एप्-आधारित-कैब-सञ्चालकाः प्रचण्डवृष्टौ यात्रिकाणां कृते अधिकं भाडां गृह्णन्ति स्म, महाराष्ट्रसर्वकारेण कार्यवाही कृता

नवदेहली। प्रचण्डवृष्टौ मूल्यनिर्धारणस्य अनेकाः शिकायतां प्राप्य मुम्बईप्रशासनेन १४७ एप्-आधारित-कैब्-सञ्चालकानां विरुद्धं दमनं आरब्धम् अस्ति भाडानां आकस्मिकवृद्ध्या बहवः यात्रिकाः दुःखिताः कुण्ठिताः च अभवन् यतः नगरे सर्वत्र कैब-वाहनानां मागः आकाश गतिम् अकरोत्। निरीक्षितेषु १४७ संचालकेषु ३६ यात्रिकाणां अतिरिक्त शुल्कस्य दोषी इति निर्णीतः । प्रायः २०० रुप्यकाणां परिमितं भाडा ६०० तः ८०० रुप्यकाणां मध्ये भवति स्म इति अपि प्रकरणाः आसन्, येन दैनिकयात्रिकाणां कृते अपारं असुविधा अभवत् महाराष्ट्रपरिवहनविभागेन परिवहनमन्त्री प्रतापसरनायकस्य मार्गदर्शनेन मुम्बईपुलिससहितं त्रुटिपूर्णसञ्चालकानां विरुद्धं शीघ्रं कार्यवाही कृता। मुम्बईनगरे गुरुवासरे वर्षाणां विरामः प्राप्तः, प्रायः एकसप्ताहस्य अनन्तरं नगरस्य केचन भागाः सूर्यप्रकाशेन जागरिताः। बुधवासरात् आरभ्य महानगरे वर्षा महती न्यूनीभूता अस्ति तथा च रात्रौ वर्षा इति सूचनाः न प्राप्ताः। बुधवासरे भारतस्य मौसमविभागस्य मुम्बई-एक केन नगरस्य कृते ‘पीत-सचेतना’ जारीकृता आसीत्, यत्र मध्यम वृष्टिः भविष्यति इति पूर्वानुमानं कृतम् आसीत्। केचन यात्रिकाः केन्द्रीय रेलमार्गे, पश्चिमरेलमार्गे च उपनगरीयसेवासु विलम्बस्य शिकायतां कृतवन्तः। बृहन्मुम्बई विद्युत् आपूर्तिपरिवहनस्यउपक्रमस्य बसयानानि सामान्यतया प्रचलन्ति स्म इति एकः अधिकारी अवदत्। बुधवासरे वर्षायाः तीव्रता न्यूनीभवितुं आरब्धा, येन जीवनं सामान्यं जातम्। एकदिनपूर्वं वित्तीयराजधानीयां प्रचण्डवृष्ट्या मार्गाः, रेलमार्गाः च प्लाविताः, वायुरेलसेवाः च बाधिताः। केन्द्रीयरेलवेयाः बन्दरगाह रेखायां (सीएसएमटी-पन्वेल् मार्गे) स्थानीयरेलसेवाः बुधवासरे प्रातः ३ वादने १५ घण्टानां स्थगितस्य अनन्तरं पुनः आरब्धाः, येन यात्रिकाणां कृते राहतं प्राप्तम्, वर्षाप्रवृत्तावकाशस्य अनन्तरं विद्यालयाः महाविद्यालयाः च पुनः उद्घाटिताः। मंगलवासरे सायं मुम्बईनगरे उच्चैः पटलेषु स्टेशनयोः मध्ये अतिसज्र्ीर्णाै मोनोरेल्-रेलयानौ अटन्तौ इति कारणेन ७८२ यात्रिकाणां उद्धारः अभवत्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 2 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page