उत्तराखण्डे कृषिकार्यस्य चित्रं परिवर्तते, केन्द्रं ३८०० कोटिरूप्यकाणि दास्यति

देहरादूनः। विविधभूगोलस्यउत्तराखण्डेकृषिकार्यस्यचित्रं परिवर्तयितुं गच्छति। कृषिं उद्यानं च दृष्ट्वा विभिन्नयोजनानां कृते केन्द्रात् ३८०० कोटिरूप्यकाणां राशिं राज्यं प्राप्स्यति। केन्द्रीय कृषिग्रामीण विकासमन्त्री शिवराजसिंहचौहानः सोमवासरे नवीदिल्लीनगरे मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन सह मिलित्वा सैद्धान्तिक सहमतिम् अददात्। मुख्यमन्त्री केन्द्रीयमन्त्री प्रति कृतज्ञतां प्रकटयन् राज्यस्य कृषिक्षेत्रं स्वावलम्बनं आधुनिकं च कर्तुं दिशि एषः सहकार्यः महत्त्वपूर्णः सिद्धः भविष्यति इति अवदत्। मुख्यमन्त्री धामी इत्यनेन केन्द्रीयमन्त्री चौहान इत्यस्मै सूचितं यत् राज्ये कृषि-उद्यानक्षेत्रस्य समग्र विकासाय, कृषकान् स्वावलम्बनान् कर्तुं च उद्देश्यंकृत्वानवीनतायंत्रीकरण,प्रौद्योगिकी, पारम्परिककृषि इत्यादीनां विविधपक्षेषु समावेशं कृत्वा ३८०० कोटिरूप्यकाणां योजनाः निर्मिताः सन्ति। सः अवदत् यत् राज्ये विशेषतः पर्वतीय क्षेत्रेषु वन्य जीवानां सस्यरक्षणं दृष्ट्वा क्षेत्रेषु वेष्टनार्थं १०५२.८० कोटि रूप्यकाणि आवश्यकानि सन्ति। तथैव कृषकयन्त्रबैज्र्स्य कृते ४००कोटिरूप्यकाणांयोजना प्रस्ताविता अस्ति। स्थूलधान्य सस्यानां प्रचारार्थं राज्यबाजरामिशनस्य १३४.८९ कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। सेबस्य उत्पादनं प्रवर्धयितुं,भण्डारणं, विपणन व्यवस्थां च सुदृढां कर्तुं ११५० कोटि रूप्यकाणां योजना अस्ति इति सः अवदत्। कीवीफलसहितानाम् अन्येषां नगदसस्यानां प्रचारार्थं, कृषि कार्यस्य वन्यजीवानांरक्षणार्थं च ८९कोटि रूप्यकाणां आवश्यकता वर्तते। कृषि-उद्यानक्षेत्रे नवीनतां स्टार्टअपं च प्रवर्धयितुं ८८५.१० कोटिरूप्यकाणां निवेशः प्रस्तावितः अस्ति। ड्रैगनप्रâट् इत्यादीनां न्यून जोखिमसस्यानां प्रचारार्थं ४२ कोटिरूप्यकाणां योजना कृता अस्तिजैविककृषेः प्रवर्धनार्थं विश्लेषणप्रयोगशालानां कृते ३६.५० कोटिरूप्यकाणां आवश्यकता वर्तते। भू-अभिलेखानां आधुनिकीकरणाय, डिजिटल-सर्वक्षणाय च ३७८ कोटिरूप्यकाणां योजना अस्ति । अन्येषां योजनानां विषये अपि सूचनां दत्तवान् एतस्य अतिरिक्तं पन्तनगर कृषिविश्वविद्यालये कृषिपर्यटनविद्यालये उच्चगुणवत्तायुक्तानि नर्सरी, शीतभण्डारण, सॉर्टिंग्-ग्रेडिंग् यूनिट् स्थापनं, कीवी-ड्रैगनप्रâूट् मिशनस्य प्रवर्धनं, सुपरफूड्स् कृते उत्कृष्टताकेन्द्रं, एग्रो टूरिज्म स्कूल् इत्येतयोः कृते केन्द्रीयसहायतायाः अपि मुख्यमन्त्री केन्द्रीयसहायतायाः अनुरोधः कृतः।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page