एससीओ मध्ये आतज्र्वादस्य परस्परं सौदान्तस्य अर्थं अवगत्य तस्य स्थायी समाधानं ज्ञातव्यम्

आनन्द शुक्ल/प्रयागराज
यदा इजरायल-सदृशः लघु-यहूदी-देशः कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन इरान्-सदृशेन कट्टर-शिया-इस्लामिक-देशेन सह युद्धं कर्तुं शक्नोति, तदा भारत-सदृशं विशालं हिन्दु-राष्ट्रं कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन पाकिस्तान-/पूर्व-पाकिस्तान-(बाङ्गलादेश) इत्यादिना कट्टर-सुन्नी-देशेन सह युद्धं कर्तुं शक्नोति। केवलं आवश्यकता अस्ति यत् यथा इजरायल् अमेरिकादेशाय समर्पितः तिष्ठति, तस्य समर्थनं च गृह्णाति, तथैव अस्माभिः रूसस्य प्रति निष्ठावान् भूत्वा तस्य दृढसमर्थनं प्राप्तुं प्रयतितव्यम् (यतोहि अस्माकं दुःखे अस्माकं प्रयत्नः परीक्षितः विश्वसनीयः च अन्तर्राष्ट्रीयः भागीदारः अस्ति)। यतो हि यदा रूसः भारतेन सह तिष्ठति तदा अमेरिका, यूरोप, चीन, इस्लामिकदेशाः अपि स्वसीमायाः अन्तः एव तिष्ठन्ति। अपरपक्षे यदा रूसदेशः भारतात् मुक्तसमर्थनं प्राप्स्यति तदा अमेरिका, यूरोपः, चीनदेशः, इस्लामिकदेशाः च रूसदेशं प्रति नेत्राणि दर्शयितुं न शक्ष्यन्ति। सत्यं वक्तुं यदि रूसस्य तान्त्रिकविकासाय भारतस्य जनसंख्यायाः सैन्यसहकार्यस्य च समर्थनं प्राप्स्यति तर्हि सः न केवलं विश्वं जित्वा भारतस्य अपि रक्षणं करिष्यति। एतदतिरिक्तं भारतेन इजरायल-रूसयोः मध्ये भारतवत् मैत्री कथं निर्मातव्या इति विषये अपि चिन्तनीयं भविष्यति। यतः बृहत्तर-इजरायल-बृहत्तर-भारत-बृहत्तर-रूसयोः अवधारणां साक्षात्कृत्य न केवलं यूरोपं नियन्त्रयितुं शक्यते,अपितुचीनदेशः अपि अस्य त्रिकोणस्य निर्माणानन्तरं स्वस्य दुष्टाभिप्रायान् विस्मरिष्यति, विशेषतः स्वपरिजनस्य विरुद्धं। आतज्र्वादं निर्यातयन्तः देशाः, इरान् (शिया-प्रधानाः आतज्र्वादिनः)पाकिस्तान-देशः(सुन्नी-प्रधानाः आतज्र्वादिनः) च, इजरायल-अमेरिका-भारत-रूस-देशैः तेषां कृते यत् प्रकारस्य अप्रत्याशित-प्रहारः कृतः, तत् प्रत्येकं आतज्र्वादी-घटनायाः अनन्तरं गतिं प्राप्नुयात्।.एतदेव कारणं यत् भारतस्य ऑपरेशन सिन्दूर तथा इजरायलस्य ऑपरेशन. इदानीं अपि निरन्तरं भविष्यति। यथा नाटो-सङ्घस्य पतनस्य अनन्तरं रूस-चीन-सङ्घस्य नेतृत्वे निर्मितस्य एससीओ-सङ्घस्य विषये, यत् नाटो-सङ्घस्य विघटित-सीएटो-सङ्घस्य च सम्बद्धानांअमेरिकी-यूरोप-अनुकूल-एशिया-देशानां प्रतिकारार्थं निर्मितम् अस्ति, तावत् यावत् चीन-पाकिस्तान-सदृशाः देशाः आतज्र्वादिनः विरुद्धं भारतीय-दृष्टिकोणं न स्वीकुर्वन्ति तावत् यावत् भारतेन रूस-सहमत्या तस्मात् दूरं स्थातव्यम्तस्मिन् एव काले भारत-रूस-इजरायल-आतज्र्वाद-विरोधी मुस्लिम-देशैः एतादृशं संगठनं निर्मातव्यं यत् न केवलं अमेरिका-चीन-द्वारा प्रोत्साहितानां आतज्र्वादीनां कार्याणां निवारणं स्थले एव करोति, अपितु तेभ्यः शस्त्राणि आपूर्तिं कुर्वतीषु कम्पनीषु आक्रमणं कर्तुं रणनीतिं निर्माति ।. तान् ब्लैकलिस्ट् कुर्वन्तु। एतत् यूएनओ-सङ्घस्य कार्यं, परन्तु अयं अमेरिका-चीन-देशः युक्ति-प्रियः श्वेत-गजः अभवत् ।
अहम् एतत् वदामि यतोहि इस्लामधर्मः यथा विश्वस्य प्राचीनतमधर्मद्वयस्य हिन्दुधर्मयोः विरुद्धं आक्रामकः अस्ति, आतज्र्वादिनः सृजति, अमेरिका-चीनतः शस्त्राणि आर्थिक साहाय्यं च गृह्णाति तथा च तेषां शस्त्रसुरक्षा साधन निर्माण कम्पनीनां व्यापारस्य विस्तारे साहाय्यं करोति, तथैव तस्य मेरुदण्डं भग्नं कर्तव्यम् अस्ति। एतत् कार्यं असङ्गतदेशेन भारतेन कर्तुं शक्यते, परन्तु रूस, इजरायल् इत्येतयोः अतिरिक्तं जापान, आस्ट्रेलिया, दक्षिणकोरिया, प्रâान्स, जर्मनी, ब्राजील्, दक्षिण आप्रिâका, सऊदी अरब इत्यादिभिः द्वितीय पङ्क्तिदेशैः सह प्रबन्धनं कर्तव्यं भविष्यति। एतदेव कारणं यत् यदा चीन-पाकिस्तान-देशयोः शङ्घाई-सहकार-सङ्गठनस्य सम्मेलने आतज्र्वादविरुद्धं भारतस्य युद्धं दुर्बलं कर्तुं प्रयत्नः कृतः तदा भारतेन संयुक्तवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृतम्। अस्मिन् अप्रत्याशितविकासे भारतस्य रक्षामन्त्री राजनाथसिंहः संयुक्तवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृत्य आतज्र्वादस्य विषये कोऽपि सम्झौता न भविष्यति इति स्पष्टं सन्देशं दत्तवान्। एससीओ-समागमे रक्षामन्त्री स्पष्टतया अवदत् यत् आतज्र्वादिनः, तेषां समर्थकाः, सीमापारतः आतज्र्वादं प्रसारयन्तः च उत्तरदायीत्वं आवश्यकम्। परन्तु, यदा भारतेन पहलगामनगरे आतज्र्वादीनां आक्रमणस्य संयुक्त वक्तव्ये समावेशः करणीयः इति प्रस्तावः कृतः तदा चीन-पाकिस्तान-देशयोः विरोधः अभवत्। यदा पाकिस्तानदेशः बलूचिस्तानदेशस्य घटनाः तत्रत्याः स्थितिः च संयुक्तवक्तव्ये समाविष्टुं प्रयतितवान्। अस्मात् स्पष्टं भवति यत् एतत् सर्वं सुविचारितं रणनीतिः आसीत्। यदि दृश्यते तर्हि वर्तमानः एससीओ अध्यक्षः इति कारणेन सदस्येषु सन्तुलनं कर्तुं चीनस्य दायित्वम् आसीत्, परन्तु यथासर्वदा पाकिस्तानस्य कार्यसूचीं अग्रे धकेलति स्म। परन्तु भारतस्य कुण्ठित स्थानस्य कारणेन महती विघ्नः अभवत्। यतः संयुक्तवक्तव्यं न निर्गन्तुं तस्य अध्यक्षतायाः महती असफलता अस्ति। तस्मिन् एव काले पाकिस्तानदेशः बलूचिस्तानदेशस्य मानवीयसंकटं आतज्र्वादरूपेण परिणमयित्वा बलूचिस्तानस्य जनानां उपरि क्रियमाणानि अत्याचाराणि गोपयितुं प्रयतते। एतदतिरिक्तं भारतस्य विरुद्धं मिथ्या आरोपं कृत्वा अन्तर्राष्ट्रीय सहानुभूतिम् आकर्षयितुं पुरातनं रणनीतिं अनुसृत्य वर्तते। अस्मिन् प्रत्येकं पदे चीनदेशः पाकिस्तानस्य समर्थनं करोति। अस्मात् स्पष्टं भवति यत् चीनदेशः एससीओ-सङ्घस्य निर्माणस्य उद्देश्यं विस्मृतवान् अस्ति। वयं भवद्भ्यः वदामः यत् सोवियतसङ्घस्य विघटनानन्तरं एशियाप्रदेशे शान्तिः सुरक्षा च स्थापयितुं शक्यते इति कृते एससीओ-संस्थायाः स्थापना अभवत्। यत्र चीनं पाकिस्तानं च एससीओ इत्यस्य अस्याः मूलभूतभावनायाः विरुद्धं कार्यं कृतवन्तौ। यतो हि देशद्वयं अमेरिकादेशस्य एजेण्ट् अस्ति। केचन पुरा एवम् आसन् केचन अधुना एवम्। एषा स्थितिः रूसी-रणनीत्याः विरुद्धाअस्ति। यतःतेषां क्षुद्रहितायचीन-पाकिस्तानयोः अपवित्र गठबन्धनेन संस्थायाः उद्देश्यं विस्मृत्य नूतनं कूटनीतिक संकटं निर्मितम्। एतेन संस्था प्रभाविता भवितुमर्हति यतोहि भारतस्य इदानीं तस्मिन् स्थातुं औचित्यं नास्ति। भारतं ताभ्यां सर्वेभ्यः संस्थाभ्यः पृथक् भवेत् ये अमेरिकाविरोधिनः सन्ति येषु चीन-पाकिस्तान-देशः वर्तते। यतो हि भारतं स्वमित्रस्य रूसस्य आज्ञानुसारं एतेषां संस्थानां सदस्यतां गृह्णाति, तस्मात् भारतस्य हितस्य रक्षणमपि रूसस्य दायित्वम् अस्ति।

कथ्यते यत् यदा कश्चन संस्था स्वस्य मूलभूतसिद्धान्तेभ्यः व्यभिचरितुं आरभते तदा तस्य अन्तर्राष्ट्रीयकदम्बः प्रभावः च पतितुं आरभते । अमेरिकायाः ??आज्ञानुसारं एससीओ अस्य शिकारः न भवेत् इति सुनिश्चित्य रूस-सङ्घतः पृथक्कृताः अन्ये सदस्यदेशाः रूस-देशाः, मध्य-एशिया-देशाः च चीन-पाकिस्तानस्य युक्तिं अवगत्य अस्य स्थायि-समाधानं अन्वेष्टुम् अर्हन्ति ।. यतः ते अमेरिकन-एजेण्ट् इव कार्यं कुर्वन्ति, रूस-देशं दृढं भवितुम् न इच्छन्ति ।

अतः भारतेन अमेरिका-चीन-विरोधि-देशानां अर्थात् ग्लोबल-दक्षिण-विरोधि-देशानां पृथक् समूहः निर्माय तेभ्यः दृढं सैन्य-नेतृत्वं दातव्यम् । तत्सह अमेरिका-रूस-नेतृत्वेन स्थापितानां संस्थानां सदस्यं भवितुम् अर्हति, यतः चीन-इस्लामिक-देशयोः, यथा पाकिस्तान-बाङ्गलादेशः (पूर्व-पाकिस्तान्) इत्यादीनां संयुक्त-षड्यंत्राणां पूर्ण-विनाशाय एतत् आवश्यकम् अस्ति, धर्मस्य नामधेयेन तेषां समर्थनं कुर्वन्तः देशाः च। इजरायल्-देशात् उत्तमः अन्तर्राष्ट्रीयः भागीदारः न भवितुम् अर्हति । आम्, अमेरिका-चीन-देशेन सह बिडाल-मूषक-कूटनीतिः निरन्तरं भवेत्, पाकिस्तान-बाङ्गलादेश-देशयोः कोणे स्थापयितुं रणनीत्या सह कोऽपि सम्झौताः न भवेयुः ।. एतदतिरिक्तं चीनदेशेन सह व्यापारघातं न्यूनीकर्तुं वा शून्यं कर्तुं वा स्पष्टा रणनीतिः निर्मातव्या, येन सः अस्मात् अर्जयित्वा अस्माकं विरुद्धं स्वसेनां सुदृढं कर्तुं न शक्नोति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page