
देहरादून/वार्ताहर:। अद्यापि मानसूनः सम्यक् ठोकितवान् अपि न, परन्तु सीमामण्डले आपदासदृशाः परिस्थितयः पूर्वमेव उत्पन्नाः सन्ति। बुधवासरे विलम्बेन प्रचण्डवृष्ट्या सत्यलगांवनगरस्य एकं आवासीय गृहं खतरे आगतं। तस्मिन् एव काले विशालस्य वृक्षस्य पतनेन अस्मिन् क्षेत्रे विद्युत्प्रदायः अपि स्थगितः अस्ति।बुधवासरे रात्रौ थालतहसीलक्षेत्रे सर्वाधिकं ४० मि.मी. प्रचण्डवृष्ट्या सत्यलगांवनगरे सर्वाधिकं क्षतिः अभवत्। प्रचण्डवृष्ट्या सत्यलगांववासी गोविन्दसिंह सत्यालस्य सुनीलसिंहसत्यलस्य च आवासीयगृहस्य सुरक्षाभित्तिः भूस्खलनस्य चपेटे आगता। यस्मात्कारणात् तेषां आवासीयगृहं जलटज्र्ी च संकटग्रस्ता अस्ति।पीडितः गोविन्दसिंह सत्यालः शीघ्रमेव आपदाकोषात् सुरक्षाभित्तिस्थापनस्य आग्रहं कृतवान् अस्ति। तस्मिन् एव काले क्षेत्रे भूस्खलनेन फल्यान्तस्य विशालः वृक्षः उद्धृतः भूत्वा खाते पतितः। यस्मात् कारणात् सत्यलगांवं सम्बद्धस्य विद्युत्रेखायाः ताराः भग्नाः अभवन्। अस्य कारणात् अस्मिन् क्षेत्रे विद्युत्प्रदायः सर्वथा स्थगितः अभवत्। इतरथा विद्युत् निगमस्य थाल विद्युत्केन्द्रस्य कनिष्ठ अभियंता नवलसिंह निर्खुपा कथयति यत् खतरनाक खातस्य कारणात् विभागस्य ठेकेदारस्य लाइनमैनैः बहुपरिश्रमंकृत्वागुरुवासरस्यअपराह्णपर्यन्तं रेखायाः भग्नतारंसंयोजयित्वाग्रामस्यविद्युत् आपूर्तिः।
पर्वत जनपदेषु प्रचण्डवायुना सह वर्षायाः सम्भावना अस्ति, मानसूनः ६ दिवसपूर्वम् आगतः

उत्तराखण्डस्य निरन्तरं वर्धमानस्य तापस्य जनानां कृते राहतं प्राप्नुयात् इति अपेक्षा अस्ति। मौसम विभागस्य अनुसारम् अद्य अर्थात् बुधवासरे राज्यस्य केषुचित् जिल्हेषु मानसूनस्य प्रवेशः भवितुम् अर्हति अस्मिन् काले केषुचित् स्थानेषु लघुतः मध्यमपर्यन्तं वर्षा अपेक्षिता अस्ति । मौसमविभागस्य अनुसारम् अस्मिन् वर्षे पूर्ववर्षेभ्यः अपेक्षया ६ दिवसपूर्वं मानसूनः प्रविशति। यदा तु अस्मिन् समये सम्पूर्णे ऋतौ ६ प्रतिशतं अधिका वर्षा भवितुं अपि सम्भावना वर्तते। मौसमविभागेन निर्गतपूर्वसूचनानुसारं ११ जूनदिनाङ्के देहरादून, उत्तरकाशी, चमोली, अल्मोड़ा, बागेश्वर, चम्पावत, नैनीताल, पिथोरागढ जिल्हेषु केषुचित् भागेषु हल्कीतः मध्यमपर्यन्तं वर्षा भविष्यति। यस्य कृते पीतवर्णीयः अलर्टः निर्गतः अस्ति। तस्मिन् एव काले समतल जिल्हेषु प्रतिघण्टां ४० तः ५० किलोमीटर् वेगेन वायुः प्रवहति इति अपेक्षा अस्ति। मौसमविभागः कथयति यत् १६ जूनपर्यन्तं राज्यस्य केषुचित् स्थानेषु लघुवृष्ट्या सह प्रचण्डवायुः भवितुं शक्नोति।देहरादूनस्य तापमानं ३९.८ डिग्री यावत् अभवत अपरपक्षे मंगलवासरे राज्यस्य समतलजिल्हेषु तापस्य प्रभावः दर्शितः। मंगलवासरे देहरादून-नगरस्य तापमानं ३९ डिग्री सेल्सियसम् अतिक्रान्तम्। अस्य कारणात् आर्द्रतापस्य कारणेन जनाः दिवसं यावत् व्याकुलाः आसन्। यदि वयं दत्तांशं पश्यामः तर्हि देहरादूनस्य अधिकतमं तापमानं ३९.८ डिग्री आसीत् यत्र ४ डिग्री वृद्धिः अभवत्।
यदा तु न्यूनतमं तापमानं २५.७ डिग्री इति अभिलेखितं यत्र सामान्यतः सार्धद्वयं डिग्री वृद्धिः अभवत्। एतादृशे परिस्थितौ अद्यत्वे मौसमस्य परिवर्तनेन सह उष्णतायाः निवृत्तिः प्राप्तुं सम्भावना वर्तते।