उष्णता धानस्य रोपणम् अपि प्रभावितं करोति, श्रमिकवर्गः कष्टं प्राप्नोति; प्रत्यारोपणं कठिनम् अस्ति

नवदेहली। यत्र दिने दिने मण्डले वर्धमानस्य तापस्य कारणेन सामान्यजनाः समस्यानां सम्मुखीभवन्ति, तत्र धानस्य प्रत्यारोपणं प्रत्यक्षतया प्रभावितं भवति। राज्यसर्वकारेण अवश्यमेव जूनमासस्य प्रथमदिनात् अस्मिन् मण्डले धानस्य प्रत्यारोपणस्य घोषणा कृता आसीत्, परन्तु पूर्वं श्रमिकानाम् अभावात् कृषकाणां समस्यानां सामना कर्तव्यम् आसीत्, अधुना च आकस्मिकं तापवृद्ध्या कारणात् क्षेत्रेषु जलस्य अत्यन्तं उष्णत्वात् धानस्य रोपणं न क्रियते। दिवा तीव्रतापस्य कारणात् कृषकाः क्षेत्राणि जलं न दत्त्वा रात्रौ जलं ददति तथा च मण्डले प्रातःकाले सायं च धानरोपणं क्रियते। कृषकः मनप्रीतसिंहगिल् उक्तवान् यत् अपराह्णे तीव्रतापस्य कारणेन जलं बहु उष्णं भवति, येन जले स्थित्वा धानरोपणं अतीव कठिनं जातम्। अस्य कारणात् सः प्रातःकाले सायंकाले च स्वक्षेत्रेषु धानरोपणं कुर्वन् अस्ति । प्रातः सायं च प्रत्यारोपणस्य कारणात् क्षेत्रेषु प्रत्यारोप णाय बहुकालः भवति। यदि तापः न्यूनः भवति तर्हि दिवा अपि प्रत्यारोपणं कर्तुं शक्यते, येन कार्यं शीघ्रं सम्पन्नं कर्तुंशक्यते। यदि वयं मण्डले धानक्षेत्रस्य विषये वदामः तर्हि कुलम् १ लक्ष ६५ सहस्र हेक्टेर् क्षेत्रे धान वृक्षारोपणं कर्तव्यम् अस्ति। अस्मिन् विषये वदन् मुख्य कृषिपदाधिकारीडॉ. गुरप्रीतसिंहः अवदत् यत् वर्धमानस्य तापस्य कारणेन धानरोपणस्य गतिः न्यूनीभूता, यत् स्वाभाविकम् अस्ति। एतादृशे तापे धानस्य रोपणं अतीव कठिनम् अस्ति। एतेन सह सः अवदत् यत् अद्यावधि मण्डलस्य प्रायः ५ प्रतिशतं धानक्षेत्रे धानस्य रोपणं कृतम् अस्ति। पीआर ११४, १२६, १२७, १३१, १३२ इत्येतयोः मण्डले अधिकं उपजः अस्ति।
ताः प्रजातयः वर्षागमनानन्तरमेव रोप्यन्ते । सः अवदत् यत् यदा तापस्य प्रभावः किञ्चित् न्यूनीभवति तदा धानरोपणस्य त्वरितता भविष्यति। एतादृशे सति एतावता केवलं १५ सहस्रहेक्टेर् क्षेत्रे धानरोपणं कृतम् अस्ति, यत् कुलक्षेत्रस्य प्रायः ५ प्रतिशतं एव अस्ति । यत्र मण्डले केवलं २३ एकरेषु प्रत्यक्षं धानस्य वपनं कृतम् अस्ति । रामविलासः, विशम्बरकुमारः, अजयमहतो इत्यादयः बहोना रोड्, मोगा इत्यस्य क्षेत्रेषु धानं रोपयन्ति ते अवदन् यत् ते अस्य ग्रामस्य कृषकैः सह चिरकालात् धानस्य बीजस्य विषये सुष्ठु कार्यं कुर्वन्ति, अधुना तेभ्यः एकस्मिन् एकरे धानस्य रोपणार्थं पञ्चसहस्ररूप्यकाणि प्राप्यन्ते। कृषकाणां कृते चायभोजनद्वयं अपि प्रयच्छति ।

सः अवदत् यत् उष्णतायाः कारणात् पूर्वापेक्षया क्षेत्रेषु धानस्य रोपणं बहु न्यूनं भवति, सम्भवति यत् अस्मिन् समये तेषां बहु लाभः न प्राप्नुयात्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page