
नवदेहली। पाकिस्ताने आतज्र्वादीनां समूहानां विरुद्धं भारतस्य सैन्यकार्याणि ऑपरेशन सिन्दूर् इति विषये प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे एनडीए-सांसदानां कृते विस्तृतं वृत्तान्तं दत्तवान्। संसदस्य मानसूनसत्रे विपक्षस्य आग्रहेण आरब्धस्य ऑपरेशन सिन्दूरस्य विषये उष्ण विमर्शस्य अनन्तरं एतत् अभवत्। प्रधानमन्त्री मोदी उक्तवान् यत् विपक्षः इदानीं चर्चायाः आग्रहं खेदं अनुभवति एव। सः अवदत् यत् ऑपरेशन सिन्दूर् इत्यस्य विषये प्रश्नान् उत्थापयित्वा विपक्षः स्वस्य हानिं करोति। सः अवदत् यत्, ‘वयं इच्छामः यत् ते अधिकानि एतादृशानि वादविवादाः आग्रहं कुर्वन्तु, वयं तान् हर्षेण स्वीकुर्मः। समग्रः देशः तेषां व्यवहारं पश्यति। अस्माभिः तान् किमर्थं निवारयितव्याः?’ प्रधानमन्त्री मोदी लोकसभायां काङ्ग्रेस नेतारः, विपक्षनेतारं च राहुलगान्धीं लक्ष्यं कृत्वा सर्वोच्च न्यायालयस्य हाले कृतानां टिप्पणीनां उल्लेखं कृतवान्। प्रधानमन्त्री मोदी अवदत् यत्, ‘सः किमपि वदति एव। सः प्रायः बाल्यवत् कार्यं करोति, सर्वोच्चन्यायालयेन अपि तस्य भर्त्सनं कृतम्। तस्य बाल्यत्वं समग्रः देशः दृष्टः। सः गृहमन्त्री अमित शाहस्य अपि प्रशंसाम् अकरोत्, अधुना सर्वाधिककालं यावत् सः केन्द्रीय गृहमन्त्री अस्ति इति च अवदत्। एनडीए संसदीय दल अस्माकं सशस्त्रसेनायाः अप्रतिम साहसस्य अटल प्रतिबद्धतायाः च प्रणामं करोति ये ऑपरेशन सिन्दूर तथा ऑपरेशन महादेव इत्येतयोः समये अदम्य साहसं प्रदर्शितवन्तः। तेषां साहसं अस्माकं राष्ट्रस्य रक्षणार्थं तेषां अचञ्चलं समर्पणं प्रतिबिम्बयति। पहलगाम-आतज्र्-आक्रमणे शहीदानां प्रति वयं गभीराः शोकसंवेदनां, सम्मानं च प्रकटयामः। एनडीए संसदीय दल प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन अस्मिन् कठिन समये प्रदर्शितस्य असाधारणस्य नेतृत्वस्य प्रशंसा करोति। तस्य अविचलसंकल्पः, दूरदर्शी नेतृत्वं, दृढं नेतृत्वं च न केवलं राष्ट्राय उद्देश्यपूर्णं दिशां दत्तवान् अपितु सर्वेषां भारतीयानां हृदयेषु एकतायाः, गौरवस्य च नूतनं भावम् अपि प्रवर्तयति।
एनडीए संसदीय दलस्य सभायां ऑपरेशन सिन्दूर विषये प्रस्तावः पारितः। बिहारस्य मृत्तिकातः गृहीतस्य तस्य संकल्पस्य साक्षात्कारं कृत्वा एषः संकल्पः कार्य रूपेण परिणतः। पहलगाम-आक्रमणस्य प्रतिक्रियारूपेण भारतेन २०२५ तमस्य वर्षस्य मई-मासस्य ६-७ दिनाज्र्स्य अर्धरात्रे ‘ऑपरेशन सिन्दूर’ इति कार्यक्रमः प्रारब्धः । सैन्यशत्तäया दृढनेतृत्वेन च न्यायः सुनिश्चितः अभवत्, भारतं आतज्र्ं न विस्मरति न क्षमते इति पुनः पुष्टिं कृत्वा। तत्र अपि उक्तं यत् प्रधानमन्त्रिणा मोदी इत्यनेन व्यक्ता दृढतायाः अपि वयं प्रशंसां कुर्मः, यत् नूतनं सामान्यं प्रकाशयति यत् एतादृशानां आव्हानानां प्रति अस्माकं दृष्टिकोणं परिभाषयिष्यति। अस्य कृते त्रयः बिन्दवः महत्त्वपूर्णाः सन्ति। प्रथमं यदि भारते आतज्र्वादी आक्रमणं भवति तर्हि तस्य समुचितप्रतिक्रिया भविष्यति। वयं अस्माकं शर्तैः समुचितं प्रतिक्रियां दास्यामः। आतज्र्वादस्य मूलं यस्मात् स्थानात् उद्भवति तत्र सर्वेषु स्थानेषु वयं दृढं कार्यवाही करिष्यामः। द्वितीयं, भारतं किमपि परमाणु-ब्लैकमेलं न सहते। परमाणुब्लैक मेलस्यआच्छादनेन विकसितानां आतज्र्वादीनां आधाराणां विषये भारतं सटीकतया निर्णायकतया च प्रहारं करिष्यति। तृतीयम्, आतज्र्वादस्य प्रायोजकसर्वकारस्य आतज्र्वादस्य योजनाकारस्य च मध्ये वयं किमपि भेदं न करिष्यामः। ऑपरेशन सिन्दूरस्य अनन्तरं प्रधानमन्त्रिणा एतत् सुनिश्चितं कृतम् यत् विभिन्नदलानां ५९ सांसदाः ३२देशानाम्भ्रमणंकृत्वा भारतस्य दृष्टिकोणं प्रस्तुतवन्तः। भारतेन अद्यपर्यन्तं आरब्धेषु व्यापकतमेषु वैश्विक प्रयत्नेषु एषः अन्यतमः अस्ति, यत्र देशः कथं आतज्र्वादस्य शिकारः अभवत्, विश्वस्य कस्मिन् अपि भागे आतज्र्वादीनां आक्रमणं विश्वे मानवतायाः विरुद्धं किमर्थं अपराधः इति प्रकाशयति।
विपक्षस्य सांसदानां सहभागिता अस्माकं लोकतन्त्रस्य परिपक्वतां, प्रधानमन्त्रिणः कूटनीतिक क्षमता च प्रतिबिम्बयति, यः मन्यते यत् राष्ट्रहित विषयेषु वयं सर्वे मिलित्वा अस्मिन् कार्ये स्मः।