
नवदेहली। कनाडादेशस्य विदेशमन्त्री अनिता आनन्दः अवदत् यत् प्रधानमन्त्रिणः मार्क कार्नी इत्यस्य सर्वकारः वैश्विकरूपेण सम्बन्धानां विविधतां कर्तुं भारतेन सह साझेदारी वर्धयितुं उत्सुकः अस्ति। परन्तु खालिस्तान समर्थकस्य हरदीपसिंह निज्जारस्य वधस्य द्विपक्षीय सम्बन्धेषु नकारात्मकः प्रभावः भवति इति अपि सा स्वीकृतवती। सा अवदत् यत् ओटावा-नगरम् एतत् सम्बन्धं पदे पदे अग्रे गच्छति। आनन्दः भारत-कनाडा देशीयः अस्ति। सः कनाडा देशस्य ग्लोब् एण्ड् मेल इति वृत्तपत्राय अवदत् यत् वयम् एतां साझेदारीम् अग्रे नेतुम् उत्सुकाः स्मः, तथा च वयं सर्वकार रूपेण अपि एतत् प्रतीक्षामहे। न केवलं अहमेव। आनन्दः विधिराज्यस्य कदापि सम्झौतां न भविष्यति इति बोधयति स्म। भारतीयाधिकारिणां निज्जारस्य वधस्य च कथितसम्बन्धेन कूटनीतिक विच्छेदः जातः। तत्कालीनः कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो कनाडादेशस्य हाउस् आफ् कॉमन्स् इत्यस्मै अवदत् यत् २०२३ तमस्य वर्षस्य जूनमासे ब्रिटिशकोलम्बियादेशस्य सरेनगरे निज्जारस्य हत्यायाः मासत्रयानन्तरं भारतीयएजेण्ट्-हत्यायाः च सम्भाव्यसम्बन्धस्य आरोपाः सन्ति भारतेन एतत् आरोपं व्यर्थं प्रेरितं च इति अङ्गीकृतम्। गतवर्षे अस्य हत्यायाः विषये चत्वारः भारतीयाः नागरिकाः गृहीताः आसन्। आनन्दः अवदत् यत् निज्जारस्य वधस्य प्रभावः द्विपक्षीयसम्बन्धेषु भवति। वयं निश्चितरूपेण एकं पदं अग्रे गच्छामः। यथा मया उक्तं, विधि राज्यस्य कदापि सम्झौता न भविष्यति। आनन्दः भारतेन सह सम्बन्धं नूतनतया आरभ्यत इति विषये कार्नी इत्यस्य वचनं पुनः उक्तवान्। सः अवदत् यत् निज्जारस्य हत्यायाः अन्वेषणं स्वतन्त्रसंस्थायाः आश्रयेण निरन्तरं भविष्यति। मई २५ दिनाङ्के आनन्दः स्वस्य भारतीय समकक्षेण एस जयशज्र्रेण सह भाषितवान्। कनाडा-भारत-सम्बन्धानां सुदृढी करणस्य, आर्थिक सहकार्यस्य गहनीकरणस्य, साझीकृत-प्राथमिकतानां उन्नयनस्य च विषये फल प्रद-चर्चायां सः कृतज्ञतां प्रकटितवान् आनन्दः अवदत् यत् सः निरन्तरं मिलित्वा कार्यं कर्तुं उत्सुकः अस्ति। जयशंकरः अवदत् यत् भारत-कनाडा-सम्बन्धस्य सम्भावनानां विषये चर्चां कृतवन्तः।