उत्तराखण्डे वर्षाविषये सजगता-मानसूनपूर्ववृष्ट्या पुनः पर्वतानाम् उपरि शीतः आगतवान्, हेमकुण्डसाहबनगरे हिमपातः

देहरादून। उत्तराखण्डे सोमवासरस्य प्रातःकालादेव पर्वतात् समतल पर्यन्तं वर्षाप्रक्रिया प्रचलति। देहरादून-नगरे परिसरे च विलम्बितरात्रौ लघुवृष्टिः भवति। यस्य कारणेन तापमानस्य महती न्यूनता ज्ञाता अस्ति। तस्मिन् एव काले पर्वतीयक्षेत्रेषु अपि प्रचण्ड वायुना सह वर्षाप्रक्रिया प्रचलति। एतादृशे सति पर्वतीयक्षेत्रेषु पुनः शीतं प्रत्यागतम् अस्ति। रविवासरे हेमकुण्डसाहबनगरे प्रचण्डः हिमपातः अभवत्। मौसमकेन्द्रस्य अनुसारं उत्तराखण्डस्य मैदान सहित पर्वत क्षेत्रेषु केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते। विशेषतः राज्यस्य देहरादून, नैनीताल, उत्तरकाशी, चमोली, रुद्रप्रयाग इत्यादिषु क्षेत्रेषु वर्षायाः सम्भावना वर्तते। यदा तु पिथोरागढ-बागेश्वरयोः केषुचित् भागेषु अत्यधिक वृष्टेः विषये पीत-सचेतना जारीकृता अस्ति। मौसमविभागस्य अनुसारं राज्ये जूनमासस्य ५ दिनाज्र्पर्यन्तं मौसमः परिवर्तितः एव भवितुं शक्नोति। १० जूनमासस्य अनन्तरं उत्तराखण्डे मानसूनः आगमिष्यति मौसम विभागस्य निदेशकः विक्रमसिंहः अवदत् यत् अस्मिन् वर्षे जूनमासस्य १० दिनाज्रत् परं राज्ये मानसूनः पातयिष्यति।यत् पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे ५ दिवसपूर्वं आगच्छति। एतादृशे सति औसतात् अधिका वर्षा अपि भविष्यति इतिपूर्वानुमानं क्रियते। परन्तु मानसूनात् पूर्वं राज्ये सर्वत्र मानसूनपूर्ववृष्टिः भविष्यति। जूनमासस्य प्रथमसप्ताहे मानसूनपूर्वस्य उत्तमवृष्टिः दृश्यते इति सः अवदत्। सः अवदत् यत् मानसूनपूर्ववृष्टिः अपि वक्तुं शक्यते। विशेषतः पर्वतीयमण्डलेषु प्रचण्डवृष्टिः भविष्यति। परन्तु जूनमासस्य ५ दिनाज्रत् परं मौसमस्य निर्मलतायाः सम्भावना अस्ति परन्तु मानसूनपूर्वस्य एषा वर्षा तापमानस्य अपि न्यूनतां जनयिष्यति। हेमकुन्दसाहबः प्रचण्डहिमपातस्य साक्षी अभवत् अपरपक्षे रविवासरे सायं हेमकुण्डसाहबनगरे प्रचण्डहिमपातः अभवत्। हेमकुण्डेन सह नन्दघुण्टी-नगरे, नीति-मना-उपत्यकायाः उच्च-उच्च-क्षेत्रेषु च हिमपातः अभवत्। सायंकाले यावत् मौसमः शीतलः अभवत्। वर्षा-हिमपातेन जनाः आतपात् निवृत्तिम् अवाप्तवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 5 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 5 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page