
शिवरात्रि-उत्सवः जुलाई-मासस्य २३ दिनाङ्के, अधुना एकदिनात् परम् अस्ति। प्रायः एकसप्ताहं यावत् काँवरयात्रा प्रचलति। कांवरियानां समूहाः पवित्रनदीभ्यः जलं वहन्तः स्वगन्तव्यं प्रति प्रस्थिताः। शिवरात्रे जलाभिषेकस्य अनन्तरं काँवरयात्रा सम्पन्ना भविष्यति। मार्गेषु गच्छन्तः भोले-भक्तानां काफिलाः स्वगन्तव्यस्थानं प्राप्य आगामिषड्मासान् यावत् तिष्ठन्ति। शिवरात्रिः पुनः शिशिरे पतति, ततः पुनः एषा यात्रा आरभ्यते। अथ कान्वरियानां काफिलाः पथेषु भविष्यन्ति। येषु राज्येषु ज्योतिर्लिंगाः सन्ति तेषु सर्वेषु अस्याः यात्रायाः दृष्ट्या विस्तृताः व्यवस्थाः क्रियन्ते। अन्येषु शिव मन्दिरेषु अपि बहुसंख्याकाः भक्ताः जलं अर्पयन्ति। बहुवारं यदा कँवरः कस्यचित् सह टकरावं करोति वा काँवरियायाः दुर्घटना सह मिलति तदा कांवरियाः प्रायःकोलाहलं जनयन्ति। अनेक स्थानेषु ते विध्वंसस्य, अग्निप्रकोपस्य इत्यादीनां आश्रयं कुर्वन्ति, अतः प्रशासनं पूर्वमेव सजगं भवति। केन्द्रे भाजपासर्वकारस्य सत्तां प्राप्तस्य अनेकेषु राज्येषु भाजपासर्वकारस्य सत्तां प्राप्तस्य अनन्तरम् अस्याः काँवरयात्रायाः विषये विशेषं ध्यानं दातुं आरब्धम्। तेषां गमनस्य मार्गाः निर्धारयितुं आरब्धाः। एतेषां कांवरियानां सुरक्षायाः विषये विशेषं ध्यानं दत्तम् आसीत्। यतः अधिकांशः महत्त्वपूर्णाः मार्गाः तेषां कृते आरक्षिताः आसन्, अतः एतेषु मार्गेषु वाहनानि अन्यमार्गेषु प्रेषितानि आसन्। अनेन सामान्य जनानाम् समस्याः उत्पन्नाः भवितुं आरब्धाः। त्रिघण्टायाः यात्रायाः समाप्त्यर्थं षड्-सप्तघण्टाः यावत् समयः भवितुं आरब्धः।
वाहनानां ६० तः ७० किलोमीटर् अधिकं गन्तव्यम् आसीत्। यथा यथा वाहनानि अधिकं गच्छन्ति स्म तथैव अधिकं इन्धनस्य उपयोगः भवति स्म। अधिकं इन्धनं प्रयुक्तं राष्ट्रियहानिः, व्यक्तिस्य समयस्य अपव्ययः च। काँवरयात्रा सुचारुरूपेण सम्पन्नं भवति, अन्यवाहन यात्रिकाणां च समस्या न भवति इति व्यवस्था करणीयम्। अस्मिन् यात्रायां नियमित यानयानं निरन्तरं सुचारुरूपेण प्रचलति। अद्य स्थितिः एतादृशी अस्ति यत् बहुदिनानि यावत् उत्तरप्रदेश-दिल्ली-एनसीआर-उत्तरान्चल-मार्गेषुट्रकानाम् आवागमनं दिवा स्थगितम् अस्ति। मार्गपार्श्वे ट्रकाणां दीर्घाः पङ्क्तयः सन्ति। ते सर्वं दिवसं मार्गपार्श्वे तिष्ठन्ति। तेषां रात्रौ गमनम् अनुमन्यते। अस्मिन् क्रमे राष्ट्रस्य कियत् ऊर्जा अपव्ययः भवति इति कल्पयितुं शक्यते। शिवरात्रि भगवान् शिवस्य पर्व। अयं उत्सवः सम्पूर्णे भारते आचर्यते। कोटि-कोटि-शिवभक्ताः कानवाड-नगरस्य पवित्रनद्यः जलं आनयन्ति, शिवमन्दिरेषु च अर्पयन्ति। अयं उत्सवः न केवलं उत्तरभारते अपितु सम्पूर्णे देशे शिवरात्र्यां ज्योतिर्लिंगे जलप्रदानेन सह भत्तäया आचर्यते। कांंवडयात्रा अनेकदिनानि यावत् भवति। मार्गेषु कांंवडयात्रा विशालः जनसमूहः दृश्यते। भक्ताः कानवादीभ्यः अधिकतमं सुविधां प्रदातुं सद्गुणं प्राप्तुं सज्जाः सन्ति। ते मार्गे स्वभोजन-पान-वास-आदीनां निःशुल्क-व्यवस्थां कुर्वन्ति। ते भंडारस्य आयोजनं कुर्वन्ति। कानवाडयः यात्रां कर्तुं प्रस्थानपूर्वं सज्जतां कुर्वन्ति। ते कानवाडं, तस्य अलज्ररादिकं, तेषां यात्रासामग्री च क्रीणन्ति। ते स्वैः सह गन्तुं वाहनानि भाडेन ददति। तेषु भाडेन सङ्गीतव्यवस्थाः स्थापयन्ति स्म। कानवादीनां भिन्नप्रकारस्य केसरवर्णस्य टी-शर्टःलोकप्रियः अभवत्। एषः अधुना लक्षरूप्यकाणां व्यापारः अभवत्। कानवाडयात्रातः सहस्राणि जनाः रोजगारं प्राप्नुवन्ति। अस्मिन् यात्रायां कोटि-कोटि रूप्यकाणां व्यापारः अस्ति। अतः एषा यात्रा भवितुमर्हति। अस्याः यात्रायाः व्यवस्था अपि भव्यं भवेत् । कांवरियानां व्यापकसुरक्षा सद्मार्गः च भवेत्। नानास्थानेषु आपत्काले तेषां चिकित्सायाः व्यवस्था भवेत्। तेषां सुविधायै न कश्चित् शिला अविवर्तनीया त्यजेत्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः एव अस्याः व्यवस्थायाः दृष्टिः वर्तते। कांवरियाषु च पुष्पवृष्टिं करोति।उत्तरभारते सावनशिवरात्र्यां भक्तानां मध्ये विशेषोत्साहः वर्तते। उत्तरभारते काँवरयात्रायाः कारणेन यातायातस्य दुर्गतिः भवति। हरिद्वार प्रशासनस्य अनुसारं गतवर्षे सार्धचतुर्कोटिभ्यः अधिकाः शिवभक्ताः जलं ग्रहीतुं हरिद्वारं प्राप्तवन्तः। २०२३ तमे वर्षे चत्वारि कोटिभक्ताः आगताः। इयं यात्रा अद्यापि प्रचलति, अस्मिन् समये हरिद्वारात् एव काँवरम् आनयन्तः भक्तानां संख्या पञ्चकोटिभ्यः अधिका भविष्यति इति अनुमानं भवति, परन्तु केषुचित् स्थानेषु सम्पूर्णे सावने काँवरः अर्पितः अस्ति। भक्तानां समूहाः हरिद्वारम् आगच्छन्ति, जलं गृहीत्वा स्वगन्तव्यस्थानं प्रति गच्छन्ति एव। उत्तरभारतस्य एतां काँवरयात्राम् अवलोक्य उत्तराञ्चल-उत्तरप्रदेश-दिल्ली-हरियाणा-सरकाराः विस्तृत-व्यवस्थां कुर्वन्ति, परन्तु यात्राकाले एताः सर्वाः व्यवस्थाः अल्पाः भवन्ति। अत एव बहुषु स्थानेषु कांवरियाजनाः कोलाहलं कुर्वन्ति इति सूचनाः प्राप्यन्ते। केषुचित् स्थानेषु विध्वंसः, अग्निप्रकोपः च भवति। अस्य सर्वस्य कारणं यात्रापूर्वं सज्जीकरणं, अस्य सज्जीकरणं तु संवत्सरं यावत् कर्तव्यम् । अस्य कृते पृथक् विभागः भवेत्, परन्तु एतत् न भवति। केन्द्र-राज्यसर्वकारेण कांवरियानां सुविधायाः सह सामान्यजनस्य सुविधायाः पालनं करणीयम्। कन्वरयात्रायां सामान्ययातायातस्य प्रभावः न भवेत् इति व्यवस्था करणीयम्। केन्द्रं द्रुतमार्गं निर्माति यत् कस्यापि वाहनस्य समस्यायाः सामना न भवति। एतदर्थं येषु राज्येषु काँवरयात्रा भवति तेषु सर्वकारा: केन्द्रेण सह मिलित्वा उपविश्य योजनां कुर्वन्तु।काँवरयात्रायाः मार्गाः एतादृशरीत्या निर्मातव्याः येन तस्य पार्श्वे सामान्ययानयानं सुचारुतया निरन्तरतया च गन्तुं शक्नोति। काँवरयात्रायाः मार्गे काँवरतीर्थ यात्रिकाणां कृते पृथक् पृथक् मार्गद्वयं निर्मातुं शक्यते। यात्राकाले कांवरियाः तेषां वाहनानि च एतेषु मार्गेषु गच्छेयुः, पश्चात् एतानि मार्गाणि सामान्ययानस्य कृते उपयुज्यन्ते। काँवरयात्रायाः मार्गे काँवरतीर्थयात्रिकाणां विश्रामस्थानानि पूर्वं चिह्नितानि भवेयुः। स्थानानि तादृशानि भवेयुः यत् अत्र काँवर शिबिराणि अपि स्थापयितुं शक्यन्ते। १९९० तमे वर्षे काँवरयात्रायाः तावत् लोकप्रियता नासीत्। अद्य वर्धमानः अस्ति। अधुना सार्धचतुर्कोटिः कांवरियाः हरिद्वारात् कान्वरम् आनयन्ति। तेषां वर्धमानं संख्यां दृष्ट्वा सम्भवति यत् आगामिषु वर्षेषु एषा संख्या द्विगुणा वा अधिका वा भवितुम् अर्हति। अतः इतः परमेव अस्माभिः एतस्य व्यवस्था कर्तव्या। योजना कर्तव्या भवति। हरिद्वारम् आगच्छन्तः भक्तानां संख्यां दृष्ट्वा हरिद्वारस्य कृते अतिरिक्तानि रेलयानानि चालयितुं प्रवृत्ताः भविष्यन्ति। काँवरयात्रायां कांवरियानां जनसमूहस्य कारणेन सामान्ययात्रिकः बहु कष्टस्य सामनां करोति। रेलयानैः सह विशेषबसयानानि तेषां संख्यां पश्यन् चालनीयानि। काँवर यात्रायाः कारणेन छात्राणां कृते यत् कष्टं भवति तत् दृष्ट्वा अनेकेषु स्थानेषु विद्यालयाः महाविद्यालयाः च बन्दाः भवेयुः। नगराणां स्थानीयनिवासिनां क्रियाकलापाः, आन्दोलनानि च प्रभावितानि भवन्ति, एतादृशरीत्या व्यवस्था करणीयः यत् काँवरयात्रा सम्पादयितुं शक्यते तथा च तस्य क्षेत्रस्य सामान्यनिवासिनां क्रियाकलापाः, दैनन्दिनकार्यक्रमाः च प्रभाविताः न भवन्ति। अपरपक्षे उत्तरप्रदेश-उत्तरान्चल-सर्वकारेण कोलाहल-सृजनं कुर्वतां कांवरियानां विरुद्धं कार्यवाही आरब्धा अस्ति । एषा व्यवस्था पूर्वादेव भवितुम् अर्हति स्म । शिवभक्ताः अतीव सरलाः सौम्याः च भवेयुः।