उत्तराखण्डे कठोरभूमिकानूनानां नियमाः क्रियन्ते, पोर्टलस्य निर्माणं क्रियते

देहरादून/वार्ताहर:। राज्ये कठोरः भूमिकानूनः प्रवर्तते। नूतने कानूने भूमिक्रयण विक्रये नियमानाम् उल्लङ्घनस्य निरीक्षणं भविष्यति। एतदर्थं भूमिद्वारमपि सज्जीक्रियते। अधुना नूतनकानूनस्य कार्यान्वयनार्थं नियमाःक्रियन्तेअस्मिन्पोर्टलद्वारा कर्तव्या ऑनलाइन-निरीक्षण-व्यवस्थां मनसि कृत्वा नियमाः निर्धारिताः भविष्यन्ति। अनुमोदनार्थं नियमाः मन्त्रिमण्डले स्थापिताः भविष्यन्ति। राज्येकठोर भूमि कानूनस्य कार्यान्वयनानन्तरं अवैधरूपेण नियमानाम् उल्लङ्घनेन क्रीतविक्रयः वा भूमिः सर्वकारे निहितः भवति क्रय विक्रययोः सह उत्परिवर्तन सहितस्य सर्वासु भूमि सम्बद्ध व्यवस्थानां विषये व्यापक सूचना भूमिद्वारे उपलभ्यते। एनआईसी इत्यस्यसाहाय्येन एतत् पोर्टल् निर्मितं भवति। राजस्व परिषद्द्वारा अस्य संचालनं भविष्यति। राज्यस्य सर्वे पटवारी-लेखपाल क्षेत्राणि तस्य कार्यक्षेत्रेषु भविष्यन्ति। एतेषु क्षेत्रेषु भूमिक्रयण विक्रयस्य ऑनलाइन विवरणं पोर्टले नियमित रूपेण अद्यतनं भविष्यति। पोर्टलद्वारानिरीक्षणस्य ऑनलाइन व्यवस्थायाःसम्बद्धाःनियमाःअपि नूतन भूमि कानूनस्य कार्यान्वयनार्थं क्रियमाणेषु नियमेषु समाविष्टाः भविष्यन्ति। अपि च जिला दण्डाधिकारीतः सर्वकारीय स्तरात् च भूमिक्रयणस्य अनुमतिं दातुं समयबद्ध प्रक्रिया भविष्यति। जिला दण्डाधिकारी प्रतिमासं उपजिलादण्डाधिकारीतः प्रतिवेदनं गृह्णीयात्। प्रत्येकं त्रैमासिकं राजस्वपरिषदं प्रति प्रतिवेदनं प्रेषितं भविष्यति। राजस्व सचिवः एस. एन.पाण्डेयः अवदत् यत् नूतन भूमिकानूनस्यनियमाः सज्जीकृताः सन्ति।
नियमात् कोऽपि विषयः बहिः न त्यक्तः इति प्रयत्नाः क्रियन्ते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page