

नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे अन्तर्राष्ट्रीय-एमएसएमई (सूक्ष्म, लघु-मध्यम-उद्यम) दिवसे सर्वेभ्यः उद्यमिनः अभिनन्दनं कृत्वा एमएसएमई-इकायिकाः ‘स्वावलम्बी’ भारतस्य आधारः इति अवदत्। मुख्यमन्त्री योगी स्वस्य आधिकारिक ‘एक्स’ खातेः एकस्मिन् पोस्ट् मध्ये अवदत् यत्, ‘एमएसएमई यूनिट् ‘स्वावलम्बी’ भारतस्य आधारः अस्ति।’ सः अवदत् यत्, ‘अथकं परिश्रमेण राज्यं आत्मनिर्भरतां प्रति नेतुं ये उद्यमिनः सन्ति तेभ्यः श्एश्E दिवसस्य हार्दिकं अभिवादनम!’तस्मिन् पदे योगी उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन राज्यस्य ‘डबलइञ्जिन’-सर्वकारः उद्यमं उद्यमशीलतां च प्रोत्साहयितुं निरन्तरं कार्यं कुर्वन् अस्ति। एकः अधिकारी अवदत् यत् अन्तर्राष्ट्रीय एमएसएमई दिवसे शुक्रवासरे अत्र लोकभवने आयोजिते कार्यक्रमे योगी अनेकाः योजनाः प्रारभ्यते। सः अवदत् यत् अस्मिन् कार्यक्रमे युवानः शिल्पिनः च विशेषलाभान् प्राप्नुयुः येन रोजगारस्य, उद्यमशीलतायाः, स्थानीयोत्पादानाम् वैश्विकमान्यतां च दातुं योजनानां प्रेरणा भविष्यति। लोकभवन सभागारे आयोजिते अस्मिन् कार्यक्रमे योगी बटनं दबावन् सीएम-युवा मोबाईल एप् अपि प्रारम्भं करिष्यति।