उत्तराखण्डस्य सर्वे राजस्वक्षेत्राणि सिविलपुलिसस्य दावे आगमिष्यन्ति, मुख्यालयस्य प्रस्तावस्य धामी सर्वकारः अध्ययनं करोति

हरिकृष्ण शुक्ल/देहरादून। अधुना राज्यसर्वकारः उत्तराखण्डस्य सर्वाणि ग्रामीणक्षेत्राणि राजस्वपुलिसतः निष्कास्य सिविलपुलिसाय समर्पयितुं सज्जीभवति। अस्य कृते पुलिस मुख्यालयेन द्वितीयचरणस्य शेषचतुः सहस्राधिकान् ग्रामान् सिविल पुलिसस्य व्याप्तिम् आनेतुं प्रस्तावः सर्वकाराय प्रदत्तः अस्ति। अस्मिन् जनसङ्ख्यायाः दृष्ट्या पुलिस-स्थानकानि, चौकी-स्थानानि च स्थापयितुं प्रस्तावितानि सन्ति। वित्तविभागः अस्य प्रस्तावस्य अध्ययनं कुर्वन् अस्ति। वित्ततः अनुमोदनं प्राप्त्वा मन्त्रिमण्डले आनयिष्यते।
उत्तराखण्डे राज्यस्य निर्माणात् पूर्वं राजस्वपुलिस व्यवस्था प्रचलति। अर्थात् सर्वेषु राजस्वक्षेत्रेषु राजस्वपुलिसः नागरिकपुलिसस्य स्थाने कानूनव्यवस्थायाः उत्तरदायी आसीत्। एतदर्थं तहसीलदारतः पटवारीपर्यन्तं सिविलपुलिस इव सर्वेषां कानूनी अधिकारः आसीत्। राज्यस्य निर्माणानन्तरं राजस्वक्षेत्राणां रूपं परिवर्तनं प्रारब्धम् एते अपि नगरक्षेत्रेषु परिणतुं आरब्धाः। एतेन सह अपराधिकघटनानि अपि अत्र वर्धयितुं आरब्धानि। एतादृशे सति एतान् क्षेत्रान् सिविल पुलिसस्य व्याप्तिम् आनेतुं आग्रहः गतिं प्राप्तवान्, तदर्थं न्यायालयस्य अपि समीपं गतः। नैनीताल उच्चन्यायालयेन स्वनिर्णये राज्यसर्वकारेण सर्वाणि राजस्वक्षेत्राणि सिविलपुलिसस्य दायरे आनेतुं निर्देशः दत्तः। अस्मिन् क्रमे प्रथमचरणस्य राज्य सर्वकारेण २०२३ तमस्य वर्षस्य फरवरीमासे १२०० तः अधिकाः राजस्वक्षेत्रस्य ग्रामाः स्वस्य व्याप्तेः अधीनाः कृताः, अत्र षट् पुलिसस्थानकानि, २१ चौकीः च स्थापिताः अधुना द्वितीयचरणस्य अन्येषु राजस्वग्रामेषु सिविल पुलिस नियोजनस्य सज्जता आरब्धा अस्ति। अस्य विस्तृतप्रस्तावः पुलिस मुख्यालयेन निर्मितः, सर्वकाराय प्रस्तूयते च। गृहसचिवः शैलेशबगौली इत्यनेन उक्तं यत् पुलिस मुख्यालयात् प्राप्तस्य प्रस्तावस्य अध्ययनं क्रियते।

लोभवञ्चना भयात् परिवर्तनं? एतत् इतः परं कार्यं न करिष्यति! उत्तराखण्ड सर्वकारः सख्त घोषणां करोति

देहरादून। देशस्य विभिन्नस्थानात् धर्मान्तरणस्य घटनानां मध्ये राज्यसर्वकारेण अस्मिन् विषये स्वस्य कठोरं स्थानं स्पष्टीकृतम् अस्ति। मुख्यमन्त्री पुष्करसिंहधामी कथयति यत् देवभूमिनगरे सर्वेषां धर्मानां जनाःपरस्परं भावानाम् आदरं कृत्वा परस्परं भ्रातृत्वेन शान्तिपूर्वकं जीवन्ति। केचन जनाः यथा प्रलोभनेन वा बलात् वा धर्मान्तरणं कर्तुं प्रयतन्ते, तत् कस्यापि परिस्थितौ न सह्यते।राज्ये बलात् धर्मान्तरणं जमानतरहितं ज्ञातव्यं च अपराधं घोषितम् अस्ति। अनुमोदनं भयं लोभं वा धोखाधड़ीं विना परिवर्तनं न किमपि रूपेण ग्राह्यम्। सर्वकारस्य उद्देश्यं कस्यचित् दण्डः न, अपितु सामाजिकचेतना जागृत्य धार्मिक स्वतन्त्रतायाः नामधेयेन दुरुपयोगस्य समाप्तिः भवति।राज्ये स्वपरिचयं गोपयित्वा धोखाधड़ी, शोषणं, अन्ये अपराधिकं कार्याणि कुर्वन्ति तेषां विरुद्धं सम्प्रति सर्वकारः मिशन कलानेमी चालयति। अस्मिन् २४४८ जनाः नकली परिचयपत्रस्य उपयोगं कुर्वन्ति, ऑनलाइन-परिचयं गोपयित्वा चोरीं, साइबर-धोखाधड़ीं च कुर्वन्ति, धर्मं गोपयित्वा विवाहं कुर्वन्ति, सर्वकारीय-अधिकारिणः, पुलिस-कर्मचारिणां च वेषेण सामान्य-नागरिकान् भ्रामयन्ति, तेषां पहिचानं कृत्वा १४० जनानां गिरफ्तारी कृता अस्ति। एतेन सह राज्ये प्रभावितसत्यापन-अभियानं प्रचलति। अभियुक्तानां विरुद्धं कार्यवाही क्रियते। तेन सह जनजागरणकार्यक्रमाः अपि आयोज्यन्ते। अधुना लोभेन वा बलेन वा परिवर्तनस्य प्रकरणाः प्रकाशं प्राप्तवन्तः। एतत् दृष्ट्वा मुख्यमन्त्री धामी इत्यनेन तत्कर्तृणां विरुद्धं कठोरकार्याणि कर्तुं निर्देशाः दत्ताः।

वृद्धानां कल्याणं ज्ञातुं ग्रामेषु द्वारे द्वारे पुलिस गमिष्यति इति धामीसर्वकारेण जिलादण्डाधिकारिभ्यः निर्देशः दत्तः

देहरादूननगरे वरिष्ठनागरिकाः सर्वकारीय योजनानां लाभं प्राप्नुवन्तु इति सर्वकारेण पदानि स्वीकृतानि सन्ति। वृद्धानां पहिचानं कृत्वा तेषां परिचर्या कर्तुं जिलादण्डाधिकारिभ्यः निर्देशः दत्तः अस्ति। पुलिस द्वारे द्वारे गत्वा तेषां कल्याणं पृच्छति। वरिष्ठ नागरिकाणां कल्याणाय सर्वकारः प्रतिबद्धः अस्ति, तेभ्यः योजनानां लाभं प्रदातुं प्रयत्नशीलः अस्ति। नियमस्य उल्लङ्घने दण्डस्य वा जेलस्य वा प्रावधानम् अस्ति । राज्यस्य दूरस्थेषु दुर्गमक्षेत्रेषु निवसन्तः ज्येष्ठ नागरिकाः सर्वकारीय योजनानां लाभं प्राप्तुं समस्यानां सामना न करिष्यन्ति। एतेषु क्षेत्रेषु निवसतां वृद्धानां पहिचानं कृत्वा तेषां विशेष परिचर्या सुनिश्चित्य सर्वकारेण सर्वेभ्यः जिलादण्डाधिकारिभ्यः निर्देशः दत्तः। एतत् एव न, वृद्धानां कल्याणं ज्ञातुं ग्रामेषु द्वारे द्वारे अपि पुलिसाः गमिष्यन्ति। दूरस्थग्रामाः अपि प्रवासस्य भारं सम्मुखीभवन्ति। तत्रत्याः युवानः रोजगारार्थं समतलमण्डलानि प्रति गच्छन्ति। ग्रामे निवसतां वृद्धानां संख्या अधिका अस्ति। प्रतिकूल भौगोलिक स्थितेः कारणात् तेषां चिकित्सायाः, औषधस्य वा अन्येषां आवश्यकतानां कृते बहु संघर्षः कर्तव्यः भवति।एतादृशानां एकान्तानां वृद्धानां च कल्याणाय सर्वकारः निरन्तरं योजनाः चालयति। अधुना तेषां लाभः प्राप्तुं दृढव्यवस्था क्रियते। कथितं यत् राज्ये मातापितृणां वरिष्ठनागरिकाणां च अनुरक्षण कानूनं २००७ तमे वर्षे उत्तराखण्डस्य अभिभावकानां वरिष्ठनागरिकाणां च अनुरक्षण कल्याण नियमाः २०११ प्रवर्तन्ते। अस्मिन् वृद्धानां कृते सर्वासु योजनासु लाभं प्रदातुं व्यवस्था कृता अस्ति। एतादृशे परिस्थितौ राज्यस्य ज्येष्ठनागरिकाणां कल्याणाय, परिपालनाय च कार्यान्विता योजना जिलावारेण व्यापकरूपेण प्रचारिता भवेत्। अपि च समाज कल्याण विभागस्य वृद्ध कल्याण योजनानां लाभं वृद्धानां कृते समये सुलभतया च प्रदातुं अधिकारिभ्यः कथितम् अस्ति। अपरसचिवस्य मते नियमेषु एषः प्रावधानः अस्ति यत् यदि बालकाः वा उत्तराधिकारिणः माता पितृणां उपेक्षां कुर्वन्ति तर्हि दोषी इति ज्ञात्वा तेषां कृते ५००० रुप्यकाणां दण्डः वा त्रयः मासाः वा उभयम् अपि कारावासः वा भवितुम् अर्हति।सर्वकारेण सर्वेभ्यः पुलिस-स्थानकेभ्यः निर्देशः दत्तः यत् ते स्वक्षेत्रे निवसतां वरिष्ठनागरिकाणां सूचीं निर्माय प्रतिमासं तेषां गृहं गत्वा तेषां कल्याणं ज्ञातुं शक्नुवन्ति। आवश्यकता चेत् तत्कालं साहाय्यं अपि करणीयम्।
अपरपक्षे संयुक्त नागरिक सङ्गठनस्य कार्यकारी उपाध्यक्षः गिरीशचन्द्रभट्टः महासचिवः सुशीलत्यागी च कतिपयदिनानि पूर्वं मुख्यसचिवं आनन्द वर्धनं मिलित्वा अभिभावक जन्य नागरिक निर्वाहनियमानां सख्त कार्यन्वयनस्य सुझावं दत्तवन्तः आसन्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page