
नवदेहली। अमेरिकादेशे भारतात् पलायितानां खालिस्टानी-आतज्र्वादिनां गुण्डानां च पाशं कठिनं कृत्वा एफबीआई-स्थानीय-एजेन्सीभिः ११ जुलै-दिनाङ्के कैलिफोर्निया-देशस्य सैन्-जो आकिन्-मण्डले प्रमुखा कार्यवाही कृता तेषां सर्वेषां विरुद्धं पृथक् पृथक् आपराधिक प्रकरणाः पञ्जीकृताः सन्ति। खलिस्तानीजालस्य निवारणस्य दिशि एषा क्रिया महत्त्वपूर्णा इति मन्यते।
गृहीतस्य अनन्तरं प्रश्नोत्तरं जातम्, ततः सर्वे कारागारं प्रेषिताः अपहरणं, यातनाः, अवैध कारावासः, आपराधिकं षड्यंत्रं, साक्षिणः भयभीताः करणं, अर्धस्वचालित शस्त्रैः आक्रमणं, आतज्र् प्रसारणस्य धमकी, गैङ्ग-अधिनियमस्य अन्तर्गतं प्रकरणाः, बृहत्प्रमाणेन अवैधशस्त्राणि, मशीनगन-आक्रमण-राइफल-धारणं, लघु-बैरल-राइफल-निर्माणं, अवैध-पत्रिकाणां विक्रयणं च इत्यादयः गम्भीराः आरोपाः सर्वेषां विरुद्धं पञ्जीकृताः सन्ति तेषां। सर्वेषां अभियुक्तानां प्रश्नोत्तरं कृत्वा ते अमेरिकादेशस्य एव कारागारे स्थानान्तरिताः सन्ति। एफबीआई-सङ्घस्य अस्मिन् कार्ये अभियुक्तानां कृते ५ पिस्तौलानि (स्वचालित-ग्लॉक्), एकः अस्साल्ट्-राइफलः, शतशः गोलिका: उच्चक्षमतायुक्ताः पत्रिकाः, १५,००० डॉलरं नकदं च जप्तम् अत्यन्तं महत्त्वपूर्णं गिरफ्तारी पवित्रबतालस्य अस्ति गृहीतानाम् अभियुक्तानां मध्ये सर्वाधिकं महत्त्वपूर्णं नाम पवित्रसिंह उर्फ पवित्रा बटाला इत्यस्य अस्ति, यः बब्बर खालसा इन्टरनेशनल् इत्यनेन सह सम्बद्धः अस्ति, भारतस्य एनआईए तथा पञ्जाबपुलिसस्य कृते सर्वाधिकं वांछितः अस्ति। सः खालिस्तानी आतज्र्वादी लखबीरसिंह रोड् इत्यनेन सह आतज्र्वादीनां कार्याणि चालयति स्म। तस्य विरुद्धं आरोपपत्रं दाखिलं कृत्वा लालकोणसूचना जारीकृता अस्ति। अभियुक्तः अवैधरूपेण अमेरिकादेशं प्रविष्टवान् भारतीयसंस्थानां मते सर्वे अभियुक्ताः अवैधरूपेण अमेरिकादेशं प्राप्तवन्तः, ततः पञ्जाबदेशे भारतस्य अन्येषु भागेषु च आपराधिककार्यक्रमं चालयन्ति स्म अनेके गुण्डाः आतज्र्वादिनः च भारतात् पलायिताः भूत्वा अमेरिका देशे शरणं गत्वा कानूनस्य लाभं गृहीत्वा वर्षाणि यावत् तत्रैव तिष्ठन्ति। एतेषु गोल्डी ब्रार, अनमोल बिश्नोई, रोहित गोदारा इत्यादीनि नामानि सन्ति एफबीआई इत्यनेन अस्य कार्यस्य नाम ‘समर हीट् इनिशिएटिव्’ इति कृतम्, यस्य उद्देश्यं अमेरिकादेशे सक्रियस्य गिरोहस्य, खतरनाकानां अपराधिनां च उन्मूलनम् अस्ति । एफबीआई-निदेशकस्य पटेलस्य नेतृत्वे आरब्धस्य अस्य मिशनस्य उद्देश्यं अमेरिका-नगराणि सुरक्षितानि कर्तुं, संगठित-अपराधस्य विरुद्धं कठोर-कार्याणि कर्तुं च अस्ति