एयू-सेना-इत्यनयोर्मध्ये एमओयू-अधुना इलाहाबाद-विश्वविद्यालयः अपि आपदा-प्रबन्धनस्य सूचना-प्रौद्योगिक्याः च कृते सेनया सह कार्यं करिष्यति

प्रयागराज:। इलाहाबाद विश्वविद्यालयस्य प्रयागराजस्य च भारतीय सेनायाः केन्द्रीय कमाण्डस्य रक्षा-रणनीतिक विषयाणां च मध्ये एमओयू हस्ताक्षरितम्। विश्वविद्यालयस्य कुलपतिः प्रो संगीता श्रीवास्तवः, भारतीय सेनायाः मुख्यालयस्य केन्द्रीयकमाण्डस्य पक्षतः पूर्वी उ.प्र. एण्ड एम.पी. हस्ताक्षरस्य अनन्तरं मेजर जनरल राजेश भट्टस्य कुलपतिः प्रो. अस्य शैक्षणिक सहकार्यस्य उद्देश्यं सामरिक नीति निर्माणं, द्वन्द्वप्रबन्धनं, शान्तिप्रयासाः, आपदा प्रबन्धनं, सूचना प्रौद्योगिकी, मोबाईल जालसुरक्षा इत्यादिषु क्षेत्रेषु परस्पर विनिमयार्थं सशक्तं मञ्चं प्रदातुं वर्तते। एतत् ज्ञापनपत्रं भारतीय सशस्त्र सेनायाः सेवारतानाम् सेवानिवृत्तानां च अधिकारिणां कृते इलाहाबाद विश्वविद्यालये स्नातकोत्तर-शोध-कार्यक्रमेषु भागं ग्रहीतुं अवसरान् प्रदास्यति। एयू सेनायाः सह शोधपत्राणि अपि प्रकाशयिष्यति अधुना इलाहाबाद विश्वविद्यालयः भारतीय सेनायाः सह सामरिक-राष्ट्रीय-महत्त्व-विषयेषु संयुक्तं शोधं, संगोष्ठी, सम्मेलनं, शोधपत्रस्य प्रकाशनं च कर्तुं समर्थः भविष्यति। अस्य सम्झौतेः कार्यान्वयनस्य निरीक्षणार्थं समन्वय समितिः निर्मितः अस्ति, या दीर्घकालीन शैक्षणिकं सामरिकं च मार्गचित्रं निर्मास्यति। एतत् ज्ञापनपत्रं शैक्षणिक उत्कृष्टतायाः सैन्य विशेषज्ञतायाः च समन्वयेन राष्ट्रिय हितानाम् उन्नयनार्थं संस्थागत विकासस्य प्रवर्धने च सहायकं भविष्यति। एषा साझेदारी शैक्षणिक संशोधनस्य नीति निर्माणस्य च अन्तरं पूरयितुं महत्त्वपूर्णं सोपानम् अस्ति, यस्य उद्देश्यं राष्ट्रिय प्रवचनं समृद्धं कर्तुं भारतस्य सुरक्षा विकासेन च सम्बद्धेषु क्षेत्रेषु मानव संसाधन विकासे योगदानं दातुं च वर्तते।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page