


देहरादून/वार्ताहर:। उत्तराखण्डे अत्यन्तवृष्टेः सचेतनं मौसमविभागेन जारीकृतम्। राज्यस्य सप्तजिल्हेषु प्रचण्डवृष्ट्या नारङ्गवर्णीय सचेतना जारीकृता अस्ति। तेषु देहरादून, उत्तरकाशी, पौरी, तिहरी, रुद्रप्रयाग, नैनीताल, बागेश्वर मण्डलानि च सन्ति। एतदतिरिक्तं हरिद्वार, उधमसिंहनगर, चम्पावत, पिठौरागढ, अल्मोड़ा मण्डलेषु विद्युत्-वृष्टिः च पीत-सचेतना जारीकृता अस्ति। ६ जुलैपर्यन्तं राज्ये मौसमः समानः एव भविष्यति अपरं तु जनाः मौसमस्य भारं सम्मुखीभवन्ति। राज्ये अनेकस्थानेषु प्रचण्डवृष्ट्या क्षतिः जातः। देहरादून-मसूरी-नगरयोः बहवः गृहाणि मलिनतारूपेण परिणतानि सन्ति। मसूरी-नगरस्य सराय-उपनिवेशे पर्वतस्य एकः भागः भग्नः भूत्वा गृहस्य उपरि पतितः, तस्मात् गृहस्य महती क्षतिः अभवत्।अन्येषु बह्वीषु स्थानेषु अपि मलिनतायाः कारणेन समस्याः अभवन। देहरादून-नगरस्य रिसपना-नद्याः जलस्तरस्य वर्धनेन तटबन्धः प्रक्षालितः अभवत्। अत्र नदीतीरे निर्मितस्य गृहस्य आधारः स्फुटितः अभवत्, येन गृहस्य क्षतिः अभवत्। एतदतिरिक्तं राज्यस्य अन्येषु जिल्हेषु अपि स्थितिः दुर्गता अस्ति। राज्ये वर्षाकारणात् १५० तः अधिकाः मार्गाः बन्दाः सन्ति। तेषां उद्घाटनस्य कार्यं जिला प्रशासनेन पीडब्ल्यूडी विभागेन च क्रियते। आपदा प्रबन्धन विभागेन राज्यस्य अत्यन्तं संवेदनशील क्षेत्राणि चिह्नितानि सन्ति। तत्र जेसीबी इत्यादीनि उपकरणानि नियोजितानि येन मार्गः अवरुद्धः चेत् तत्क्षणमेव उद्घाटयितुं शक्यते। पौरीमण्डलस्य गुमखालस्य समीपे बैरगांवस्य पौरी-कोटद्वार राष्ट्रीय राजमार्गे सम्पूर्णः पर्वतः दरारं कृतवान्। कतिपयेषु सेकेण्ड्-मात्रेषु मार्गे विशालाः शिलाः, मृत्तिका राशिः च यातायातस्य मार्गं पूर्णतया स्थगितवान्।