
नवदेहली। प्रचण्डवृष्टौ मूल्यनिर्धारणस्य अनेकाः शिकायतां प्राप्य मुम्बईप्रशासनेन १४७ एप्-आधारित-कैब्-सञ्चालकानां विरुद्धं दमनं आरब्धम् अस्ति भाडानां आकस्मिकवृद्ध्या बहवः यात्रिकाः दुःखिताः कुण्ठिताः च अभवन् यतः नगरे सर्वत्र कैब-वाहनानां मागः आकाश गतिम् अकरोत्। निरीक्षितेषु १४७ संचालकेषु ३६ यात्रिकाणां अतिरिक्त शुल्कस्य दोषी इति निर्णीतः । प्रायः २०० रुप्यकाणां परिमितं भाडा ६०० तः ८०० रुप्यकाणां मध्ये भवति स्म इति अपि प्रकरणाः आसन्, येन दैनिकयात्रिकाणां कृते अपारं असुविधा अभवत् महाराष्ट्रपरिवहनविभागेन परिवहनमन्त्री प्रतापसरनायकस्य मार्गदर्शनेन मुम्बईपुलिससहितं त्रुटिपूर्णसञ्चालकानां विरुद्धं शीघ्रं कार्यवाही कृता। मुम्बईनगरे गुरुवासरे वर्षाणां विरामः प्राप्तः, प्रायः एकसप्ताहस्य अनन्तरं नगरस्य केचन भागाः सूर्यप्रकाशेन जागरिताः। बुधवासरात् आरभ्य महानगरे वर्षा महती न्यूनीभूता अस्ति तथा च रात्रौ वर्षा इति सूचनाः न प्राप्ताः। बुधवासरे भारतस्य मौसमविभागस्य मुम्बई-एक केन नगरस्य कृते ‘पीत-सचेतना’ जारीकृता आसीत्, यत्र मध्यम वृष्टिः भविष्यति इति पूर्वानुमानं कृतम् आसीत्। केचन यात्रिकाः केन्द्रीय रेलमार्गे, पश्चिमरेलमार्गे च उपनगरीयसेवासु विलम्बस्य शिकायतां कृतवन्तः। बृहन्मुम्बई विद्युत् आपूर्तिपरिवहनस्यउपक्रमस्य बसयानानि सामान्यतया प्रचलन्ति स्म इति एकः अधिकारी अवदत्। बुधवासरे वर्षायाः तीव्रता न्यूनीभवितुं आरब्धा, येन जीवनं सामान्यं जातम्। एकदिनपूर्वं वित्तीयराजधानीयां प्रचण्डवृष्ट्या मार्गाः, रेलमार्गाः च प्लाविताः, वायुरेलसेवाः च बाधिताः। केन्द्रीयरेलवेयाः बन्दरगाह रेखायां (सीएसएमटी-पन्वेल् मार्गे) स्थानीयरेलसेवाः बुधवासरे प्रातः ३ वादने १५ घण्टानां स्थगितस्य अनन्तरं पुनः आरब्धाः, येन यात्रिकाणां कृते राहतं प्राप्तम्, वर्षाप्रवृत्तावकाशस्य अनन्तरं विद्यालयाः महाविद्यालयाः च पुनः उद्घाटिताः। मंगलवासरे सायं मुम्बईनगरे उच्चैः पटलेषु स्टेशनयोः मध्ये अतिसज्र्ीर्णाै मोनोरेल्-रेलयानौ अटन्तौ इति कारणेन ७८२ यात्रिकाणां उद्धारः अभवत्।