उत्तराखण्डे कोरोनासंक्रमणं वर्धमानम् अस्ति, द्वयोः नगरयोः पञ्च नूतनाः रोगिणः प्राप्ताः

देहरादून। दूनसहितं अधुना हरिद्वारे अपि कोरोनासंक्रमणस्य प्रकरणाः आगन्तुं आरब्धाः। बुधवासरे पञ्चसु जनासु कोरोनासंक्रमणं प्राप्तम्। एतेषु चत्वारः रोगिणः देहरादूननगरस्य सन्ति, एकः हरिद्वारनगरस्य निवासी अस्ति। स्वास्थ्यविभागस्य अनुसारं सम्प्रति सर्वेषां संक्रमितानां स्थितिः सामान्या अस्ति, ते गृहपृथक्करणे एव सन्ति। देहरादूनस्य मुख्यचिकित्साधिकारी डॉ. मनोजकुमारशर्मा इत्यनेन उक्तं यत् हस्तीबरकलाक्षेत्रस्य निवासी ४७ वर्षीयः पुरुषः अद्यैव चरधामयात्रातः प्रत्यागतः अस्ति। यात्रातः प्रत्यागत्य कतिपयेषु दिनेषु तस्य स्वास्थ्यस्य क्षयः जातः,तदनन्तरं सः निजीप्रयोगशालायां कोविड् परीक्षणं कृतवान्। यस्य प्रतिवेदनं सकारात्मकं प्राप्तम् अस्ति। एतदतिरिक्तं दर्यापुरक्षेत्रस्य द्वयोः पुरुषयोः (५०, ५५ वर्षीययोः) सेलाकीक्षेत्रस्य ४८ वर्षीयायाः महिलायाः च प्रतिवेदनम् अपि सकारात्मकं प्राप्तम् अस्ति। तस्मिन् एव काले हरिद्वारमण्डलस्य ६९ वर्षीयस्य वृद्धस्य अपि संक्रमणस्य पुष्टिः अभवत्। स्वास्थ्यविभागस्य अनुसारं एतेषां चतुर्णां रोगिणां यात्रा-इतिहासः नास्ति। यस्य कारणात् अधुना स्थानीयस्तरस्य अपि संक्रमणं प्रसरति इति आशज्र गभीरा भवति। संक्रमितानां त्रयः सर्वकारीयविभागेषु कार्यरताः, एकः गृहिणी, अपरः सामान्यनागरिकः इति सीएमओ अवदत्। सर्वेषां संक्रमितानां स्थितिः स्थिरः अस्ति, कस्यचित् चिकित्सालये निरोधस्य आवश्यकता नास्ति। विभागदलानि नियमित रूपेण संक्रमितानां निरीक्षणं कुर्वन्ति।संक्रमणस्य प्रसारः स्थानीयस्तरस्यचिन्ताजनकः अस्ति। यात्रा-इतिहासः नास्ति चेदपि जनानां संक्रमणं भवति इति विशेषज्ञाः मन्यन्ते यत् अधुना स्थानीयस्तरस्य अपि कोरोना-वायरसः सक्रियः अस्ति इति। यस्मिन् स्वास्थ्यविभागेन नमूनानां निरीक्षणं च वर्धितम् अस्ति। जनाः कथञ्चित् प्रमादं न कुर्वन्तु इति आह्वानं कृतम् अस्ति। यदि ज्वरः, कासः, कण्ठवेदना वा श्रान्तता इत्यादीनि लक्षणानि दृश्यन्ते तर्हि तत्क्षणमेव परीक्षणं कुर्वन्तु। सार्वजनिकस्थानेषु मास्कस्य प्रयोगं कुर्वन्तु, नियमितरूपेण हस्तौ स्वच्छं कुर्वन्तु, जनसमूहं परिहरन्तु। देहरादून- कोरोना संक्रमणस्य वर्धमानं प्रकरणं मनसि कृत्वा दून मेडिकल कॉलेज अस्पताले नकली अभ्यासद्वारा स्वास्थ्यसेवानां सज्जतायाः परीक्षणं कृतम्। अस्मिन् आक्सीजन-संयंत्रस्य, आईसीयू-शय्यायाः, वेण्टिलेटर्-इत्यस्य इत्यादीनां कार्यकरणस्य जाँचः कृतः ।

नोडल अधिकारी डॉ. कुमार जी कौलः अवदत् यत् चिकित्सालये ४० शय्याः आरक्षिताः सन्ति, येषु ३० शय्याः प्रौढानां कृते, १० शय्याः बालकानां कृते आरक्षिताः सन्ति। सः अवदत् यत् चिकित्सालयस्तरस्य सर्वाणि सज्जतानि सम्पन्नानि सन्ति। इतरथा बुधवासरे प्राचार्या डॉ. गीता जैन इत्यस्याः अध्यक्षतायां कोविड कोरसमित्याः बैठकः आयोजिता। सा वैद्यान्, कर्मचारिणः च सजगः भवितुं निर्देशं दत्तवती । आक्सीजन, वेण्टिलेटर्, आईसीयू बेड्, एन-९५ मास्क, आवश्यकौषधानि च पर्याप्तमात्रायां उपलभ्यन्ते इति सुनिश्चितं कर्तुं अपि आग्रहः। डॉ. जैनः अवदत् यत् सा स्वयमेव एतासां सज्जीकरणानां निरीक्षणं करिष्यति, प्रतिबुधवासरे स्थितिः समीक्षिता भविष्यति। इस दौरान उपचिकित्सा अधीक्षक डॉ. एन एस बिष्ट आदि उपस्थित रहे।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page