
प्रयागराज:। वार्ताहर:। प्रयागराजनगरे एनसीसी (राष्ट्रीय कैडेट् कोर) कैडेट्-शिक्षकाणां कृते अग्नि-सुरक्षा-प्रशिक्षणस्य विशेषसत्रस्य आयोजनं कृतम्। अस्य सत्रस्य संचालनं अग्निशामकदलस्य प्रयागराजेन कृतम्,यस्मिन् कैडेट्-जनानाम् अग्निनिवारणं, आपत्कालीन प्रतिक्रिया, जोखिम प्रबन्धनम् इत्यादीनां जीवनरक्षक परिहारानाम् विस्तृत सूचना दत्ता। अस्य प्रशिक्षण कार्यक्रमस्य उद्देश्यं आपत्कालीन स्थितौ सजगता,साहसं,शीघ्र प्रतिक्रिया च युवानां सज्जीकरणं आसीत्।अग्निशामकदलेन अग्निस्य विविधकारणानां, तस्य निवारणस्य उपायानां, अग्निप्रकोपस्य सन्दर्भे प्राथमिक चिकित्सायाः, अग्निशामक साधनानाम् उपयोगस्य च विषये कैडेट्-जनानाम् व्यावहारिक सूचनाः दत्ताः प्रशिक्षणकाले कैडेट्-जनाः कथिताः यत् कथं लघु-स्फुलिङ्गः महता अग्निरूपेण परिणतुं शक्नोति, कथं च कालान्तरे तस्य नियन्त्रणं कर्तुं शक्यते इति। धूमपूरित कक्षात् बहिः गन्तुं, आहतानाम् सुरक्षितस्थानं प्रति नेतुम्, अग्नि शामकस्य उपयोगः इत्यादीनि जोखिम-अभ्यासाः अपि तेभ्यः दत्ताः आसन् कैडेट्-जनाः न केवलं प्रश्नान् पृच्छन् स्वस्य जिज्ञासां पूरयन्ति स्म अपितु अग्निशामक दलेन सह पूर्वाभ्यासं कृतवन्तः, येन तेषां आत्मविश्वासः, सजगता च वर्धिता
अग्निशामक दलस्य अधिकारिणः अवदन् यत् एतादृशं प्रशिक्षणं न केवलं युवानां मध्ये आपदा प्रबन्धन विषये जागरूकतां वर्धयति अपितु समाजसेवायाः भावः अपि सृजति। ते अवदन् यत् भविष्ये एतादृशाः कार्यक्रमाः निरन्तरं आयोजिताः भविष्यन्ति येन अधिकाधिकाः युवानः प्रशिक्षणं प्राप्नुयुः।
अग्निशामक दलस्य प्रति कृतज्ञतां प्रकटयन्तः एनसीसी-अधिकारिणः अवदन् यत् एतत् प्रशिक्षणं कैडेट्-जीवने उपयोगी सिद्धं भविष्यति तथा च आपत्कालीन-स्थितौ ते स्वस्य अपि च अन्येषां प्राणान् रक्षितुं समर्थाः भविष्यन्ति ।.