कनाडादेशस्य पीएम मोदी जी-७ शिखरसम्मेलने आमन्त्रयति-मोदी कार्नी इत्यस्य निर्वाचनं जित्वा अभिनन्दनं करोति; ट्रुडो इत्यस्य समये सम्बन्धाः क्षीणाः अभवन्

नवदेहली। कनाडादेशेन भारतीयप्रधानमन्त्री नरेन्द्र मोदी जी-७ शिखर सम्मेलने भागं ग्रहीतुं आमन्त्रितः। कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यनेन पीएम मोदी इत्यस्मै आहूय शिखर सम्मेलनाय आमन्त्रितः। मोदी इत्यनेन इत्यत्र पोस्ट् कृत्वा एतां सूचना दत्ता अस्ति मोदी कार्नी इत्यस्य आमन्त्रणार्थं धन्यवादं दत्तवान्, कनाडादेशस्य निर्वाचने विजयं प्राप्तवान् इति अपि अभिनन्दनं कृतवान्। सः अपि अवदत् यत् सः शिखर सम्मेलने कार्नी इत्यनेन सह मिलितुं उत्सुकता पूर्वकं प्रतीक्षते। एतत् शिखर सम्मेलनं कनाडादेशस्य अल्बर्टा-प्रान्तस्य कनानास्कीस्-नगरे जून-मासस्य १५ तः १७ पर्यन्तं भविष्यति। शिखर सम्मेलनस्य आरम्भात् केवलं ८ दिवसपूर्वं भारतेन एतत् आमन्त्रणं प्राप्तम् अस्ति। अनेकेषु माध्यमेषु उक्तं यत् कनाडा देशः अस्य शिखरसम्मेलनाय भारतं न आमन्त्रयति। किञ्चित्कालं यावत् द्वयोः देशयोः सम्बन्धेषु अम्लता एव अस्य कारणं मन्यते स्म। भारतं २०१९ तः अतिथिरूपेण अस्मिन् शिखर सम्मेलने भागं गृह्णाति। अधुना यावत् कस्य आमन्त्रणं प्राप्तम?
प्रतिवर्षं जी-७-सङ्घस्य आतिथ्यं कुर्वन् देशः केचन अतिथि देशान् आमन्त्रयति। एतावता कनाडादेशेन भारतात् पूर्वं केवलं युक्रेन-ऑस्ट्रेलिया-देशयोः आमन्त्रण पत्राणि प्रेषितानि सन्ति। अन्येषां अतिथि देशानां नाम अद्यापि सार्वजनिकं न कृतम्। भारत-कनाडा-सम्बन्धः किमर्थम् अम्लः अभवत् २०२३ तमे वर्षे कनाडादेशस्य तत्कालीनः प्रधानमन्त्री जस्टिन ट्रुडो इत्यनेन खलिस्तानस्य आतज्र्वादी हरदीपसिंह निज्जारस्य वधस्य कृते भारतसर्वकारस्य एजेण्ट्-जनानाम् भूमिका भवितुम् अर्हति इति वदन् विवादः उत्पन्नः आसीत् भारतेन एते आरोपाः अमूर्ताः राजनैतिक प्रेरिताः च इति साक्षात् अङ्गीकृताः आसन् । तदनन्तरं द्वयोः देशयोः कूटनीतिक सम्बन्धस्य अवनतिः अभवत् । जी-७-समागमे पीएम मोदी कस्मिन् संस्थायां भागं ग्रहीतुं गच्छति जी-७ विश्वस्य सप्त विकसितानां समृद्धानां च देशानाम् एकः समूहः अस्ति। यस्मिन् सम्प्रति कनाडा, प्रâान्स, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका च सन्ति। सप्तसमूह इत्यपि कथ्यते शीतयुद्धकाले यदा एकतः सोवियत सङ्घः तस्य समर्थनं कुर्वन्तः देशाः च मिलित्वा वार्सा इति समूहं निर्मितवन्तः तदा एतत् आरब्धम्। परे पार्श्वे पश्चिमस्य औद्योगिक विकसित देशाः आसन् १९७५ तमे वर्षे प्रâान्स्, इटली, पश्चिम जर्मनी (तस्मिन् समये जर्मनीदेशः द्वयोः भागयोः विभक्तः आसीत्), अमेरिका, ब्रिटेन, जापान इत्यादयः वाम विरोधिनो पाश्चात्त्य देशाः एकस्मिन् मञ्चे एकत्र आगताः। एकत्र उपविश्य स्वहित सम्बद्धेषु आर्थिक विषयेषु चर्चां कर्तुं तेषां उद्देश्यम् आसीत्। इयं अनौपचारिक सङ्गठनं तदा आरभ्य आरब्धा। प्रारम्भे ६ देशाः आसन्, १९७६ तमे वर्षे कनाडा देशेन सह सम्मिलितस्य अनन्तरं उ७ इति अभवत्। जी-७-सङ्गठनस्य द्वितीयः चरणः १९९८ तमे वर्षे आरब्धः। यदा रूसदेशः तस्मिन् समाविष्टः अभवत् । तस्मिन् समये रूसस्य राष्ट्रपतिः बोरिस् येल्सिन् आसीत्। तस्मिन् समये रूसस्य नीतिः अमेरिकां पाश्चात्यदेशान् च समर्थयति स्म। रूसदेशः जी-७-सङ्घस्य सदस्यतायाः अनन्तरं तस्य नाम जी-८ इति अभवत्। २०१४ तमे वर्षे क्रीमियादेशे रूसस्य आक्रमणानन्तरं तस्य संस्थायाः निष्कासनं कृतम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page