उत्तराखण्डे प्रचण्डवृष्ट्या विनाशः-अद्यत्वे अपि सप्तजनपदेषु प्रचण्डवृष्ट्या सचेतना, भूस्खलनेन १५० मार्गाः पिहिताः

पौरीनगरे पर्वतस्य पतनम्, बद्रीनाथराजमार्गे जाम् मौसम विभागेन उत्तराखण्डे अत्यन्तवृष्टेः सचेतना जारीकृता अस्ति। राज्यस्य अनेकेषु मण्डलेषु विद्यालयाः बन्दाः सन्ति। बागेश्वर मण्डले सर्युनद्याः प्रकोपः अस्ति। उत्तरकाशी नगरस्य सिलाई बैण्डस्य समीपे मेघविस्फोट घटने लापतानां जनानां उद्धार कार्यक्रमः तृतीयदिनं यावत् प्रचलति।
उत्तरकाशीनगरस्य यमुनोत्रीराजमार्गे मंगलवासरे भूस्खलनं जातम्, अटन्तानां यात्रिकाणां उद्धारः क्रियते
भूस्खलनस्य अनन्तरं बद्रीनाथं प्रति गच्छन्त्याः मार्गे कतिपयानि किलोमीटर्-पर्यन्तं जामम् अभवत्

देहरादून/वार्ताहर:। उत्तराखण्डे अत्यन्तवृष्टेः सचेतनं मौसमविभागेन जारीकृतम्। राज्यस्य सप्तजिल्हेषु प्रचण्डवृष्ट्या नारङ्गवर्णीय सचेतना जारीकृता अस्ति। तेषु देहरादून, उत्तरकाशी, पौरी, तिहरी, रुद्रप्रयाग, नैनीताल, बागेश्वर मण्डलानि च सन्ति। एतदतिरिक्तं हरिद्वार, उधमसिंहनगर, चम्पावत, पिठौरागढ, अल्मोड़ा मण्डलेषु विद्युत्-वृष्टिः च पीत-सचेतना जारीकृता अस्ति। ६ जुलैपर्यन्तं राज्ये मौसमः समानः एव भविष्यति अपरं तु जनाः मौसमस्य भारं सम्मुखीभवन्ति। राज्ये अनेकस्थानेषु प्रचण्डवृष्ट्या क्षतिः जातः। देहरादून-मसूरी-नगरयोः बहवः गृहाणि मलिनतारूपेण परिणतानि सन्ति। मसूरी-नगरस्य सराय-उपनिवेशे पर्वतस्य एकः भागः भग्नः भूत्वा गृहस्य उपरि पतितः, तस्मात् गृहस्य महती क्षतिः अभवत्।अन्येषु बह्वीषु स्थानेषु अपि मलिनतायाः कारणेन समस्याः अभवन। देहरादून-नगरस्य रिसपना-नद्याः जलस्तरस्य वर्धनेन तटबन्धः प्रक्षालितः अभवत्। अत्र नदीतीरे निर्मितस्य गृहस्य आधारः स्फुटितः अभवत्, येन गृहस्य क्षतिः अभवत्। एतदतिरिक्तं राज्यस्य अन्येषु जिल्हेषु अपि स्थितिः दुर्गता अस्ति। राज्ये वर्षाकारणात् १५० तः अधिकाः मार्गाः बन्दाः सन्ति। तेषां उद्घाटनस्य कार्यं जिला प्रशासनेन पीडब्ल्यूडी विभागेन च क्रियते। आपदा प्रबन्धन विभागेन राज्यस्य अत्यन्तं संवेदनशील क्षेत्राणि चिह्नितानि सन्ति। तत्र जेसीबी इत्यादीनि उपकरणानि नियोजितानि येन मार्गः अवरुद्धः चेत् तत्क्षणमेव उद्घाटयितुं शक्यते। पौरीमण्डलस्य गुमखालस्य समीपे बैरगांवस्य पौरी-कोटद्वार राष्ट्रीय राजमार्गे सम्पूर्णः पर्वतः दरारं कृतवान्। कतिपयेषु सेकेण्ड्-मात्रेषु मार्गे विशालाः शिलाः, मृत्तिका राशिः च यातायातस्य मार्गं पूर्णतया स्थगितवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page