उत्तराखण्ड मन्त्रिमण्डलेन जैवप्रौद्योगिकी, खननं, आधारभूत संरचना च अनुमोदनं कृतम्, एते महत्त्वपूर्णाः निर्णयाः कृताः

देहरादून/वार्ताहर:। उत्तराखण्ड मन्त्रिमण्डलेन जैव प्रौद्योगिकी परिषदः अन्तर्गतं केन्द्रद्वयं स्थापयितुं, विभागीय नियमानाम् अनुमोदनं कर्तुं, बागेश्वर क्षेत्रे खनन विभागस्य १८ पदं वर्धयितुं च निर्णयः कृतः बुधवासरेसचिवालयेमन्त्रिमण्डलस्यसमागमः अभवत्। यस्मिन् अनेके निर्णयाः कृताः। मन्त्रिमण्डलस्य प्रमुखाः निर्णयाः उत्तराखण्ड जैव प्रौद्योगिकी परिषदः अन्तर्गतं केन्द्रद्वयं स्थापितं अस्ति। परन्तु एतदर्थं ये सेवानियमाः निर्मिताः तेषु संशोधनस्य व्यवस्था नासीत्। एतादृशे सति विभागीयनियमाः अनुमोदिताः सन्ति। औद्योगिक विकास खनन विभागस्य अन्तर्गतं बागेश्वर क्षेत्रे निरीक्षणं वर्धयितुं १८ पदं वर्धयितुं निर्णयः कृतः अस्ति। यस्मिन् विषये मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। उत्तराखण्ड बाढमैदान क्षेत्री करण कानून २०१२ इत्यस्य अन्तर्गतं आसन बैरेज नद्याः आरम्भबिन्दुतः आसन बैरेज पर्यन्तं भट्टफॉलतः ५३ कि.मी. यस्मिन् विषये मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। देहरादूनस्य रिस्पाना-बिन्दल-नद्यौ बाढ क्षेत्र रूपेण घोषितेषु क्षेत्रेषु एसटीपी-निर्माणं, उन्नत-मार्गस्य आधारं सहितं संरचना-निर्माणं, रोपवे-गोपुरस्य निर्माणं, चल-गोपुरस्य निर्माणं, उच्च- तनाव-विद्युत्-रेखायाः निर्माणं च अनुमोदितम् अस्ति पीपीपी मोड् इत्यस्मिन् पीडब्ल्यूडी इत्यस्य पञ्च निरीक्षणभवनानि विकसितुं निर्णयः अभवत् । एतादृशे सति एतानि पञ्च निरीक्षणभवनानि पीपीपी मोड् इत्यत्र विश्वस्तरीयद्वारगृहरूपेण विकसितानि भविष्यन्ति। रानीखेत, उत्तरकाशी, दुगलबिट्टा, हर्षिल, ऋषिकेश इत्यत्र स्थितानां पीडब्ल्यूडी इत्यस्य पञ्च निरीक्षण भवनानां विकासः भविष्यति। उत्तराखंड पैरा मेडिकल एक्ट २००९ तथा उत्तराखंड पैरा मेडिकल डिप्लोमा पाठ्यक्रमेपैरा मेडिकल ग्रेजुएट् पाठ्यक्रमस्य व्यवस्था कृता अस्ति। एतादृशे परिस्थितौ तेषां मानकानां नियमनार्थं, प्रवेश परीक्षाणां, पाठ्यक्रमानाम् मानकी करणाय, तथैव पञ्जीकरणस्य मानकेषु एकरूपतां आनेतुं राष्ट्रिय-संबद्ध-स्वास्थ्य-सेवा-व्यावसायिक-अधिनियम-२०२१इत्यस्यअन्तर्गतंपरिषदः (उत्तरखण्ड-स्वास्थ्य-सेवा-परिषदः) गठनायअनुमोदनं दत्तम्। आबकारी विभागात् प्राप्तस्य एक प्रतिशतस्य सेसधनस्य उपयोगाय नियमं निर्मातुं महिला सशक्ति करण बाल विकास विभागेन अनुमोदनं प्राप्तम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page