
प्रयागराज:। इलाहाबाद विश्वविद्यालयस्य प्रयागराजस्य च भारतीय सेनायाः केन्द्रीय कमाण्डस्य रक्षा-रणनीतिक विषयाणां च मध्ये एमओयू हस्ताक्षरितम्। विश्वविद्यालयस्य कुलपतिः प्रो संगीता श्रीवास्तवः, भारतीय सेनायाः मुख्यालयस्य केन्द्रीयकमाण्डस्य पक्षतः पूर्वी उ.प्र. एण्ड एम.पी. हस्ताक्षरस्य अनन्तरं मेजर जनरल राजेश भट्टस्य कुलपतिः प्रो. अस्य शैक्षणिक सहकार्यस्य उद्देश्यं सामरिक नीति निर्माणं, द्वन्द्वप्रबन्धनं, शान्तिप्रयासाः, आपदा प्रबन्धनं, सूचना प्रौद्योगिकी, मोबाईल जालसुरक्षा इत्यादिषु क्षेत्रेषु परस्पर विनिमयार्थं सशक्तं मञ्चं प्रदातुं वर्तते। एतत् ज्ञापनपत्रं भारतीय सशस्त्र सेनायाः सेवारतानाम् सेवानिवृत्तानां च अधिकारिणां कृते इलाहाबाद विश्वविद्यालये स्नातकोत्तर-शोध-कार्यक्रमेषु भागं ग्रहीतुं अवसरान् प्रदास्यति। एयू सेनायाः सह शोधपत्राणि अपि प्रकाशयिष्यति अधुना इलाहाबाद विश्वविद्यालयः भारतीय सेनायाः सह सामरिक-राष्ट्रीय-महत्त्व-विषयेषु संयुक्तं शोधं, संगोष्ठी, सम्मेलनं, शोधपत्रस्य प्रकाशनं च कर्तुं समर्थः भविष्यति। अस्य सम्झौतेः कार्यान्वयनस्य निरीक्षणार्थं समन्वय समितिः निर्मितः अस्ति, या दीर्घकालीन शैक्षणिकं सामरिकं च मार्गचित्रं निर्मास्यति। एतत् ज्ञापनपत्रं शैक्षणिक उत्कृष्टतायाः सैन्य विशेषज्ञतायाः च समन्वयेन राष्ट्रिय हितानाम् उन्नयनार्थं संस्थागत विकासस्य प्रवर्धने च सहायकं भविष्यति। एषा साझेदारी शैक्षणिक संशोधनस्य नीति निर्माणस्य च अन्तरं पूरयितुं महत्त्वपूर्णं सोपानम् अस्ति, यस्य उद्देश्यं राष्ट्रिय प्रवचनं समृद्धं कर्तुं भारतस्य सुरक्षा विकासेन च सम्बद्धेषु क्षेत्रेषु मानव संसाधन विकासे योगदानं दातुं च वर्तते।