ऋषिकेशं शिवभक्तानाम् एकः धारा आगन्तुं आरब्धा, मार्गेषु विशालः जामः आरब्धः

देहरादून/ ऋषिकेश। श्री नीलकण्ठकाँवरयात्रा आरब्धमात्रेण तीर्थनगरे शिवभक्तानाम् आवागमनं प्रारभत। शिवभक्तानाम् संख्यायाः वर्धनेन नगरे यातायातस्य जामः अपि अभवत्। सायंकाले हरिद्वार-ऋषिकेश-मुनिकेति-लक्ष्मन्झुला-मार्गेषु विशालः जामः आसीत्।आगामिः सोमवासरः काँवरयात्रायाः प्रथमः सोमवासरः अस्ति, यस्य कारणात् श्री नीलकण्ठ महादेवस्य दिने जलभीषेकस्य कृते शिवभक्ताः आगमनं आरब्धाः सन्ति। रविवासरे जनसमूहस्य महती वृद्धिः सम्भावना वर्तते। शनिवासरे अपि शिवभक्ताः प्रातःकालादेव मार्गेषु समूहरूपेण गच्छन्तः दृश्यन्ते स्म। शिवभक्तानाम् आगमनप्रक्रिया रात्रौ यावत् प्रचलति स्म। तस्मिन् एव काले ऋषिकेश-हरिद्वार-मार्गे, मुनिकेति-लक्ष्मणझुला-मार्गे वाहनानां दबावस्य वर्धनेन यातायात-व्यवस्थापनं कठिनं जातम् । अस्मिन् काले ऋषिकेशः, मुनिकेतिः, लक्ष्मण झुला पुलिसः यातायात प्रबन्धने, कानून व्यवस्थायाः प्रवर्तने च प्रवृत्तः एव आसीत्। पदातिभिः शिवभक्ताः अपि जामं जनयन्ति वस्तुतः ऋषिकेश-हरिद्वार, मुनिकी रेती, लक्ष्मणझुला-मार्गस्य च विस्तारः सीमितः अस्ति। एतादृशे परिस्थितौ पदातिभिः शिवभक्ताः समूह रूपेण गच्छन्ति, मार्गं अवरुद्धयन्ति, यस्मात् कारणात् वाहनानां कृते पर्याप्तं स्थानं न प्राप्यते। बहवः चालकाः अपि शृङ्गं वादयन्ति स्म, परन्तु बहवः युवानां समूहाः मार्गात् पार्श्वे गन्तुं सज्जाः न आसन्। एतादृशे सति यातायातस्य जामः भवति ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page