
देहरादून/वार्ताहर:। काँवरयात्रायाः समये येषु मार्गेषु यात्रा गमिष्यति तेषु मद्यस्य, मद्यस्य च दुकानानि अनिवार्यतया बन्दाः भविष्यन्ति। मांस-मद्य-आपण:-सञ्चालकानां कृते मार्गदर्शिका निर्गता: अस्ति सः अवदत् यत् काँवरमार्गेषु मद्यस्य मांसस्य च दुकानानां उद्घाटनेन प्रायः विवादाः भवन्ति, येषां दृष्ट्या एषः निर्णयः कृतः अस्ति। काँवरयात्रायां सम्बद्धाः यात्रिकाः अपि अस्य विरोधं कुर्वन्तः सन्ति। यदि कोऽपि नियमस्य उल्लङ्घनं कुर्वन् दृश्यते तर्हि तस्य विरुद्धं कार्यवाही भविष्यति इति आईजी राजीव स्वरूपः स्पष्टीकृतवान्। अस्य आदेशस्य कार्यान्वयनार्थं नगरनिगमं नगरपरिषदं च सहकार्यं कर्तुं निर्देशः अपि दत्तः अस्ति। काँवर यात्रायाः समये अनेके समूहाः उच्चमात्रायां गीतानि वादयन्ति, एतत् मनसि कृत्वा डीजे-सञ्चालकानां सूची सज्जीक्रियते। २०२४ तमे वर्षे २४ डीजे-सञ्चालकानां कृते पूर्वमेव सूचना जारीकृता आसीत् यत् ते केवलंसामान्यध्वनिना एव गीतानिवादयिष्यन्ति इति एतदतिरिक्तं उच्छ्रितकन्वराणां कारणेन दुर्घटनानां खतरा वर्तते। अतः बृहत्काँवरयात्राः कुर्वन्तः समूहाः कान्वरानाम् आकारं सामान्यं स्थापयितुं कथिताः सन्ति। काँवरयात्रायाः मार्गयोजना शीघ्रमेव घोषिता भविष्यति। अद्य हरिद्वारनगरे समन्वयसभा भविष्यति काँवरयात्रायाः रूपरेखां सज्जीकर्तुं शुक्रवासरे हरिद्वारनगरे अन्तरराज्यीय-अन्तर-इकाई-समन्वय-समागमः भविष्यति, यस्मिन् अनेकराज्यानां पुलिस-अधिकारिणः उपस्थिताः भविष्यन्ति। अस्मिन् कालखण्डे काँवरयात्रायाः सम्पूर्ण रूपरेखा निर्मिता भविष्यति। एतदतिरिक्तं उत्तरप्रदेश, हिमाचलप्रदेश, हरियाणा, पंजाब, जम्मू-कश्मीर, राजस्थानतः आगतानां अधिकारिणां मतं पृष्टं भविष्यति तथा च काँवरयात्रायाः सुचारुरूपेण संचालनाय सहकार्यं गृहीतं भविष्यति।