एलोन मस्कस्य पिता कुर्ता-पायजामा-वस्त्रेण अयोध्यानगरम् आगतः-हस्तं कृत्वा अभिवादनं कृतवान्; कन्या अपि सह गच्छति स्म

नवदेहली। विश्वस्य धनी व्यापारिणः एलोन् मस्कस्य पिता एरोल् मस्कः बुधवासरे अयोध्यानगरं प्राप्तवान्। सः निजी विमानयानेन दिल्लीतः अयोध्या विमान स्थानकं प्राप्तवान्। तस्य सह पुत्री अलेक्जेण्ड्रा मस्कः, प्रेरकवक्ता विवेकबिन्द्रः च सहितः १६ जनाः आसन्। एरोल् मस्कः कुर्ता-पायजामा-धारी विमान स्थानकात् प्रत्यक्षतया राममन्दिरं प्राप्तवान्। तत्र दर्शनं पूजां च अकरोत्। सः प्रायः ४० मिनिट् यावत् राममन्दिरे एव स्थितवान्। अस्मिन् काले राममन्दिरस्य विषये सूचना प्राप्ता। न्यासस्य जनाः रामलालस्य प्रसादं एरोल् इत्यस्मै प्रदत्तवन्तः। तदनन्तरं एरोल् मस्कः हनुमानगढीं प्राप्तवान्। दर्शनं पूजां च कृत्वा परिक्रमं च कृतवान्। एरोल् मस्कः तस्य पुत्री अलेक्जेण्ड्रा च गुलाबमालाभिः युक्तौ आस्ताम्। हनुमञ्जी तिलकं प्रयुक्तम्।सः हनुमानगढीनगरे प्रायः ३० निमेषान् यावत् स्थितवान्। एतस्मिन् समये सः साधुभिः, महन्तैः च सह वार्तालापं कृतवान्। ततः एरोल् मस्कः अयोध्याविमानस्थानकात् देहलीनगरं प्रति प्रस्थितवान्। अस्मिन् काले त्रिस्तरीयसुरक्षायाः व्यवस्था कृता। ड्रोन्, सीसीटीवी इत्यनेन निगरानीयता कृता। विमानस्थानके एरोल् मस्कः अवदत्-भारतं अद्भुतं स्थानम् अस्ति। यावन्तः जनाः भारतं प्रति आगच्छन्तु। अहं यस्मात् देशे आगच्छामि तस्मिन् देशे भारतीयाः बहु सन्ति। अतः अहं भारतीयसंस्कृतिं जानामि। अत्रत्याः जनाः रमणीयाः सन्ति। एरोल् मस्कः जूनमासस्य प्रथमदिनाङ्के भारतम् आगतः। दिल्लीनगरस्य एकस्याः समाचार संस्थायाः साक्षात्कारे सः राममन्दिरस्य विषये अवदत् – अयोध्या नगरस्य राममन्दिरं द्रष्टुं अहं उत्सुकः अस्मि। भारतस्य इतिहासः अविश्वसनीयः अस्ति। सः अवदत्-मम मते विश्वस्य इतिहासः भारतेन सह केनचित्प्रकारेण वा सम्बद्धः अस्ति। वेदाः १४,००० वर्षाणि पुराणाः सन्ति, सम्भवतः तस्मादपि अधिकम्। उड्डयनयानानां (विमानस्य) उल्लेखः वेदेषु अस्ति। मया पुस्तकं लिखितम्,यस्मिन् भारत-कश्मीर-दिल्ली-कथाः सन्ति। भारतदेशः अतीव आकर्षकः देशः अस्ति मासद्वयात् पूर्वं एरोल् मस्कस्य माता मे मस्कः अपि भारतम् आगता। सा मुम्बईनगरे अम्बानी सांस्कृतिक केन्द्रस्य गाला-कार्यक्रमेभागं गृहीत्वा भारतीयसंस्कृतेः प्रशंसाम् अकरोत्। तथापि एलोन् मस्कः अद्यापि भारतं न आगतः।एरोल् मस्कः हरियाणा-नगरस्य कम्पनी सर्वोटेक् रिन्यूएबल पावर सिस्टम् लिमिटेड् इत्यस्य वैश्विक सलाहकारः अस्ति। सः जूनमासस्य ६ दिनाज्र् पर्यन्तं भारते भविष्यति। कम्पनी अवदत् यत्, मस्कः भारते हरित ऊर्जा प्रौद्योगिक्याः, ईवी (विद्युत्वाहनस्य) चार्जिंग् आधारभूत संरचनायाः च प्रचारस्य उद्देश्यं कृत्वा आगतः।हनुमानगढीनगरस्यसंकटमोचनसेवायाः राष्ट्रियाध्यक्षः महन्तसंजयदासः एरोल् मस्क इत्यस्मै हनुमानगढीदुर्गस्य महत्त्वस्य विषये अवदत्। संजय दासःअवदत् यत् हनुमान् भगवान् श्रीरामस्य आज्ञानुसारम् अत्र निवसति। सः अस्मिन् दुर्गे एव तिष्ठति, अयोध्यासहितस्य विश्वस्य सर्वेभ्यः राम भक्तानाम् रक्षणाय, कल्याणाय च कार्यं करोति। प्रयुक्त तिलक। तस्मै हनुमञ्ज्याः चित्रं दत्तवान्। एरोल् मस्कः प्रायः ३० मिनिट् यावत् हनुमानगढीनगरे स्थितवान्। सः मन्दिरस्य परिक्रममपि कृतवान्। एरोल् मस्क इत्यनेन सहआगतः प्रेरकवक्ता विवेक बिन्द्रः अवदत्-अयोध्या भगवान् रामस्य जन्मभूमिः अस्ति। वयं एरोल् मस्कं तस्य पुत्री अलेक्जेण्ड्रा च स्वैः सह आनयामः। अस्माकं भागीदारकम्पनी अस्ति। अद्य वयं भगवान् रामस्य दर्शनं कृतवन्तः, श्वः वयं श्रीकृष्णस्य दर्शनं दिल्लीनगरस्य घ्एख्ण्ध्र्‍ मन्दिरे करिष्यामः। श्री राम भगवान् श्री राम के शरण मे आगच्छन् सम्पूर्ण जगत्। एरोल् मस्कः विभिन्न मन्दिराणां भ्रमणं कुर्वन् अस्ति। सः पूजायां विश्वासं करोति। सः भारतस्य पुण्यभूमिम् आगतः। एरोल् मस्कः उक्तवान् आसीत्-सः हनुमानजी इत्यस्य दर्शनार्थं गमिष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page