ऑपरेशन सिन्दूरस्य महती सफलतायाः अनन्तरं २२ मई दिनाङ्के भारत-पाकसीमायां पीएम मोदी जनसभां सम्बोधयिष्यति

हरिकृष्णशुक्ल/नवदेहली। ऑपरेशन सिन्दूरस्य सफलतायाः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी शीघ्रमेव स्वस्य प्रथमसभां सम्बोधयितुं गच्छति। इयं सभा भारत पाकिस्तान सीमासमीपे भविष्यति। आवाम् भवद्भ्यः कथयामः यत् ७ मई दिनाङ्के पाकिस्ताने पाकिस्तान-कब्जित-कश्मीरे च आतज्र्वादीनां प्रक्षेपण स्थानेषु भारतेन आक्रमणस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी राजस्थानस्य बीकानेर-मण्डलस्य देशनोक्-नगरस्य कर्णीमाता-मन्दिरे २२ मे-दिनाङ्के प्रार्थनां करिष्यति, जनसभां सम्बोधयिष्यति च। राजस्थानस्य भारत-पाक सीमायाः प्रथमयात्रा, पञ्जाबस्य आदमपुरस्य अनन्तरं वायुसेना स्थानकस्य द्वितीययात्रा च भविष्यति। भारतीयवायुसेना स्थानक रूपेण अपि कार्यं कुर्वन् बीकानेरस्य नलविमान स्थानकं अद्यतन सङ्घर्षकाले लक्ष्यं कृतम् इति वदामः । तथापि तस्य किमपि क्षतिः न अभवत्। भवद्भ्यः कथयामः यत् बीकानेर्-मण्डलस्य पाकिस्तानेन सह १६८ कि.मी.दीर्घसीमा अस्ति, देशनोक्-नगरं तु अन्तर्राष्ट्रीय सीमातः प्रायः २०० कि.मी दूरे स्थितम् अस्ति । सूत्रानुसारं प्रधानमन्त्री मोदी अपि ऑपरेशन सिन्दूरस्य अनन्तरं एकतायाः प्रतीकरूपेण अन्तर्राष्ट्रीय सीमायां नियोजितानां सैनिकानाम् अपि मिलनं कर्तुं शक्नोति।
केन्द्रीयमन्त्री अर्जुनराम मेघवालः भाजपा राजस्थान प्रदेशाध्यक्षः मदनराठौरः च राजस्थान सर्वकारस्य केचन मन्त्रिणः सह अद्य बीकानेर नगरं गत्वा आयोजनस्य सज्जतायाः निरीक्षणं कृतवन्तः। भाजपा प्रवक्ता लक्ष्मीकान्त भारद्वाजः अवदत् यत् केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः, राजस्थानस्य मुख्यमन्त्री भजनलाल शर्मा, अर्जुन मेघवालः च प्रधानमन्त्रिणा सह उपस्थिताः भविष्यन्ति। इदमपि वदामः यत् प्रधानमन्त्री नरेन्द्रमोदी अपि मई २५ दिनाङ्के एनडीए शासितराज्यानां मुख्य मन्त्रिणां उपमुख्यमन्त्रिणां च सभायाः अध्यक्षतां करिष्यति, यस्मिन् ऑपरेशन सिन्दूरस्य, तदनन्तरं उत्पन्न राजनैतिक स्थितेः च चर्चा सम्भवति। सूत्रानुसारम् अस्मिन् सत्रे आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबू नायडु, बिहारस्य मुख्यमन्त्री नीतीशकुमार इत्यादयः एनडीए-सङ्घस्य शीर्ष-नेतारः भागं ग्रहीतुं शक्नुवन्ति। अपि च केन्द्रीयमन्त्रिणः राजनाथसिंहः, अमितशाहः च सभायां उपस्थितौ भविष्यतः इति अपेक्षा अस्ति। भवद्भ्यः वदामः यत् भाजपा सशस्त्र सेनायाः विजयः इति अभियानं सिन्दूरं प्रस्तुतंकरोति। अद्यतनकाले मन्त्रिमण्डलसभायां प्रधानमन्त्रिणा स्वमित्र मन्त्रिभ्यः अस्मिन् विषये राजनैतिकवाक्पटुतां निवृत्ताः भवेयुः, किमपि प्रकारस्य राजनैतिकविवादे न उलझन्तु इति आहूतम् आसीत् भाजपायाः एकस्य वरिष्ठस्यनेतारस्य मते प्रधानमन्त्रिणा राष्ट्राय सम्बोधने सर्वेषां राजनैतिकदलानां, राष्ट्रियैकतायाः च विषये चर्चा कृता आसीत्, येन सूचयति यत् भाजपा अस्याः सैन्यकार्याणां राजनैतिकवर्णं दातुम् न इच्छति। सूत्रेषु उक्तं यत् भाजपा मित्रराष्ट्रेभ्यः स्पष्टं कर्तुम् इच्छति यत् भारत-पाकिस्तानयोः युद्धविरामः द्विपक्षीय सम्झौतेन अभवत्। एतेन सह भाजपा स्वस्य स्थल कार्यकर्तृभ्यः अपि सन्देशं ददाति यत् सिन्दूर-कार्यक्रमस्य उद्देश्यं केवलं पाकिस्तान-पाकिस्तान-आधिपत्य-कश्मीरे च उपस्थितानां आतज्र्वादिनः लक्ष्यं कर्तुं एव आसीत्, अन्यस्य कस्यचित् देशस्य सेनायाः उपरि आक्रमणं न करणीयम् इति। भाजपा-अन्तर्गतं मतम् अपि अस्ति यत् भारतेन स्वस्य आर्थिकशक्तिं वर्धयित्वा वैश्विक-मञ्चे चीन-देशस्य विकल्परूपेण उद्भवितव्यम्, विशेषतः वर्तमान- वैश्विक-व्यापार-तनावानांमध्ये। अस्य कृते दीर्घकालीन युद्धस्य अपेक्षया सीमितं लक्षितं च सैन्यकार्याणि अधिकं समीचीनानि सन्ति, एषः एव सन्देशः दलः स्वकार्यकर्तृभ्यः समर्थकेभ्यः च प्रसारयितुम् इच्छति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 8 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 6 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page