
देहरादून/वार्ताहर:। उत्तराखण्डे मानसूनस्य विनाशः अद्यापि वर्तते। प्रचण्डवृष्ट्या नद्यः, धाराः च व्याप्ताः सन्ति। अलकनन्दनदी अपि संकटचिह्नस्य उपरि प्रवहति। तत्सह अनेकस्थानेषु भूस्खलनेन यातायातस्य बाधा भवति। राज्ये १२४ तः अधिकाः मार्गाः बन्दाः सन्ति। तेषांउद्घाटनस्य कार्यं प्रचलति।
अद्यत्वे अपि राज्यस्य अधिकांशेषु भागेषु प्रचण्ड वृष्टिः इति मौसमविभागेन अलर्टः जारीकृतः। विशेष तया देहरादून, नैनीताल, चम्पावत, पिठौरागढ़, बागेश्वर नगरेषु भारी वर्षाणां विषये ऑरेंज अलर्ट जारीकृतम् अस्ति। यदा राज्यस्य अन्येषु मण्डलेषु अपि केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते।
मौसमविभागस्य अलर्टस्य अनन्तरं स्थानीयप्रशासनं आपदाप्रबन्धनदलं च उच्चसचेतनायां वर्तते। अत्यन्तं संवेदनशीलक्षेत्रेषु एनडीआरएफ, एसडीआरएफ इत्यादीनि दलाः नियोजिताः सन्ति।
चारधाम यात्रा अपि प्रचण्डवृष्ट्या भूस्खलनेन च निरन्तरं प्रभाविता भवति। चारधाम यात्रामार्गस्य बन्दीकरणात् विभिन्न स्थानेषु यात्रिकाः स्थगिताः सन्ति। सर्वेषां कृते सुरक्षिते स्थाने स्थातुं आह्वानं क्रियते। मंगलवासरे वर्षायां किञ्चित् राहतं प्राप्य बुधवासरस्य प्रातःकाला देव देहरादून-समीपस्थेषु क्षेत्रेषु वर्षा निरन्तरं प्रचलति। केषुचित् स्थानेषु जीवनं बाधितं भवति। देहरादूनस्य प्रसिद्धस्य तपकेश्वर महादेव मन्दिरस्य मुख्यद्वारे स्थितस्य शतवर्ष पुरस्यपीपलवृक्षस्य आधा भागः भग्नः अभवत् यस्य कारणात् समीपे निर्मितं प्रसाद-दुकानं पूर्णतया क्षतिग्रस्तम् अस्ति। तेन सह दुकानदारः अपि क्षतिग्रस्तः अभवत्। पीपल वृक्षस्य यः भागः भग्नः अस्ति सः अत्यन्तं विशालः अस्ति। तस्य आघातेन स्कूटरस्य, एकस्य कारस्य च क्षतिः अभवत्। मन्दिरप्रशासनेनपुलिस सहायेन भग्न वृक्षस्य भागाः अपसारिताः। अपरपक्षे ऋषिकेशस्य ब्रह्मपुरीरामत पस्थली समीपे गङ्गानद्याः मध्यप्रदेशस्य माता पुत्री च व्याप्तौ। उभौ प्रातःकाले गङ्गायाः स्नानार्थं पलायितौ आस्ताम्। घाटे स्नानं कुर्वन्तःअन्ये जनाः एतस्य विषये पुलिस सूचितवन्तः। सूचनाप्राप्त मात्रेण एसडीआरएफ-दलेन्तत्रैव अन्वेषण कार्यक्रमः आरब्धः। उभयोः अद्यापि अनुसन्धानं न कृतम्। सूचनानुसारं मध्यप्रदेशात् आगतानां मनु उपाध्यायस्य पत्नी पुत्री च प्रातःकाले गंगाघाटे स्नानार्थम् आगतवन्तौ। प्रायः सार्धषष्ट्याः वादने रामतपस्थली आश्रमस्य घाटे गङ्गायाः प्रबल प्रवाहेन उभौ अपि वाहितौ।