनिधित्वं करिष्यन्ति यत्र ते वैश्विक नेतृभ्यः ऑपरेशनविषये संक्षिप्तं सूचयिष्यन्ति सिन्दूर। काङ्ग्रेसस्य महासचिवः राज्यसभा सांसदः च जयराम रमेशः अवदत् यत् दलेन सर्वकारस्य प्रस्तावितस्य विदेशीय प्रतिनिधि मण्डलस्य चत्वारि नामानि प्रस्तूयन्ते, आधिकारिक प्रेसविज्ञप्तौ शशिथरूरस्य इति भिन्नं नाम घोषितं दृष्ट्वा आश्चर्य चकितः अभवत्। ‘अस्माकं नाम पृष्टम्। अस्माभिः अपेक्षितं यत् अस्माभिः दत्तानि नामानि समाविष्टानि भविष्यन्ति। वयं अपेक्षित वन्तः यत् दलेन दत्तानि नामानि समाविष्टानि भविष्यन्ति। परन्तु यदा वयं पीआईबी-प्रेस-विज्ञप्तिं दृष्टवन्तः तदा वयं आश्चर्यचकिताः अभवम। इदानीं किं भविष्यति इति वक्तुं न शक्नोमि। चत्वारि नामानि याचयितुम्, चत्वारि नामानि दत्त्वा, एकं नाम अपि घोषयितुं च सर्वकारस्य अनैष्ठि कता अस्ति’ इति समाचार-संस्था एएनआई इत्यनेन जयराम रमेशस्य उद्धृत्य उक्तम्। शशिथरूरस्य नाम न दत्त्वा काङ्ग्रेसस्य महासचिवः जयराम रमेशः अवदत् यत् ‘काङ्ग्रेसपक्षे भवितुं काङ्ग्रेसस्य च भवितुं विश्वस्य अन्तरम् अस्ति’ इति। सः आरोपितवान् यत् अस्मिन् विषये सर्वकारेण निष्कपटता न दर्शिता अपितु केवलं दुष्टता एव दर्शिता, तस्य चर्चा ‘विच्छेदिता’ इति कारणेन च विपथस्य क्रीडां क्रीडति। आधिकारिकप्रतिनिधिमण्डले सम्मिलिताः सांसदाः स्वपक्षनेतृत्वात् अनुमतिं गृह्णन्ति इति साधु लोकतान्त्रिकपरम्परा अभवत् इति अपि सः अवदत्। सः अवदत् यत् सर्वकारेण निर्णयं कृत्वा अपि केन्द्रीयमन्त्री किरेन् रिजिजुः राहुलगान्धी, मल्लिकार्जुन खर्गे च सह भाषितवान् इति सम्भवति। सन्देहलाभं ऋजिजुं दातुं सज्जः इति उक्तवान्। परन्तु स्थितिः यथा निबद्धा तत् अनैष्ठिकम् इति उत्तäवा काङ्ग्रेसेन प्रस्तावितानां चतुर्णां नामानां परिवर्तनं न करिष्यति इति पुनः अवदत्। रमेशः अवदत्, ‘कालः (मङ्गलवासरे) अपराह्णे १२:३० वादने राहुलजी किरेन् रिजिजु इत्यस्मै पत्रं लिखितवान् यत्-प्रियः किरेन् रिजिजुमहोदयः, विदेशे प्रतिनिधिमण्डलस्य विषये मम खर्गे जी च सह वार्ताला पस्य आधारेण एतत् पत्रं लिखामि। खरगे जी इत्यनेन सहपरामर्शंकृत्वा अहं भवद्भ्यः चत्वारि नामानि प्रेषयामि- आनन्दशर्मा,गौरव गोगोई, राजा ब्रर् तथा नसीर हुसैन।