
हरिकृष्ण शुक्ल/देहरादून। मुख्यमन्त्री पुष्करसिंह धामीः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी महिला शक्तिस शक्तिकरणाय निरन्तरं कार्यं कुर्वन् अस्ति। संसद-विधानसभासु ३३ प्रतिशतं आरक्षणं, बेटी बचाओ-बेटी-पढाओ, उज्ज्वलायोजना, लक्षपतिदीदी इत्यादीनांयोजनानांमाध्यमेनमहिलानां स्वनिर्भरीकरणाय ठोसपदं गृहीतम् अस्ति। सः अवदत् यत् यदा महिला आर्थिकरूपेण बलवती भवति तदा सा सम्पूर्णं समाजं सशक्तं करोति। मुख्यमन्त्री पुष्कर सिंह धामी सोमवासरे मुख्यमन्त्रीसेवासदने मुख्यमन्त्री सशक्त बहानाउत्सव योजना कार्यक्रमे प्रशंसनीयकार्यं कुर्वतां महिला स्वसहाय समूहानां सम्मानं कृत्वा तेषां सह संवादं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री मुख्यमन्त्री उद्यमशाला योजनायाः शुभंकरं लोगो च विमोचनं कृत्वा हाउस आफ् हिमालयस्य नूतनं उत्पादं जालस्थलं च उद्घाटितवान्। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः शिक्षायां, स्वास्थ्ये, उद्यमशीलतायां, रोजगारे च महिलानां अधिकतमं सहभागिताम् अपि सुनिश्चितं कुर्वन् अस्ति। ग्रामीण आजीविका मिशन, सशक्त बहाना उत्सव योजना तथा महिला स्वसहायता समूह सशक्तिकरण योजनायाः अन्तर्गतं महिलाशक्तेः कृते नूतनाः अवसराः प्रदत्ताः सन्ति। मुख्यामन्त्री उद्योग योजनायाः अन्तर्गतं आगामिषु वर्षत्रयेषु १५ सहस्राधिकानां उद्यमिनः, स्वसहायता समूहानां, लक्षपति दीदीनां च कृते ऊष्मायनसुविधाः प्रदत्ताः भविष्यन्ति, येषु व्यावसायिककौशलप्रशिक्षणं, कानूनी तथा अनुज्ञापत्र समर्थनं, सह कार्यस्थानं, निवेश समर्थनं, स्थानीयबाजारतः वैश्विक बाजार पर्यन्तं प्रवेशस्य जालं च समाविष्टं भविष्यति। सः अवदत् यत् हाउस् आफ् हिमालयस् ब्राण्ड् इत्यस्य अन्तर्गतं ३५ उच्चगुणवत्तायुक्तानि स्थानीयानि उत्पादनानि विपण्यां उपलभ्यन्ते, शीघ्रमेव अन्यदेशेषु अपि निर्यातिताः भविष्यन्ति। सम्प्रति राज्यस्य ६८ सहस्रेषु स्वसहायता समूहेषु पञ्चलक्षं महिलाः संगठितरूपेण स्वव्यापारं कुर्वन्ति। १.६३ लक्षाधिकाः महिलाः लक्षपतिदीदीः अभवन्। अस्मिन् अवसरे बहवः महिला उद्यमिनः स्वस्य अनुभवान् साझां कृतवन्तः। आल्मोरा-नगरस्य सीमाकुमारी विगतपञ्चवर्षेषु १८ लक्षरूप्यकाणां आयं प्राप्तवती इति अवदत्। बागेश्वरस्य दया दानुः अवदत् यत् तया सह ४०० महिलाः सम्बद्धाः सन्ति, एकवर्षे सर्वेऽपि मिलित्वा एककोटिरूप्यकाणां लाभं प्राप्तवन्तः। चम्पावतस्य हेमा उपाध्यायः कृषिपर्यटनद्वारा प्रतिवर्षं चतुर्लक्ष रूप्यकाणि अर्जयति।