
ेदेहरादून। वर्षाविध्वंसकारणात् उत्तराखण्डस्य २५०० तः अधिकाः मार्गाः क्षतिग्रस्ताः अभवन्। केचन मार्गाः पादचालनाय योग्याः न आसन्, केचन मार्गाः अपि सम्पूर्णतया प्रक्षालिताः आसन्। लोकनिर्माण विभागस्य पर्वतीयजनस्य च कृते जलप्रलयः महतीं आव्हानं वर्तते। पर्वतीयक्षेत्रेषु विद्यालयं गच्छन्तः बालकाः वा, चिकित्सालयं गच्छन्तः रोगिणः वा आजीविकायाः यात्रा वा, अधुना प्रत्येकं मार्गः संकटैः परिपूर्णः अस्ति। गढ़वालप्रदेशस्य मार्गाणां सर्वाधिकं क्षतिः अभवत्। गढ़वालक्षेत्रे ११९३ मार्गाः क्षति ग्रस्ताः, कुमाऊन क्षेत्रे ४९२ मार्गाः क्षतिग्रस्ताः। लोक निर्माण विभागस्य अन्यनिर्माणसंस्थानां च ३०० कोटिभ्यःअधिकंहानिःअभवत्।मानसूनेन उत्तराखण्डस्य मार्गेषु महती विनाशः अभवत्। मार्गेषु २०० मीटर् गभीरं भूमिपातः अभवत्, अनेकेषु क्षेत्रेषु सम्पूर्णः मार्गः प्रक्षालितः अभवत्। नवीनतमः स्थितिः अस्ति यत् राज्यस्य २३८ मार्गाः अद्यापि बन्दाः सन्त्।ि एतेन बहिः राज्येभ्यः आगच्छन्तः पर्यटकाः प्रत्यक्षतया प्रभाविताः सन्मि विशेषतः यूपी, हरियाणा, दिल्ली-एनसीआर इत्यादिभ्यः आगच्छन्तः जनाः एतेषां मार्गाणां कटनेन आव्हानानां सामनां कुर्वन्ति। एतेषु बहवः मार्गाः तादृशाः सन्ति यत् मरम्मतस्य विकल्पः नास्ति। बजटस्य प्रस्तावाः सज्जाः सन्ति, परन्तु यावत् बजटं न प्राप्यते तावत् भग्नाः वा प्रक्षालिताः वा मार्गाः जनानां क्षतिं कुर्वन्ति एव। मार्गेषु ६९० जेसीबी-पोक्लाने यन्त्राणिमार्गनिर्माणस्य कार्यं बजटप्राप्तेः अनन्तरमेव आरभ्यते, सम्प्रति ६९०जेसीबी,पोक्लाने च यन्त्राणि मार्गेभ्यः मलिनमव शेषं निष्कासयितुं प्रवृत्ताः सन्ति। मार्गाणां उद्घाटनार्थं ३४.९८ कोटिरूप्यकाणां बजटस्य आवश्यकता भविष्यति, पूर्वस्थितौ पुनः आनेतुं ३४३.०२ कोटि रूप्यकाणां बजटस्य आवश्यकता भविष्यति।
मार्गच्छेदः पर्वतेषु कारावासं कृत्वा आयुः इति अर्थः
उत्तराखण्डे मार्गैः सह सम्पर्कः नष्टः भवति एव ग्रामजनाः पर्वतेषु कारागारे एव तिष्ठन्ति । बारकोट्-नगरे यदा मार्गः कटितः तदा यमुनोत्री-राजमार्गे स्थितानां ग्रामाणां कुपडा-कुंसला-तिरखाली-बालानां बालकाः स्यानचट्टि-नगरे स्थितं विद्यालयं गन्तुं न शक्तवन्तः ।
उत्तरकाशी-नगरस्य दुर्बिल्-ग्रामे क्षतिग्रस्तमार्गस्य कारणात् शासकीय-अन्तर्-महाविद्यालये राणा-मध्ये अध्ययनं कर्तुं गच्छन्तः बालकाः प्रतिदिनं संकटेन सह क्रीडन्ति । रोगिणः वृद्धाः च टोकरीं वहन् मार्गे आनेतव्याः सन्ति। तथैव पिठौरागढे वर्षाकारणात् घण्टाकरण-राय-लिज्र्मार्गस्य दुर्दशां वर्तते, पुणेडी-लिन्थुडा-समीपस्थेषु क्षेत्रेषु जनाः समस्यानां सम्मुखीभवन्ति।