
नवदेहली। यत्र दिने दिने मण्डले वर्धमानस्य तापस्य कारणेन सामान्यजनाः समस्यानां सम्मुखीभवन्ति, तत्र धानस्य प्रत्यारोपणं प्रत्यक्षतया प्रभावितं भवति। राज्यसर्वकारेण अवश्यमेव जूनमासस्य प्रथमदिनात् अस्मिन् मण्डले धानस्य प्रत्यारोपणस्य घोषणा कृता आसीत्, परन्तु पूर्वं श्रमिकानाम् अभावात् कृषकाणां समस्यानां सामना कर्तव्यम् आसीत्, अधुना च आकस्मिकं तापवृद्ध्या कारणात् क्षेत्रेषु जलस्य अत्यन्तं उष्णत्वात् धानस्य रोपणं न क्रियते। दिवा तीव्रतापस्य कारणात् कृषकाः क्षेत्राणि जलं न दत्त्वा रात्रौ जलं ददति तथा च मण्डले प्रातःकाले सायं च धानरोपणं क्रियते। कृषकः मनप्रीतसिंहगिल् उक्तवान् यत् अपराह्णे तीव्रतापस्य कारणेन जलं बहु उष्णं भवति, येन जले स्थित्वा धानरोपणं अतीव कठिनं जातम्। अस्य कारणात् सः प्रातःकाले सायंकाले च स्वक्षेत्रेषु धानरोपणं कुर्वन् अस्ति । प्रातः सायं च प्रत्यारोपणस्य कारणात् क्षेत्रेषु प्रत्यारोप णाय बहुकालः भवति। यदि तापः न्यूनः भवति तर्हि दिवा अपि प्रत्यारोपणं कर्तुं शक्यते, येन कार्यं शीघ्रं सम्पन्नं कर्तुंशक्यते। यदि वयं मण्डले धानक्षेत्रस्य विषये वदामः तर्हि कुलम् १ लक्ष ६५ सहस्र हेक्टेर् क्षेत्रे धान वृक्षारोपणं कर्तव्यम् अस्ति। अस्मिन् विषये वदन् मुख्य कृषिपदाधिकारीडॉ. गुरप्रीतसिंहः अवदत् यत् वर्धमानस्य तापस्य कारणेन धानरोपणस्य गतिः न्यूनीभूता, यत् स्वाभाविकम् अस्ति। एतादृशे तापे धानस्य रोपणं अतीव कठिनम् अस्ति। एतेन सह सः अवदत् यत् अद्यावधि मण्डलस्य प्रायः ५ प्रतिशतं धानक्षेत्रे धानस्य रोपणं कृतम् अस्ति। पीआर ११४, १२६, १२७, १३१, १३२ इत्येतयोः मण्डले अधिकं उपजः अस्ति।
ताः प्रजातयः वर्षागमनानन्तरमेव रोप्यन्ते । सः अवदत् यत् यदा तापस्य प्रभावः किञ्चित् न्यूनीभवति तदा धानरोपणस्य त्वरितता भविष्यति। एतादृशे सति एतावता केवलं १५ सहस्रहेक्टेर् क्षेत्रे धानरोपणं कृतम् अस्ति, यत् कुलक्षेत्रस्य प्रायः ५ प्रतिशतं एव अस्ति । यत्र मण्डले केवलं २३ एकरेषु प्रत्यक्षं धानस्य वपनं कृतम् अस्ति । रामविलासः, विशम्बरकुमारः, अजयमहतो इत्यादयः बहोना रोड्, मोगा इत्यस्य क्षेत्रेषु धानं रोपयन्ति ते अवदन् यत् ते अस्य ग्रामस्य कृषकैः सह चिरकालात् धानस्य बीजस्य विषये सुष्ठु कार्यं कुर्वन्ति, अधुना तेभ्यः एकस्मिन् एकरे धानस्य रोपणार्थं पञ्चसहस्ररूप्यकाणि प्राप्यन्ते। कृषकाणां कृते चायभोजनद्वयं अपि प्रयच्छति ।
सः अवदत् यत् उष्णतायाः कारणात् पूर्वापेक्षया क्षेत्रेषु धानस्य रोपणं बहु न्यूनं भवति, सम्भवति यत् अस्मिन् समये तेषां बहु लाभः न प्राप्नुयात्।