उपराष्ट्रपतिनिर्वाचनानन्तरं भाजपा नूतनं अध्यक्षं प्राप्तुं शक्नोति, शताधिकैः वरिष्ठनेतृभिः सह चर्चा कृता

नवदेहली। भारतीयजनतापक्षः स्वस्य अग्रिमस्य राष्ट्रियराष्ट्रपति प्रत्याशिकस्य नामविषये अन्तिम निर्णयस्य समीपं गच्छति। राष्ट्रीय स्वयं सेवक संघः नेताभिः सम्भावित प्रत्याशिभिः सह गहनपरामर्शं कुर्वन् अस्ति। एकस्याः प्रतिवेदनानुसारं ९ सितम्बर् दिनाङ्के उपराष्ट्रपति निर्वाचनस्य अनन्तरं बिहार विधान सभा निर्वाचन कार्यक्रमस्य घोषणायाः पूर्वं च भाजपा औपचारिक घोषणा कर्तुं शक्नोति। एकस्मिन् प्रतिवेदने उक्तं यत्, अनेकेभ्यः कारणेभ्यः विलम्बित स्य चयनस्य अधुना समाप्तिः समीपे अस्ति। प्रतिवेदने उक्तं यत् भारतीय जनता पक्षस्य वरिष्ठ नेतारः तस्य वैचारिकमातृ सङ्गठनस्य च राष्ट्रीय स्वयं सेवक सङ्घस्य (आरएसएस) नामसुझावार्थं प्रायः १०० प्रमुख व्यक्तित्वस्य समीपं गतवन्तः। परामर्शेषु भाजपायाः पूर्वाध्यक्षाः, वरिष्ठाः केन्द्रीयमन्त्रिणः, भाजपा-सङ्घस्य वा आरएसएस-सम्बद्धाः नेतारः च सन्ति ये पूर्वं प्रमुख संवैधानिक पदं स्वीकृतवन्तः। सूत्रानुसारं दलस्य वरिष्ठ मन्त्रिभिः मुख्यमन्त्रिभिः च सम्पर्कं कृत्वा दलस्य अग्रिम राष्ट्रपति विषये तेषां मतं प्राप्तुं प्रयतते। जाति समीकरणानि, लोकप्रियता, राजनैतिक विचाराः च गृहीताः सन्ति। उपराष्ट्रपति निर्वाचनस्य अभ्यर्थिनः नाम घोषणायां अपि एतादृशी प्रतिक्रिया प्रक्रिया अनुसृता अस्ति। प्रक्रियायाः परिचिताः सूत्राः अवदन् यत् दलेन ८६ प्रमुखनेतृभिः सह सम्पर्कः कृतः यत् तेषां प्रतिक्रियाः ग्रहीतुं शक्नुवन्ति येन तेषां अग्रिमपदं ग्रहीतुं साहाय्यं भविष्यति। ये नेतारः उक्ताः तेषु केचन प्रमुखाः मन्त्रिमण्डलमन्त्रिणः अपि सन्ति। तकनीकी दृष्ट्या कर्णाटक, उत्तरप्रदेश, गुजरात, हरियाणा इत्यादिषु प्रमुखेषु राज्येषु राष्ट्रपति नामानां घोषणायां विलम्बस्य कारणेन प्रक्रिया विलम्बिता अस्ति। अधुना यावत् दिल्ली-मुम्बई-पञ्जाब-मणिपुर-नगरेषु अपि नूतनानां राष्ट्रपतिनां घोषणा अद्यापि न कृता अस्ति। संविधानसंशोधनविधेयकं सहितं कतिपयेषु विषयेषु केन्द्रीय मन्त्री अमितशाहः द्रविडा मुनेत्रकझ गमस्य(डीएमके)तस्य अध्यक्षस्य एम.के. स्टालिनस्य च आलोचनां कृत्वा तमिलनाड ुदेशस्य सत्ताधारी दलेन प्रतिहत्या कृता, पुनः च एतत् ‘कृष्ण वर्णीयं’ विधेयकम् इति स्वस्य स्थितिं पुनः उक्तवती।दलस्य संविधानानुसारं राष्ट्रपति निर्वाचनस्य अग्रे गन्तुं ३६ राज्येषु न्यूनातिन्यूनं १९ राज्येषु राष्ट्रपतिं घोषयितुं भवति अमितशाहं प्रति डीएमके इत्यस्य प्रत्यक्षः प्रश्नः-‘कालाकानून’ केवलं विपक्षस्य कृते एव किमर्थम्।
कर्नाटक विधानसभायां डीके शिवकुमारः आरएसएस गीतं गायितवान्-कर्नाटकस्य उपमुख्यमन्त्री डी.के.शिवकुमारः गुरुवासरे राज्यसभायां राष्ट्रीयस्वयंसेवकसङ्घस्य गीतं गायित्वा विवादं कृतवान्। आरएसएस-सङ्घस्य प्रार्थनायाः ‘नमस्ते सदा वत्सले मातृभूमि’ इति शिवकुमारस्य भिडियो अपि सोशल मीडियायां वायरल् अभवत् । तस्य कार्यस्य अनन्तरं भारतीय जनतापक्षः काङ्ग्रेसपक्षे खननं कृत्वा अवदत् यत् शिवकुमारः आरएसएस गीतं गायन् ‘राहुलगान्धिं गान्धीपरिवारस्य निकट सहायकान् च आईसीयू-कोमायां अवतरितवान्’ इति भाजपा नेता प्रदीपभण्डारी’इत्यत्र एकं पोस्ट् कृत्वा अवदत् यत्, ‘पीएम मोदी इत्यनेन लालदुर्गस्य प्राचीरात् संघस्य योगदानस्य विषये उक्तस्य अनन्तरं अधिकांशः काङ्ग्रेस नेतारः अधुना संघस्य प्रशंसाम् कुर्वन्ति। काङ्ग्रेसस्य कोऽपि-थरूरतः डी.के. शिव कुमार पर्यन्तं-राहुलं गम्भीरता पूर्वकं न गृह्णाति! भाजपा नेता वी.सुनीलकुमारः अपिशिवकुमारस्यउपरिखननंकृतवान् यत्, ‘आशास्ति एताः पङ्क्तयः अभिलेखात् न निष्कासिताः’ इति। इदानीं कर्णाटक विधान सभायां भाजपा विधायकः विपक्षनेता च आर. अशोकः उपमुख्यमन्त्रीं स्मारितवान् यत् सः एकदा उक्तवान् यत् सः ‘आरएसएस चड्डी’ धारयति।परन्तु शिवकुमारः स्पष्टीकृतवान् यत् तस्य भाजपायाः सदस्यतायाः योजना नास्ति, सः ‘जन्मतः आजीवनं यावत् काङ्ग्रेसस्य सदस्यः’ अस्ति कर्नाटक उपमुख्यमन्त्री तथा काङ्ग्रेस प्रदेश अध्यक्ष डी.के.शिवकुमारः गुरुवासरे चिन्नास्वामी-क्रीडाङ्गणस्य समीपे भगदस्य विषये राज्यसभायां चर्चायां राष्ट्रीय स्वयं सेवक सङ्घस्य प्रार्थनायाः कतिपयानि पङ्क्तयः गायन् सर्वान् स्तब्धं कृतवान्, यस्मिन् आईपीएल-क्रीडायां आरसीबी-विजयानन्तरं आयोजिते कार्यक्रमे भगदड़स्यसमये ११ जनाः मृताः। शिवकुमारःतस्मिन् समये आरएसएस-शाखासु पाठिता ‘नमस्ते सदा’ इति प्रार्थनायाः स्मरणं प्राप्नोत्। शिवकुमारः ‘वत्साले मातृभूमे’ इत्यस्य प्रथमपङ्क्तयः गायन् दृष्टः यदा भाजपा विधायकाः तस्य उपरि इति आरोपं कुर्वन्ति स्म। विधायकाः आरोपितवन्तः यत् शिवकुमारः बेङ्गलूरुविमानस्थानकं प्राप्ते आरसीबी-दलस्य स्वागतं कर्तुं गतः, विमानस्थानकात् चिन्ना स्वामी-क्रीडाङ्गणं यावत् यावत् यात्रायां कन्नड-ध्वजं लहरतिस्म आरोपानाम् उत्तरं दत्त्वा शिवकुमारः अवदत् यत्,’अहं कर्णाटकराज्यक्रिकेटसङ्घस्य सदस्यः अस्मि।
तथा च ख्एण्A सचिवसहिताः संस्थायाः जनाः मम मित्राणि सन्ति। अहं बेङ्गलूरु-देशस्य प्रभारी मन्त्री अस्मि। अहं विमानस्थानकं, क्रीडाङ्गणं च (जून-मासस्य ४ दिनाङ्के) गतः। अहं कर्णाटक-ध्वजं अपि धारितवान्, तान् (Rण्ँ) कामनाम् अकरोम्, कपं च चुम्बितवान् । अहं मम कार्यं त्यक्तवान्।

सः अपि अवदत् यत्, ‘दुर्घटना अभवत्। अन्येषु राज्येषु अपि एतादृशाः घटनाः अभवन्। आवश्यकता चेत् अन्येषु स्थानेषु अपि घटितानां घटनानां सूची अपि पठिष्यामि। भवतः विषये अपि मम बहु किमपि वक्तव्यम् अस्ति।

उपमुख्यम्ान्त्री अपि गृहमन्त्री जी परमेश्वरेण सह अस्ति इति अवदत्। एतस्मिन् समये विपक्षनेता भाजपायाः आर अशोकः शिवकुमारं स्मरणं कृतवान् यत् सः एकदा उक्तवान् यत् सः ‘आरएसएस चड्डी’ धारयति इति। इत्थं शिवकुमारः मुस्सदेः ‘नमस्ते सदा वत्सले मातृभूमि……’ इति गायितुं आरब्धवान् ।

विपक्षः मेजः ठोकितवान्, परन्तु काङ्ग्रेसशिबिरे मौनम् आसीत् । भाजपाविधायकः वी. सुनीलकुमारः विनोदेन उक्तवान् यत्, ‘आशास्ति यत् एताः पङ्क्तयः (सदनस्य) अभिलेखात् न निष्कासिताः सन्ति।’ शिवकुमारः अवदत्, ‘भवद्भिः गर्वः करणीयः यत् अयं सर्वकारः तत्कालं कार्यवाही (भगडगस्य अनन्तरं)… पुलिसाधिकारिणां, रॉयल चैलेन्जर्स् बेङ्गलूरु इत्यस्य च विरुद्धं कार्यवाहीम् आरब्धवान्।’

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page