

भोपाल। वार्ताहर रवि दुबे। मध्यप्रदेश शिक्षक संघ कार्यालये संगोष्ठी आयोजिता यस्मिन् कक्षा नवमात् द्वादशकक्षापर्यन्तं अनिवार्य संस्कृतभाषाया: विषये शिक्षामंत्री ज्ञापनं प्रदत्तवन्त:। वक्तार: अकथयन् यत् कक्षा १२ तं पर्यन्तं संस्कृत भाषाया: पाठनं अनिवार्यं भवेत्। राज्य शिक्षा मंत्री राव उदय प्रताप सिंह: आश्वासनं प्रदत्त:। मध्यप्रदेश संस्कृतसंघः, मध्यप्रदेश शिक्षक सङ्घस्य प्रदेशाध्यक्षः डॉ. क्षत्रियवीर सिंहराठौरः तथा विभिन्नजनपदेभ्यः जिलासंस्कृत प्रकोष्ठप्रभारीः संस्कृत शिक्षकाः च नवमात् १२ कक्षापर्यन्तं अनिवार्य संस्कृत भाषायाः विषयेशिक्षामन्त्रीं प्रति ज्ञापनपत्रं प्रदत्तवन्तः। सः अवदत् यत् नूतने शिक्षानीतौ त्रिभाषा सूत्रस्य बहुभाषिकतायाः च दृढतया चर्चा कृता अस्ति। तथा च छात्राणां सर्वतोमुखविकासाय संस्कृतभाषा अपि अतीव महत्त्वपूर्णा अस्ति।
विद्यालयशिक्षायां संस्कृतं, भारतस्य आत्मा इति नाम्ना प्रसिद्धा, भारतीय ज्ञान परम्परायाः, वैश्विक स्तरस्य भारतस्य प्रतिष्ठायाः च प्रतीकं भवति, तथा च देशस्य, राज्यस्य, जनस्य च तथा च छात्राणां हिताय संस्कृतभाषायाः स्थाने व्यावसायिक शिक्षा दीयते यत् नूतनशिक्षानीतिः २०२० नियमानाम् उल्लङ्घनम् अस्ति।एतस्य उन्नयनार्थं संस्कृतभाषा कक्षातः एव बाध्यतां करणीयम् ९ तः १२ पर्यन्तं व्यावसायिक शिक्षा च सप्तमविषयत्वेन दातव्या येन संस्कृत भाषायाः संरक्षणं प्रवर्धनं च भवितुमर्हति। हरियाणामण्डले दिल्ली मण्डले च संस्कृतविषयः अनिवार्यविषयरूपेण दत्तः अस्ति, तथैव मध्यप्रदेशे विद्यालयशिक्षाविभागे अपि एतत् कर्तव्यम्। अस्मिन् अवसरे राज्य शिक्षा मंत्री राव उदय प्रताप सिंह:, डॉ. क्षत्रियवीर सिंह राठौर:, प्रदेश अध्यक्ष, संगठन मंत्री देवी दयाल, भारती संभाग अध्यक्ष विकास सिंह चौहान:, भोपालसंभागस्य लखन सिंह सेंगर, सुनील दुबे, अशोक जाट:, आर के यादव, मनीष यादव, संयुक्त निदेशक चौरगढ़े एवं जिला शिक्षा अधिकारी अहिरवार: उपस्थिता: आसन्।
शिक्षक संघस्य प्रदेशसचिवः संध्या नायकः तथा जिलाध्यक्षः नागेश पाण्डेयः, संस्कृतभारती मध्यभारतस्य प्रदेश सङ्गठन मन्त्री डॉ. जागेश्वर पटेलः, अरुणकुमार दुबे, नर्मदापुरम्, सुधांशु शेखर मिश्र-नर्मदापुरम्, रवि दुबे-विदिशा, कृष्णकान्त शर्मा, देवासः, मनोज शर्मा, विदिशा, मनीषा सोनी, देवास, मंजुलता वर्मा, हरदा, जैन मैडम जबलपुर, अनिता जी, हेमलता अग्रवाल, हरदा तथा जिला संस्कृत प्रकोष्ठ प्रभारी, विभिन्न मण्डलेभ्यः संस्कृत शिक्षकाः शिक्षक सङ्घस्य सर्वेषां पदाधिकारिणां हार्दिक्यं स्वागतं कृतवन्त:।