कक्षा द्वादशपर्यन्तं संस्कृत शिक्षा अनिवार्यं करणीयम्

भोपाल। वार्ताहर रवि दुबे। मध्यप्रदेश शिक्षक संघ कार्यालये संगोष्ठी आयोजिता यस्मिन् कक्षा नवमात् द्वादशकक्षापर्यन्तं अनिवार्य संस्कृतभाषाया: विषये शिक्षामंत्री ज्ञापनं प्रदत्तवन्त:। वक्तार: अकथयन् यत् कक्षा १२ तं पर्यन्तं संस्कृत भाषाया: पाठनं अनिवार्यं भवेत्। राज्य शिक्षा मंत्री राव उदय प्रताप सिंह: आश्वासनं प्रदत्त:। मध्यप्रदेश संस्कृतसंघः, मध्यप्रदेश शिक्षक सङ्घस्य प्रदेशाध्यक्षः डॉ. क्षत्रियवीर सिंहराठौरः तथा विभिन्नजनपदेभ्यः जिलासंस्कृत प्रकोष्ठप्रभारीः संस्कृत शिक्षकाः च नवमात् १२ कक्षापर्यन्तं अनिवार्य संस्कृत भाषायाः विषयेशिक्षामन्त्रीं प्रति ज्ञापनपत्रं प्रदत्तवन्तः। सः अवदत् यत् नूतने शिक्षानीतौ त्रिभाषा सूत्रस्य बहुभाषिकतायाः च दृढतया चर्चा कृता अस्ति। तथा च छात्राणां सर्वतोमुखविकासाय संस्कृतभाषा अपि अतीव महत्त्वपूर्णा अस्ति।
विद्यालयशिक्षायां संस्कृतं, भारतस्य आत्मा इति नाम्ना प्रसिद्धा, भारतीय ज्ञान परम्परायाः, वैश्विक स्तरस्य भारतस्य प्रतिष्ठायाः च प्रतीकं भवति, तथा च देशस्य, राज्यस्य, जनस्य च तथा च छात्राणां हिताय संस्कृतभाषायाः स्थाने व्यावसायिक शिक्षा दीयते यत् नूतनशिक्षानीतिः २०२० नियमानाम् उल्लङ्घनम् अस्ति।एतस्य उन्नयनार्थं संस्कृतभाषा कक्षातः एव बाध्यतां करणीयम् ९ तः १२ पर्यन्तं व्यावसायिक शिक्षा च सप्तमविषयत्वेन दातव्या येन संस्कृत भाषायाः संरक्षणं प्रवर्धनं च भवितुमर्हति। हरियाणामण्डले दिल्ली मण्डले च संस्कृतविषयः अनिवार्यविषयरूपेण दत्तः अस्ति, तथैव मध्यप्रदेशे विद्यालयशिक्षाविभागे अपि एतत् कर्तव्यम्। अस्मिन् अवसरे राज्य शिक्षा मंत्री राव उदय प्रताप सिंह:, डॉ. क्षत्रियवीर सिंह राठौर:, प्रदेश अध्यक्ष, संगठन मंत्री देवी दयाल, भारती संभाग अध्यक्ष विकास सिंह चौहान:, भोपालसंभागस्य लखन सिंह सेंगर, सुनील दुबे, अशोक जाट:, आर के यादव, मनीष यादव, संयुक्त निदेशक चौरगढ़े एवं जिला शिक्षा अधिकारी अहिरवार: उपस्थिता: आसन्।
शिक्षक संघस्य प्रदेशसचिवः संध्या नायकः तथा जिलाध्यक्षः नागेश पाण्डेयः, संस्कृतभारती मध्यभारतस्य प्रदेश सङ्गठन मन्त्री डॉ. जागेश्वर पटेलः, अरुणकुमार दुबे, नर्मदापुरम्, सुधांशु शेखर मिश्र-नर्मदापुरम्, रवि दुबे-विदिशा, कृष्णकान्त शर्मा, देवासः, मनोज शर्मा, विदिशा, मनीषा सोनी, देवास, मंजुलता वर्मा, हरदा, जैन मैडम जबलपुर, अनिता जी, हेमलता अग्रवाल, हरदा तथा जिला संस्कृत प्रकोष्ठ प्रभारी, विभिन्न मण्डलेभ्यः संस्कृत शिक्षकाः शिक्षक सङ्घस्य सर्वेषां पदाधिकारिणां हार्दिक्यं स्वागतं कृतवन्त:।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page